Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
3. Paribbājaka Vagga

Sutta 80

Vekhanassa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[40]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vekhanasso paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Vekhanasso paribbājako Bhagavato santike udānaṃ udānesi:|| ||

'Ayaṃ paramo vaṇṇo,||
ayaṃ paramo vaṇṇo' ti.|| ||

'Kiṃ pana tvaṃ Kaccāna, evaṃ vadesi:|| ||

"Ayaṃ paramo vaṇṇo,||
ayaṃ paramo vaṇṇo" ti.|| ||

Katamo Kaccāna, so paramo vaṇṇo' ti?|| ||

"Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā n'atthi,||
so paramo vaṇṇo" ti.|| ||

"Katamo pana so, Kaccāna,||
vaṇṇo yasmā vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā n'atthi" ti?|| ||

"Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā n'atthi,||
so paramo vaṇṇo" ti.|| ||

"Dīghā pi kho te esā, Kaccāna, phareyya.|| ||

'Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttarītaro vā paṇitataro vā n'atthi||
so paramo vaṇṇo' ti vadesi;||
tañ ca vaṇṇaṃ na paññāpesi.|| ||

Seyyathā pi Kaccāna,||
puriso evaṃ vadeyya:|| ||

'Ahaṃ yā imasmiṃ jana-pade jana-pada-kalyāṇī,||
taṃ icchāmi taṃ kāmemī' ti.|| ||

Tam enaṃ evaṃ vadeyyuṃ:|| ||

'Ambho purisa,||
yaṃ tvaṃ jana-pada-kalyāṇiṃ icchasi kāmesi,||
jānāsi taṃ jana-pada-kalyāṇī:||
khattiyi vā||
brāhmaṇī vā||
vessī vā||
suddi vā' ti?|| ||

Iti puṭṭho 'no' ti vadeyya.|| ||

Tam enaṃ vadeyyuṃ:|| ||

'Ambho purisa,||
yaṃ tvaṃ jana-pada-kalyāṇiṃ icchasi kāmesi,||
janāsi taṃ jana-pada-kalyāṇiṃ:||
evannāmā evaṃ-gottā iti vā' ti?|| ||

Iti puṭṭho 'no' ti vadeyya.|| ||

Tam enaṃ vadeyyuṃ:|| ||

'Ambho purisa,||
yaṃ tvaṃ jana-pada-kalyāṇiṃ icchasi kāmesi,||
janāsi taṃ jana-pada-kalyāṇiṃ:||
dīghā vā||
rassā vā||
majjhamā vā||
kāḷi vā||
sāmā vā||
maṅguracchavī vā' ti?|| ||

Iti puṭṭho 'no' ti vadeyya.|| ||

Tam enaṃ vadeyyuṃ:|| ||

'Ambho purisa,||
yaṃ tvaṃ jana-pada-kalyāṇiṃ icchasi kāmesi,||
janāsi taṃ jana-pada-kalyāṇiṃ:||
amukasmiṃ gāme vā||
nigame vā||
nagare vā' ti?|| ||

Iti pūṭṭho 'no' ti vadeyya.|| ||

Tam enaṃ evaṃ vadeyyuṃ:|| ||

'Ambho purisa,||
yaṃ tvaṃ na jānāsi na passasi,||
taṃ tvaṃ icchasi kāmesī ti?|| ||

Iti puṭṭho 'Āmā' ti vadeyya.|| ||

Taṃ [41] kiṃ maññasi Kaccāna?|| ||

Nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī" ti?|| ||

"Addhā kho, bho Gotama,||
evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī" ti.|| ||

"Evam eva kho tvaṃ Kaccāna:|| ||

'Yasmā bhante, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā n'atthi,||
so paramo vaṇṇo' ti vadesi,||
tañ ca vaṇṇaṃ na paññāpesī" ti.|| ||

 


 

"Seyyathā pi bho Gotama,||
maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca;||
evaṃ vaṇṇo attā hoti arogo param maraṇā" ti.|| ||

 


 

'Taṃ kiṃ maññasi Kaccāna?|| ||

Yo vā maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca,||
yo vā ratt'andhakāra'timisāyaṃ kimi khajjopaṇako, —||
imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā' ti?|| ||

'Yvāyaṃ, bho Gotama, ratt'andhakāra'timisāyaṃ kimi khajjopaṇako,||
ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā' ti.|| ||

'Taṃ kiṃ maññasi Kaccāna?|| ||

Yo vā ratt'andhakāra'timisāyaṃ kimi khajjopaṇako,||
yo vā ratt'andhakāra'timisāyaṃ telappadipo,||
imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā' ti?|| ||

'Yvāyaṃ, bho Gotama,||
ratt'andhakāra'timisāyaṃ tela-p-padīpo,||
ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā' ti.|| ||

'Taṃ kiṃ maññasi Kaccāna?|| ||

Yo vā ratt'andhakāra'timisāyaṃ telappadipo,||
yo vā ratt'andhakāra'timisāyaṃ mahā aggi-k-khandho,||
imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā' ti?|| ||

'Yvāyaṃ, bho Gotama,||
ratt'andhakāra'timisāyaṃ mahā aggi-k-khandho,||
ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā' ti.|| ||

'Taṃ kiṃ maññasi Kaccāna?|| ||

Yo vā ratt'andhakāra'timisāyaṃ mahā aggi-k-khandho,||
yā vā rattiyā paccūsa-samayaṃ [42] viddhe vigata-valāhake deve osadhitārakā,||
imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā' ti?|| ||

'Yvāyaṃ bho Gotama,||
rattiyā paccūsa-samayaṃ viddhe vigata-valāhake deve osadhītārakā,||
ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā' ti.|| ||

'Taṃ kiṃ maññasi Kaccāna?|| ||

Yo vā rattiyā paccūsa-samayaṃ viddhe vigata-valāhake deve osaditārakā,||
yo vā tadahu'posathe paṇṇarase viddhe vigata-valāhake deve abhido aḍḍharattisamayaṃ cando,||
imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā' ti?|| ||

'Yvāyaṃ bho Gotamo,||
tadahu'posathe paṇṇarase viddhe vigata-valāhake deve abhido aḍḍharattisamayaṃ cando,||
ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā' ti.|| ||

'Taṃ kiṃ maññasi Kaccāna?|| ||

Yo vā tadahu'posathe paṇṇarase viddhe vigata-valāhake deve abhido aḍḍharattisamayaṃ cando,||
yo vā vassānaṃ pacchime māse sarada-samaye viddhe vigata-valāhake deve abhido majjhantikasamayaṃ suriyo,||
imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā' ti?|| ||

'Yvāyaṃ, bho Gotama,||
vassānaṃ pacchime māse sarada-samaye viddhe vigata-valāhake deve abhido majjhantikasamayaṃ suriyo,||
ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā' ti.|| ||

'Ato kho te, Kaccāna,||
bahūhi bahutarā devā,||
ye imesaṃ candima-suriyānaṃ ābhā nānubhonti,||
tyāhaṃ pajānāmi.|| ||

Atha ca panāhaṃ na vadāmi:|| ||

"Yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro cā n'atthi" ti.|| ||

Atha ca pana tvaṃ, Kaccāna:||
"Yvāyaṃ vaṇṇo kiminā khajjopaṇakena hīnataro ca patikiṭṭhataro ca,||
so paramo vaṇṇo ti vadesi;||
tañ ca vaṇṇaṃ na paññāpesī ti.|| ||

Pañca kho ime Kaccāna, kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā [43] iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ime kho kacchāna, pañca kāma-guṇā.|| ||

Yaṃ kho, Kaccāna,||
ime pañca kāma-guṇe paṭicca uppajjati sukhaṃ somanassaṃ,||
idaṃ vuccati kāma-sukhaṃ.|| ||

Iti kāmehi kāma-sukhaṃ,||
kāma-sukhā kāMaggasukhaṃ tattha aggam akkhāyatī' ti.|| ||

Evaṃ vutte Vekhanasso paribbājako Bhagavantaṃ etad avoca:|| ||

'Acchariyaṃ bho Gotama,||
abbhutaṃ bho Gotama,||
yāva su-bhāsitaṃ c'idaṃ bhotā Gotamena: —|| ||

"Kāmehi kāma-sukhaṃ,||
kāma-sukhā kāMaggasukhaṃ tattha aggam akkhāyatī" ti.|| ||

'Dujjānaṃ kho etaṃ, Kaccāna,||
tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena aññathācariyakena kāmaṃ vā kāma-sukhaṃ vā kāMaggasukhaṃ vā.|| ||

Ye kho te Kaccāna,||
bhikkhū Arahanto khīṇ'āsavā vusitavanto kata-karaṇiyā ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhava-saṃyojanā samma-d-aññā-vimuttā,||
te kho etaṃ jāneyyuṃ:

Kāmā vā kāma-sukhaṃ vā kāMaggasukhaṃ vā' ti.|| ||

Evaṃ vutte Vekhanasso paribbājako kupito anatta-mano Bhagavantaṃ yeva khuṃsento Bhagavantaṃ yeva vamhento Bhagavantaṃ yeva vadamāno:|| ||

'Samaṇo ca Gotamo pāpito bhavissa' ti pi Bhagavantaṃ etad avoca:|| ||

'Evam eva pan'idh eke samaṇa-brāhmaṇā ajānantā pubbantaṃ,||
apassantā aparantaṃ,||
atha ca pana:|| ||

"Khiṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇiyaṃ||
nāparaṃ itthattāyā ti paṭijānan ti;
tesam idaṃ bhāsitaṃ hassakaṃ yeva sampajjati,||
nāmakaṃ yeva sampajjati,||
rittakaṃ yeva sampajjati,||
tucchakaṃ yeva sampajjatī' ti.|| ||

Yo kho te Kaccāna,||
samaṇa-brāhmaṇā ajānantā pubban- [44] taṃ apassantā aparantaṃ:|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyāni pajānāmā ti paṭijānanti,||
tesaṃ so yeva saha-dhammiko niggaho hoti.|| ||

Api ca Kaccāna,||
tiṭṭhatu pubbanto,||
tiṭṭhatu aparanto.|| ||

Etu viññū puriso asaṭho amāyāvī ujujātiko:||
aham anusāsāmi,||
ahaṃ Dhammaṃ desemi;||
yath'ānusiṭṭhaṃ tathā paṭipajjamāno na cirass'eva sāmaṃ ñeva ñassati sāmaṃ dakkhiti.|| ||

Evaṃ kira sammā bandhanā vippamokkho hoti yad idaṃ avijjābandhanā.|| ||

Seyyathā pi Kaccāna, daharo kumāro mando uttāna-seyyako kaṇṭhapañcamehi bandhanehi baddho assa sutta-bandhanehi;||
tassa vuddhim anvāya indriyānaṃ paripākam anvāya tāni bandhanāni mucceyyuṃ;||
so mokkho'mhī ti kho jāneyya no ca bandhanaṃ; —|| ||

Evam eva kho Kaccāna,||
etu viññū puriso asaṭho amāyāvi ujujātiko:|| ||

Aham anusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamāno na cirass'eva sāmaṃ ñeva ñassati sāmaṃ dakkhiti.|| ||

Evaṃ kira sammā bandhanā vippamokkho hotī yad idaṃ avijjābandhanā' ti.|| ||

Evaṃ vutte Vekhanasso paribbājako Bhagavantaṃ etad avoca:|| ||

'Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vīvareyya,||
mūḷhassa vā Maggaṃ ācikkheyya||
'andha-kāre vā tela-pajjotaṃ dhāreyya,'||
cakkhu-manto rūpāni dakkhintī' ti,||
evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṅgatanti.

Vekhanassa Suttaṃ


 

Contact:
E-mail
Copyright Statement