Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga

Sutta 42

Verañjaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[290]

[1][chlm][pts][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Verañjakā brāhmaṇa-gahapatikā Sāvatthīyaṃ paṭivasanti kenacid-eva karaṇīyena.|| ||

2. Assosuṃ kho Verañjakā brāhmaṇa-gahapatikā.|| ||

Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Taṃ kho pana bhavantaṃ5 Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato: iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ,||
sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ.|| ||

Kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī" ti.

3. Atha Kho Verañjakā brāhmaṇa-gahapatikā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā app'ekacce Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

App'ekacce Bhagavatā saddhiṃ sammodiṃsu,||
sammodanīyaṃ [291] kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

App'ekacce yena Bhagavā ten'añjaliṃ panāmetvā eka-m-antaṃ nisīdiṃsu.|| ||

App'ekacce tuṇhī-bhūtā eka-m-antaṃ nisīdiṃsu.|| ||

4. Eka-m-antaṃ nisinnā Kho Verañjakā brāhmaṇa-gahapatikā Bhagavantaṃ etad avocuṃ: Ko nu kho bho Gotama hetu ko paccayo yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti?|| ||

Ko pana bho Gotama hetu ko paccayo yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti?|| ||

5. ADhamma-cariyā visama-cariyā hetu kho gahapatayo evamidh'ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.|| ||

Dhamma-cariyā sama-cariyā hetu kho gahapatayo evamidh'ekacce sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī ti.|| ||

6. Na kho mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāma.|| ||

Sādhu no bhavaṃ Gotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyāmāti.|| ||

Tena hi gahapatayo suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmīti.|| ||

Evaṃ bhoti Kho Verañjakā brāhmaṇa-gahapatikā Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||

7. Tividhaṃ kho gahapatayo kāyena adhammacārī visamacārī hoti.|| ||

Catubbidhaṃ vācāya adhammacārī visamacārī hoti.|| ||

Tividhaṃ manasā adhammacārī visamacārī hoti.|| ||

8. Kathañ ca gahapatayo tividhaṃ kāyena adhammacārī visamacārī hoti?|| ||

Idha gahapatayo ekacco pāṇ-ā-tipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||

Adinn'ādāyī kho pana hoti,||
yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā arañña-gataṃ vā adinnaṃ theyya-saṅkhātaṃ ādātā hoti.|| ||

Kāmesu micchā-cārī kho pana hoti,||
yā tā māturakkhitā piturakkhitā mātā-piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā,||
antamaso mālāguṇaparikkhittāpi,||
tathā-rūpāsu cārittaṃ āpajjitā hoti.|| ||

Evaṃ kho gahapatayo tividhaṃ kāyena adhammacārī visamacārī hoti.|| ||

9. Kathañ ca gahapatayo catubbidhaṃ vācāyadhammacārī visamacārī hoti?|| ||

Idha gahapatayo ekacco musā-vādī hoti: sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho:3 'ehambho purisa yaṃ jānāsi taṃ vadehī' ti.|| ||

So ajānaṃ vā āha jānāmīti,||
jānaṃ vā āha na jānāmīti,||
apassaṃ vā āha passāmīti,||
passaṃ vā āha na passāmīti.|| ||

Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā sampajānamusā bhāsitā hoti,||
pisuṇā-vāco kho pana hoti: ito sutvā amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya,||
iti samaggānaṃ vā bhettā bhintānaṃ vā anuppadātā,||
vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusāvāco kho pana hoti.|| ||

Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodha-sāmantā asamādhi-saṃvaṭṭanikā,||
tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Samphapppalāpi kho pana hoti: akāla-vādī abhūta-vādī anattha-vādī adhamma-vādī avinaya-vādī anidhāna-vatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyanta-vatiṃ anattha-saṃhitaṃ.|| ||

Evaṃ kho gahapatayo catubbidhaṃ vācāyadhammacārī visamacārī hoti.|| ||

10. Kathañ ca gahapatayo tividhaṃ manasāadhammacārī visamacārī hoti?|| ||

Idha gahapatayo ekacco abhijjhālu hoti: yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā hoti.|| ||

'Aho vata yaṃ parassa taṃ mama assā' ti.|| ||

Byāpannacitto kho pana hoti padu-ṭ-ṭhamana-saṅkappo: ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṃ iti vā' ti.|| ||

Micchā-diṭṭhi kho pana hoti viparīta-dassano: n'atthi dinnaṃ,||
n'atthi yiṭṭhaṃ,||
n'atthi hutaṃ,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n'atthi ayaṃ loko,||
n'atthi paro loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā paṭipannā ye imañ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Evaṃ kho gahapatayo tividhaṃ manasāadhammacārī visamacārī hoti.
Evaṃadhamma-cariyā visama-cariyā hetu kho gahapatayo evamidh'ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.|| ||

12. Kathañ ca gahapatayo tividhaṃ kāyenadhammacārī samacārī hoti?|| ||

Idha gahapatayo ekacco pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti: nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn'ādānaṃ pahāya adinn'ādānā paṭivirato hoti: yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā arañña-gataṃ vā taṃ nādinnaṃ theyya-saṅkhātaṃ ādātā hoti.|| ||

Kāmesu micchā-cāraṃ pahāya kāmesu micchā-cārā paṭivirato hoti: yā tā māturakkhitā piturakkhitā mātā-piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā,||
antamaso mālāguṇaparikkhittāpi,||
tathā-rūpāsu na cārittaṃ āpajjitā hoti.|| ||

Evaṃ kho gahapatayo tividhaṃ kāyenadhammacārī samacārī hoti.|| ||

13. Kathañ ca gahapatayo catubbidhaṃ vācāya dhammacārī samacārī hoti?|| ||

Idha gahapatayo ekacco musā-vādaṃ pahāya musā-vādā paṭivirato hoti: sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: 'ehambho purisa yaṃ jānāsi taṃ vadehī' ti.|| ||

So ajānaṃ vā āhaṃ na jānāmīti,||
jānaṃ vā āha jānāmīti,||
apassaṃ vā āha na passāmīti,||
passaṃ vā āha passāmīti.|| ||

Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā na sampajānamusā bhāsitā hoti.|| ||

Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti: ito sutvā na amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā,||
samagg'ārāmo samagga-rato samagga-karaṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti: yāsā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahu-jana-kantā bahu-jana-manāpā tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti: kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī,||
nidhāna-vatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacārī samacārī hoti.|| ||

14. Kathañ ca gahapatayo tividhaṃ manasā dhammacārī samacārī hoti?|| ||

Idha gahapatayo ekacco anabhijjhālu hoti: yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhitā hoti.|| ||

'Aho vata yaṃ parassa taṃ mama assā' ti.|| ||

Avyāpanna-citto kho pana hoti appadu-ṭ-ṭhamana-saṅkappo: ime sattā averā avyāpajjhā anīghā sukhi attāṇaṃ pariharantū' ti.|| ||

Sammā-diṭṭhi kho pana hoti aviparīta-dassano: 'atthi dinnaṃ,||
atthi yiṭṭhaṃ,||
atthi hutaṃ,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
atthi ayaṃ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā5 sammā paṭipannā ye imañ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Evaṃ kho gahapatayo tividhaṃ manasā dhammacārī samacārī hoti.|| ||

Evaṃ Dhamma-cariyā sama-cariyā hetu kho gahapatayo evamidh'ekacce sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.|| ||

15. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā khattiya-mahā-sālānaṃ vā saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā khattiya-mahā-sālānaṃ vā saha-vyataṃ upapa-j-jeyya.|| ||

Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

16. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā brāhmaṇa-mahāsā'ānaṃ vā saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā brāhmaṇa-mahāsā'ānaṃ vā saha-vyataṃ upapa-j-jeyya.|| ||

Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

17.Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā gahapati-mahā-sālānaṃ vā saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā gahapati-mahā-sālānaṃ vā saha-vyataṃ upapa-j-jeyya taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

18. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā cātu-m-mahārājikānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā cātu-m-mahārājikānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.|| ||

Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

19. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Tāvatiṃsānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Tāvatiṃsānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

20. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Yāmānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Yāmānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.|| ||

Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

21. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Tusitānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Tusitānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

22. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Nimmānaratīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Nimmānaratīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

23. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

24. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā brahma-kāyikānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā brahma-kāyikānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

25. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā ābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā ābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

26. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā parittābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā parittābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

27. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā appamāṇābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā appamāṇābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

28. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Ābhassarānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Ābhassarānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

29. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā subhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā subhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

30. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā parittasubhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā parittasubhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

31. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā appamāṇasubhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā appamāṇasubhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

32. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Subhakiṇṇakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Subhakiṇṇakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

33. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Vehapphalānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Vehapphalānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

34. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā avihānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā avihānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

35. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā atappānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā atappānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

36. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā sudassānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā sudassānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

37. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā sudassīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā sudassīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

38. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā akaniṭṭhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā akaniṭṭhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

39. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Ākāsānañ-c'āyatan'ūpagānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Ākāsānañ-c'āyatan'ūpagānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

40. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Viññāṇañ-c'āyatan'ūpagānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Viññāṇañ-c'āyatan'ūpagānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

41. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Ākiñ caññ'āyatan'ūpagānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Ākiñ caññ'āyatan'ūpagānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

42. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā N'eva-saññā-nāsaññāyatan'ūpagānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā N'eva-saññā-nāsaññāyatan'ūpagānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

43. Ākaṅkheyya ce gahapatayo dhammacārī samacāri 'aho vatāhaṃ āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyyanti.|| ||

Ṭhānaṃ kho pan'etaṃ vijjati yaṃ so āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyya.|| ||

Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārīti.|| ||

44. Evaṃ vutteVerañjakā brāhmaṇa-gahapatikā Bhagavantaṃ etad avocuṃ: abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya.|| ||

Paṭicchannaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya 'cakkhu-manto rūpāni dakkhintī'ti,||
evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsake no bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupete saraṇaṃ gate" ti.|| ||

Verañjaka Suttaṃ


Contact:
E-mail
Copyright Statement