Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
3. Paribbājaka Vagga

Sutta 72

Aggi-Vacchagotta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[483]

[1][chlm][pts][wrrn][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchagotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

[484] Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Kin nu kho bho Gotama:||
'sassato loko idam eva sacchaṃ,||
mogham-aññan' ti||
evaṃ diṭṭhī bhavaṃ Gotamo" ti?|| ||

"Na kho ahaṃ Vaccha evaṃ diṭṭhī||
'sassato loko idam eva sacchaṃ,||
mogham-aññan'" ti.|| ||

'Kiṃ pana bho Gotama||
'asassato loko idam eva saccaṃ,||
mogham-aññan' ti||
evaṃ diṭṭhī bhavaṃ Gotamo" ti?|| ||

"Na kho ahaṃ Vaccha evaṃ diṭṭhī||
'asassato loko idam eva saccaṃ,||
mogham-aññan'" ti.|| ||

'Kiṃ pana bho Gotama||
'antavā loko idam eva saccaṃ||
mogham aññan' ti||
evaṃ diṭṭhī bhavaṃ Gotamo" ti?|| ||

"Na kho ahaṃ Vaccha evaṃ diṭṭhī||
'antavā loko idam eva saccaṃ,||
mogham-aññan'" ti.|| ||

"Kiṃ pana bho Gotama||
'anantavā loko idam eva saccaṃ||
'mogham-aññan' ti||
evaṃ diṭṭhī bhavaṃ Gotamo" ti?|| ||

"Na kho ahaṃ Vaccha evaṃ diṭṭhī,||
'aanantavā loko idam eva saccaṃ,||
mogham-aññan'" ti.|| ||

"Kin nu kho bho Gotama||
'taṃ jīvaṃ taṃ sarīraṃ idam eva saccaṃ||
mogham-aññan' ti||
evaṃ diṭṭhī bhavaṃ Gotamo" ti?|| ||

"Na kho ahaṃ Vaccha evaṃ diṭṭhī,||
'taṃ jīvaṃ taṃ sarīraṃ idam eva saccaṃ,||
mogham-aññan'" ti.|| ||

"Kiṃ pana bho Gotama,||
'aññaṃ jīvaṃ aññaṃ sarīraṃ idam eva saccaṃ||
mogham-aññan' ti||
evaṃ diṭṭhī bhavaṃ Gotamo" ti?|| ||

"Na kho ahaṃ Vaccha evaṃ diṭṭhī,||
'aññaṃ jīvaṃ aññaṃ sarīraṃ idam eva saccaṃ,||
mogham-aññan'" ti.|| ||

"Kin nu kho bho Gotama,||
'hoti Tathāgato param maraṇā idam eva saccaṃ||
mogham-aññan' ti||
evaṃ diṭṭhī bhavaṃ Gotamo" ti?|| ||

"Na kho ahaṃ Vaccha evaṃ diṭṭhī,||
'hoti Tathāgato param maraṇā idam eva saccaṃ,||
mogham-aññan'" ti.|| ||

"Kiṃ pana bho Gotama,||
'na hoti Tathāgato param maraṇā idam eva saccaṃ||
mogham-aññan' ti||
evaṃ diṭṭhī bhavaṃ Gotamo" ti?|| ||

"Na kho ahaṃ Vaccha evaṃ diṭṭhī||
'na hoti Tathāgato param maraṇā idam eva saccaṃ,||
mogham-aññan'" ti.|| ||

"Kin nu kho bho Gotama,||
'hoti ca na ca hoti Tathāgato param maraṇā idam eva saccaṃ,||
mogham-aññan' ti||
evaṃ diṭṭhī bhavaṃ Gotamo" ti?|| ||

[485] "Na kho ahaṃ Vaccha evaṃ diṭṭhī||
'hoti ca na ca hoti Tathāgato param maraṇā idam eva saccaṃ,||
mogham-aññan'" ti.|| ||

"Kiṃ pana bho Gotama,||
'n'eva hoti na na hoti Tathāgato param maraṇā idam eva saccaṃ||
mogham-aññan' ti||
evaṃ diṭṭhī bhavaṃ Gotamo" ti?|| ||

"Na kho ahaṃ Vaccha evaṃ diṭṭhī,||
'n'eva hoti na na hoti Tathāgato param maraṇā idam eva saccaṃ,||
mogham-aññan'" ti.|| ||

 


 

"Kin nu kho bho Gotama,||
'"sassato loko, idam eva saccaṃ,||
mogham-aññan" ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?'||
iti puṭṭho samāno:||
'na kho ahaṃ Vaccha evaṃ diṭṭhī,||
"sassato loko, idam eva saccaṃ||
mogham-aññantī"' ti vadesi.|| ||

Kiṃ pana bho Gotama||
'"asassato loko, idam eva saccaṃ,||
mogham-aññan" ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?'||
iti puṭṭho samāno:||
'na kho ahaṃ Vaccha evaṃ diṭṭhī,||
"asassato loko, idam eva saccaṃ,||
mogham-aññantī"' ti vadesi.|| ||

Kin nu kho bho Gotama,||
'"antavā loko, idam eva saccaṃ,||
mogham-aññan" ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?'||
iti puṭṭho samāno||
'na kho ahaṃ Vaccha evaṃ diṭṭhī,||
"antavā loko, idam eva saccaṃ||
mogham-aññantī"' ti vadesi.|| ||

Kiṃ pana bho Gotama||
'"anantavā loko, idam eva saccaṃ,||
mogham-aññan" ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?'||
iti puṭṭho samāno||
'na kho ahaṃ Vaccha evaṃ diṭṭhī,||
"anantavā loko, idam eva saccaṃ,||
mogham-aññantī"' ti vadesi.|| ||

Kin nu kho bho Gotama,||
'"taṃ jīvaṃ taṃ sarīraṃ, idam eva saccaṃ,||
mogham-aññan" ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?'||
iti puṭṭho samāno||
'na kho ahaṃ Vaccha evaṃ diṭṭhī,||
"taṃ jīvaṃ taṃ sarīraṃ, idam eva saccaṃ||
mogham-aññantī"' ti vadesi.|| ||

Kiṃ pana bho Gotama||
'"aññaṃ jīvaṃ aññaṃ sarīraṃ, idam eva saccaṃ,||
mogham-aññan" ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?'||
iti puṭṭho samāno||
'na kho ahaṃ Vaccha evaṃ diṭṭhī||
"aññaṃ jīvaṃ aññaṃ sarīraṃ, idam eva saccaṃ,||
mogham-aññantī"' ti vadesi.|| ||

Kin nu kho bho Gotama||
'"hoti Tathāgato param maraṇā, idam eva saccaṃ||
mogham-aññan" ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?'||
iti puṭṭho samāno||
'na kho ahaṃ Vaccha evaṃ diṭṭhī||
"hoti Tathāgato param maraṇā idam eva saccaṃ||
mogham-aññantī"' ti vadesi.|| ||

Kiṃ pana bho Gotama||
'"na hoti Tathāgato param maraṇā, idam eva saccaṃ||
mogham-añña" ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?'||
iti puṭṭho samāno||
'na kho ahaṃ Vaccha evaṃ diṭṭhī,||
"na hoti Tathāgato param maraṇā, idam eva saccaṃ,||
mogham-aññantī"' ti vadesi.|| ||

Kin nu kho bho Gotama||
'"hoti ca na ca hoti Tathāgato param maraṇā, idam eva saccaṃ||
mogham-aññan" ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?'||
iti puṭṭho samāno||
'na kho ahaṃ Vaccha evaṃ diṭṭhī,||
"hoti ca na ca hoti Tathāgato param maraṇā, idam eva saccaṃ||
mogham-aññantī"' ti vadesi.|| ||

Kiṃ pana bho Gotama||
'"n'eva hoti na na hoti Tathāgato param maraṇā, idam eva saccaṃ||
mogham-aññan" ti||
evaṃ diṭṭhī bhavaṃ Gotamo ti?'||
iti puṭṭho samāno||
'na kho ahaṃ Vaccha evaṃ diṭṭhī,||
"n'eva hoti na na hoti Tathāgato param maraṇā, idam eva saccaṃ||
mogham-aññantī"' ti vadesi.|| ||

Kim pana bhavaṃ Gotamo ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhi-gatāni anupagato" ti?|| ||

 


 

"'Sassato loko' ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

'Asassato loko' ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

'Antavā loko' ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

'Anantavā loko' ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

'Taṃ jīvaṃ taṃ sarīran' ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

'Aññaṃ jīvaṃ aññaṃ sarīran' ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

'Hoti Tathāgato param maraṇā' ti kho [486] Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

'Na hoti Tathāgato param maraṇā' ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti kho Vaccha||
diṭṭhi-gatam etaṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-sañañojanaṃ,||
sadukkhaṃ||
sa-vighātaṃ||
sa-upāyāsaṃ||
sa-pariḷāhaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

Imaṃ kho ahaṃ Vaccha ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhi-gatāni anupagato" ti.|| ||

 


 

"Atthi pana bhoto Gotamassa kiñci diṭṭhi-gatan" ti.|| ||

"'Diṭṭhi-gatan' ti kho Vaccha apanītame taṃ Tathāgatassa.|| ||

Diṭṭhaṃ h'etaṃ Vaccha Tathāgatena:|| ||

'Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅ-gamo;|| ||

iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya atthaṅ-gamo;|| ||

iti saññā,||
iti saññāya samudayo,||
iti saññāya atthaṅ-gamo;|| ||

iti saṅkhārā,||
iti saṅkhārānaṃ samudayo,||
iti saṅkhārānaṃ atthaṅ-gamo;|| ||

iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅ-gamo' ti.|| ||

Tasmā Tathāgato||
'sabba-maññitānaṃ||
sabba-mathitānaṃ||
sabba - "ahaṃ-kāra" - "mamaṅkāra" - mān-ā-nusayānaṃ||
khayā||
virāgā||
nirodhā||
cāgā||
paṭinissaggā||
anupādā vimutto' ti vadāmī" ti.|| ||

"Evaṃ vimutta-citto pana bho Gotama bhikkhu kuhiṃ upapajjatī" ti?|| ||

"'Upapajjatī' ti||
kho Vaccha na upetī" ti.|| ||

"Tena hi bho Gotama na upapajjatī" ti?|| ||

"'Na upapajjatī' ti||
kho Vaccha na upetī" ti.|| ||

"Tena hi bho Gotama uppajjati ca na ca upapajjatī" ti?|| ||

"'Upapajjati ca na ca upapajjatī' ti||
kho Vaccha na upetī" ti.|| ||

"Tena hi bho Gotama n'eva uppajjati na nūpapajjatī" ti?|| ||

"'N'eva uppajjati na nūpapajjatī'ti||
kho Vaccha na upetī" ti.|| ||

 


 

"Evaṃ vimutta-citto pana bho Gotama bhikkhu kuhiṃ 'upapajjatī' ti?||
iti puṭṭho samāno||
'"upapajjatī" ti||
kho Vaccha na upetī' ti vadesi.|| ||

Tena hi bho Gotama||
'na upapajjatī' ti?||
iti puṭṭho samāno||
'"na upapajjatī" ti||
kho Vaccha na upetī' ti vadesi.|| ||

Tena hi bho Gotama||
'uppajjati ca na ca upapajjatī' ti?||
iti puṭṭho samāno||
'"uppajjati ca na ca upapajjatī" ti||
kho Vaccha na upetī' ti vadesi.|| ||

Tena hi bho Gotama||
'n'eva uppajjati na nūpapajjatī' ti?||
iti puṭṭho samāno||
'"n'eva uppajjati, [487] na nūpapajjatī" ti||
kho Vaccha na upetī' ti vadesi.|| ||

Etth-ā-haṃ bho Gotama aññāṇam-āpādiṃ,||
ettha sammoham-āpādiṃ.|| ||

Yā pi me esā bhoto Gotamassa purimena kathā-sallāpena ahu pasādamattā,||
sā pi me etarahi antara-hitā" ti.|| ||

"Alaṃ hi te Vaccha aññāṇāya,||
alaṃ sammohāya.|| ||

Gambhīro h'āyaṃ Vaccha dhammo||
duddaso||
duranubodho||
santo paṇīto||
atakkāvacaro nipuṇo paṇḍitavedanīyo,||
so tayā dujjāno añña-diṭṭhi-kena||
añña-khanti-kena||
añña-ruci-kena||
añña-trayogena||
añña-thācariya-kena.|| ||

Tena hi Vaccha taṃ yev'ettha paṭipucchissāmi,||
yathā te khameyya tathā naṃ vyākareyyāsi.|| ||

Taṃ kiṃ maññasi Vaccha?|| ||

Sace te purato aggi jaleyya,||
jāneyyāsi tvaṃ:|| ||

'Ayaṃ me purato aggi jalatī'" ti?|| ||

"Sace me bho Gotama purato aggi jaleyya,||
jāneyyāhaṃ:|| ||

'Ayaṃ me purato aggi jalatī'" ti.|| ||

"Sace pana taṃ Vaccha evaṃ puccheyya:|| ||

'Yo te ayaṃ purato aggi jalati,||
ayaṃ aggi kiṃ paṭicca jalatī' ti?|| ||

Evaṃ puṭṭho tvaṃ Vaccha||
kinti vyākareyyāsī" ti?|| ||

"Sace maṃ bho Gotama evaṃ puccheyya:|| ||

'Yo te ayaṃ purato aggi jalati,||
ayaṃ aggi kiṃ paṭicca jalatī' ti.|| ||

Evaṃ puṭṭho ahaṃ bho Gotama evaṃ vyākareyyaṃ:|| ||

'Yo me ayaṃ purato aggi jalati,||
ayaṃ aggi tiṇakaṭṭh'ūpādānaṃ paṭicca jalatī'" ti.|| ||

"Sace te Vaccha purato so aggi nibbāyeyya,||
jāneyyāsi tvaṃ:|| ||

'Ayaṃ me purato aggi nibbuto'" ti?|| ||

"Sace me bho Gotama purato so aggi nibbāyeyya,||
jāneyyāhaṃ|| ||

'Ayaṃ me purato aggi nibbuto'" ti.|| ||

"Sace pana taṃ Vaccha evaṃ puccheyya:|| ||

'Yo te ayaṃ purato aggi nibbuto||
so aggi ito katamaṃ disaṃ gato,||
puratthimaṃ vā||
pacchimaṃ vā||
uttaraṃ vā||
dakkhiṇaṃ vā' ti?|| ||

Evaṃ puṭṭho tvaṃ Vaccha kinti vyākareyyāsī" ti?|| ||

"Na upeti bho Gotama.|| ||

Yaṃ hi so Gotama aggi tiṇakaṭṭhūpādānaṃ paṭicca ajali,||
tassa ca pariyādānā aññassa ca anupahārā an-āhāro nibbuto t'eva saṅkhaṃ gacchatī" ti.|| ||

"Evam eva kho Vaccha yena rūpena Tathāgataṃ paññā-payamāno paññā-peyya,||
taṃ rūpaṃ Tathāgatassa pahīnaṃ ucchinna-mūlaṃ||
tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ||
anuppāda-dhammaṃ.|| ||

Rūpa-saṅkhā-vimutto kho Vaccha Tathāgato,||
gambhīro appameyyo duppariyogāho||
seyyathā pi mahā-samuddo,||
'upapajjatī' ti na upeti,||
'na upapajjatī' ti na upeti,||
[488] 'uppajjati ca na ca upapajjatī' ti na upeti,||
'n'eva uppajjati na nūpapajjatī' ti na upeti.|| ||

Yāya vedanāya Tathāgataṃ paññā-payamāno paññāpeyya,||
sā vedanā Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Vedanā-saṅkhā-vimutto kho Vaccha Tathāgato||
gambhīro appameyyo duppariyogāho||
seyyathā pi mahā-samuddo,||
'upapajjatī' ti na upeti,||
'na upapajjatī' ti na upeti,||
'uppajjati ca na ca upapajjatī' ti na upeti,||
'n'eva uppajjati nūpapajjatī' ti na upeti.|| ||

Yāya saññāya Tathāgataṃ paññā-payamāno paññāpeyya,||
sā saññā Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Saññā-saṅkhā-vimutto kho Vaccha Tathāgato||
gambhīro appameyyo duppariyogāho||
seyyathā pi mahā-samuddo,||
'upapajjatī' ti na upeti,||
'na upapajjatī' ti na upeti,||
'uppajjati ca na ca upapajjatī' ti na upeti,||
'n'eva uppajjati nūpapajjatī' ti na upeti.|| ||

Ye hi saṅkhārehi Tathāgataṃ paññā-payamāno paññāpeyya,||
te saṅkhārā Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Saṅkhāra-saṅkhā-vimutto kho Vaccha Tathāgato||
gambhīro appameyyo duppariyogāho||
seyyathā pi mahā-samuddo,||
'upapajjatī' ti na upeti,||
'na upapajjatī' ti na upeti,||
'uppajjati ca na ca upapajjatī' ti na upeti,||
'n'eva uppajjati nūpapajjatī' ti na upeti.|| ||

Yena viññāṇena Tathāgataṃ paññā-payamāno paññāpeyya,||
taṃ viññāṇaṃ Tathāgatassa pahīnaṃ ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ anabhāva-kataṃ āyatiṃ anuppāda-dhammaṃ.|| ||

Viññāṇa-saṅkhā-vimutto kho Vaccha Tathāgato||
gambhīro appameyyo duppariyogāho||
seyyathā pi mahā-samuddo,||
'upapajjatī' ti na upeti,||
'na upapajjatī' ti na upeti,||
'uppajjati ca na ca upapajjatī' ti na upeti,||
'n'eva uppajjati nūpapajjatī' ti na upeti" ti.|| ||

Evaṃ vutte Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Seyyathā pi bho Gotama gāmassa vā nigamassa vā avidūre mahā-sāḷarukkho,||
tassa aniccatā sākhāpalāsaṃ palujjeyya,||
tacapapaṭikaṃ palujjeyya,||
pheggu palujjeyya,||
so aparena samayena apagata-sākhā-palāso apagata-taca-papaṭiko apagata-phegguko suddho assa sāre pati-ṭ-ṭhito,||
evam-ev'idaṃ bhoto Gotamassa pāvacanaṃ apagata-sākhāpalāsaṃ apagata-taca-papaṭikaṃ apagata-pheggukaṃ suddhaṃ sāre pati-ṭ-ṭhitaṃ.|| ||

Abhikkantaṃ bho Gotama!|| ||

Abhikkantaṃ bho Gotama!|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre [489] vā tela-pajjotaṃ dhāreyya:||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

Aggi-Vacchagotta Suttaṃ


Contact:
E-mail
Copyright Statement