Majjhima Nikāya
I. Mūlapaṇṇāsa
5. Cūḷa Yamaka Vagga
Sutta 47
Vīmaŋsaka Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][ntbb][upal][olds] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthīyaɱ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Vīmaɱsakena bhikkhave bhikkhunā parassa ceto-pariyā'yaɱ ajānantena Tathāgate samannesanā kātabbā||
Sammāsambuddho vā no vā||
iti viññāṇāyā" ti.|| ||
"Bhagavaɱ mūlakā no bhante||
dhammā Bhagavaɱ nettikā||
Bhagavaɱ paṭisaraṇā.|| ||
Sādhu vata bhante Bhagavantaɱ||
yeva paṭibhātu etassa bhāsitassa attho||
Bhagavato sutvā bhikkhū dhāre-s-santī" ti.|| ||
"Tena hi bhikkhave suṇātha,||
sādhukaɱ manasi karotha,||
[318] bhāsissāmī" ti.|| ||
"Evaɱ bhante" ti||
kho te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
3. Vīmaɱsakena bhikkhave bhikkhunā parassa ceto-pariyā'yaɱ ajānantena dvīsu dhammesu Tathāgato samannesitabbo: cakkhu-sota-viññeyyesu dhammesu:|| ||
'Ye saŋkiliṭṭhā cakkhu-sota-viññeyyā dhammā,||
saŋvijjanti vā te Tathāgatassa no vā' ti?|| ||
Tam enaɱ samannesamāno evaɱ jānāti:|| ||
'Ye saŋkiliṭṭhā cakkhu-sota-viññeyyā dhammā,||
na te Tathāgatassa saŋvijjantī' ti.|| ||
Yato naɱ samannesamāno evaɱ jānāti:|| ||
'Ye saŋkiliṭṭhā cakkhu-sota-viññeyyā dhammā,||
na te Tathāgatassa saŋvijjantī' ti.|| ||
Tato naɱ uttariɱ samannesati:|| ||
'Ye vītimissā cakkhu-sota-viññeyyā dhammā,||
saŋvijjanti vā te Tathāgatassa no vā' ti?|| ||
Tam enaɱ samannesamāno evaɱ jānāti:|| ||
'Ye vītimissā cakkhu-sota-viññeyyā dhammā,||
na te Tathāgatassa saŋvijjantī' ti.|| ||
Yato naɱ samannesamāno evaɱ jānāti:|| ||
'Ye vītimissā cakkhu-sota-viññeyyā dhammā,||
na te Tathāgatassa saŋvijjantī' ti.|| ||
Tato naɱ uttariɱ samannesati:|| ||
'Ye vodātā cakkhu-sota-viññeyyā dhammā,||
saŋvijjanti vā te Tathāgatassa no vā' ti?|| ||
Tam enaɱ samannesamāno evaɱ jānāti:|| ||
'Ye vodātā cakkhu-sota-viññeyyā dhammā,||
saŋvijjanti te Tathāgatassā' ti.|| ||
Yato naɱ samannesamāno evaɱ jānāti:|| ||
'Ye vodātā cakkhu-sota-viññeyyā dhammā,||
saŋvijjanti te Tathāgatassā' ti.|| ||
Tato naɱ uttariɱ samannesati:|| ||
"Dīgha-rattaɱ samāpanno ayam-āyasmā imaɱ kusalaɱ dhammaɱ,||
udāhu ittara-samāpanno' ti?|| ||
Tam enaɱ samannesamāno evaɱ jānāti:|| ||
'Dīgha-rattaɱ samāpanno ayam-āyasmā imaɱ kusalaɱ dhammaɱ,||
nāyam-āyasmā ittara-samāpanno' ti.|| ||
Yato naɱ samannesamāno evaɱ jānāti:|| ||
'Dīgha-rattaɱ samāpanno ayam-āyasmā imaɱ kusalaɱ dhammaɱ,||
nāyam-āyasmā ittara-samāpanno' ti.|| ||
Tato naɱ uttariɱ samannesati:|| ||
'Ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, saŋvijjantassa idh'ekacce ādīnavā' ti.|| ||
Na tāva bhikkhave bhikkhuno idh'ekacce ādīnavā saŋvijjanti yāva na ñattajjhāpanno hoti yasam-patto.|| ||
Yato ca kho bhikkhave bhikkhu ñattajjhāpanno hoti yasam-patto,||
ath'assa idh'ekacce ādīnavā saŋvijjanti.|| ||
Tam enaɱ samannesamāno evaɱ jānāti:|| ||
'Ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, nāssa idh'ekacce ādīnavā saŋvijjantī' ti.|| ||
Yato naɱ samannesamāno evaɱ jānāti:|| ||
'Ñattajjhāpanno [319] ayam-āyasmā bhikkhu yasam-patto,||
nāssa idh'ekacce ādīnavā saŋvijjantī' ti|| ||
Tato naɱ uttariɱ samantesati:|| ||
'Abhayūparato ayam-āyasmā nāyam-āyasmā bhayūparato,||
vīta-rāgattā kāme na sevati khayā rāgassā' ti.|| ||
Tam enaɱ samannesamāno evaɱ jānāti:|| ||
'Abhayūparato ayam-āyasmā,||
nāyam-āyasmā bhayūparato,||
vīta-rāgattā kāme na sevati khayā rāgassā' ti.|| ||
Tañ ce bhikkhave bhikkhuɱ pare evaɱ puccheyyuɱ:|| ||
'Ko pan'āyasmato ākārā ke anvayā yen'āyasmā evaɱ vadeti:|| ||
'Abhayūparato ayam-āyasmā nāyam-āyasmā bhayūparato,||
vīta-rāgattā kāme na sevati khayā rāgassā' ti.|| ||
Sammā vyākaramāno bhikkhave bhikkhu evaɱ vyākareyya:|| ||
'Tathā hi pana ayam-āyasmā||
saŋghe vā viharanto||
eko vā viharanto,||
ye ca tattha sugatā,||
ye ca tattha duggatā,||
ye ca tattha gaṇam-anusāsanti,||
ye ca idh'ekacce āmisesu sandissanti,||
ye ca idh'ekacce āmisena anupalittā,||
nāyam-āyasmā taɱ tena avajānāti.|| ||
Sammukhā kho pana me taɱ Bhagavato sutaɱ sammukhā paṭiggahītaɱ:|| ||
"Abhayūparato'ham asmi,||
nāham'asmi bhayūparato,||
vīta-rāgattā kāme na sevāmi khayā rāgassā"' ti.|| ||
4. Tatra, bhikkhave, Tathāgato va uttariɱ paṭipucchitabbo:|| ||
'Ye saŋkiliṭṭhā cakkhu-sota-viññeyyā dhammā,||
saŋvijjanti vā te Tathāgatassa no vā" ti?|| ||
Vyākaramāno bhikkhave Tathāgato evaɱ vyākareyya:|| ||
'Ye saŋkiliṭṭhā cakkhu-sota-viññeyyā dhammā na te Tathāgatassa saŋvijjantī' ti.|| ||
'Ye vītimissā cakkhu-sota-viññeyyā dhammā,||
saŋvijjanti vā te Tathāgatassa no vā' ti?|| ||
Vyākaramāno bhikkhave Tathāgato evaɱ vyākareyya:|| ||
'Ye vītimissā cakkhu-sota-viññeyyā dhammā na te Tathāgatassa saŋvijjantī' ti.|| ||
'Ye vodātā cakkhu-sota-viññeyyā dhammā,||
saŋvijjanti vā te Tathāgatassa no vā' ti?|| ||
Vyākaramāno bhikkhave Tathāgato evaɱ vyākareyya:|| ||
'Ye vodātā cakkhu-sota-viññeyyā dhammā saŋvijjanti te Tathāgatassa;||
etapatho'ham-asmi etagocaro,||
no ca tena tammayo' ti.|| ||
5. Evaɱ vādiɱ kho bhikkhave Satthāraɱ arahati sāvako upasankamituɱ dhamma-savaṇāya.|| ||
Tassa Satthā dhammaɱ deseti uttar-uttariɱ paṇīta-paṇītaɱ kaṇha-sukka-sappaṭi-bhāgaɱ.|| ||
Yathā yathā kho bhikkhave bhikkhuno Satthā dhammaɱ deseti uttar-uttariɱ paṇīta-paṇītaɱ kaṇha-sukka-sappaṭi-bhāgaɱ,||
tathā tathā so tasmiɱ dhamme abhiññāya idh'ekaccaɱ dhammaɱ [320] dhammesu niṭṭhaɱ gacchati,||
satthari pasīdati:|| ||
'Sammāsambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saŋgho' ti.|| ||
6. Tañ ca bhikkhave bhikkhuɱ pare evaɱ puccheyyuɱ:|| ||
'Ke pan'āyasmato ākārā||
ke anvayā yen'āyasmā evaɱ vadeti:|| ||
'Sammā sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saŋgho' ti?|| ||
Sammā vyākaramāno bhikkhave bhikkhu evaɱ vyākareyya:|| ||
'Idh'āhaɱ āvuso yena Bhagavā ten'upasankamiɱ dhamma-savaṇāya.|| ||
Tassa me Bhagavā dhammaɱ deseti uttar-uttariɱ paṇīta-paṇītaɱ kaṇh-asukka-sappaṭi-bhāgaɱ.|| ||
Yathā yathā me āvuso Bhagavā dhammaɱ deseti||
uttar-uttariɱ paṇīta-paṇītaɱ kaṇh-asukka-sappaṭi-bhāgaɱ,||
tathā tath'āhaɱ tasmiɱ dhamme abhiññāya||
idh-ekaccaɱ dhammaɱ dhammesu niṭṭhamagamaɱ,||
satthari pasīdiɱ:|| ||
Sammā sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saŋgho' ti.|| ||
7. Yassa kassaci bhikkhave imehi ākārehi imehi padehi imehi byañjanehi Tathāgate saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā,||
ayaɱ vuccatī bhikkhave ākāravatī saddhā dassanamūlikā daḷhā,||
asaɱhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiɱ.|| ||
Evaɱ kho bhikkhave Tathāgate dhamma-samannesanā hoti.|| ||
Evañ ca pana Tathāgato dhammatā susamanniṭṭho hotī" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandunti.|| ||
Vīmaɱsakasuttaɱ sattamaɱ