Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga
Sutta 98
Vāseṭṭha Suttaɱ
Based on the 'Sri Lanka Buddha Jayanti Tripitaka Series.'
Note: There is no Pali text for this sutta in the PTS edition. It is indicated by the note: "[The text of this Sutta is identical with that of Sutta No. 35 of the Suttanipāta.]
[1][chlm][pts][upal] Evaɱ me sutaɱ|| ||
Ekaɱ samayaɱ Bhagavā Icchānaŋgale viharati Icchānaŋgalavanasaṇḍe.|| ||
Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsā'ā Icchānaŋgale paṭivasanti.|| ||
Seyyathīdaɱ:||
Caŋkī brāhmaṇo,||
Tārukkho brāhmaṇo,||
Pokkharasāti brāhmaṇo,||
Jānussoṇi brāhmaṇo,||
Todeyyo brāhmaṇo,||
añño ca abhiññātā abhiññātā brāhmaṇamahāsā'ā.|| ||
Atha kho vāseṭṭhabhāradvājānaɱ māṇavānaɱ jaŋghāvihāraɱ anucaŋkamamānānaɱ anuvicaramānānaɱ ayamantarā kathā udapādi:|| ||
'Kathambho brāhmaṇo hotī' ti.|| ||
Bhāradvājo māṇavo evam āha:|| ||
"Yato kho bho ubhato sujāto hoti mātito ca pitito ca,||
saɱsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena.|| ||
Ettāvatā kho bho,||
brāhmaṇo hoti" ti.|| ||
Vāseṭṭho māṇavo evam āha:|| ||
"Yato kho bho,||
sīlavā ca hoti vatasampanno ca.|| ||
Ettāvatā kho bho,||
brāhmaṇo hotī" ti.|| ||
N'eva kho asakkhī bhāradvājo māṇavo vāseṭṭhaɱ māṇavaɱ saññāpetuɱ.|| ||
Na pana asakkhi vāseṭṭho māṇavo bhāradvājaɱ māṇavaɱ saññāpetuɱ.|| ||
Atha kho vāseṭṭho māṇavo bhāradvājaɱ māṇavaɱ āmantesi:|| ||
"Ayaɱ kho bho bhāradvāja,||
Samaṇo Gotamo Sakyaputto Sakyakulā pabbajito Icchānaŋgale viharati Icchānaŋgalavanasaṇḍe.|| ||
Taɱ kho pana Bhagavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato:|| ||
"Iti pi so Bhagavā arahaɱ Sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathī satthā deva-manussānaɱ buddho Bhagavā" ti.|| ||
Āyāma bho bhāradvāja,||
yena Samaṇo Gotamo ten'upasaŋkamissāma.|| ||
Upasaŋkamitvā samaṇaɱ Gotamaɱ etam atthaɱ pucchissāma.|| ||
Yathā no Samaṇo Gotamo vyākarissati.|| ||
Tathā naɱ dhāressāmā" ti.|| ||
"Evam bho" ti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.|| ||
Atha kho vāseṭṭha,||
bhāradvājā māṇavā yena Bhagavā ten'upasaŋkamiɱsu.|| ||
Upasaŋkamitvā Bhagavatā saddhiɱ sammodiɱsu,||
sammodanīyaɱ kathaɱ sārāṇiyaɱ vītisāretvā eka-m-antaɱ nisīdiɱsu.|| ||
Eka-m-antaɱ nisinno kho vāseṭṭho māṇavo Bhagavantaɱ gāthāhī ajjhabhāsi:|| ||
"Anuññātapaṭiññātā tevijjā mayamassu bho||
Ahaɱ pokkharasātissa tārukkhassāyaɱ māṇavo|| ||
Tevijjānaɱ yadakkhātaɱ tattha kevalino'smase||
Padakasmā veyyākaraṇā jappe ācariyasādisā.|| ||
Tesaɱ no jātivādasmiɱ vivādo atthi Gotama,||
Jātiyā brāhmaṇo hoti bhāradvajo iti bhāsati||
Ahañ ca kammanā brūmi evaɱ jānāhi cakkhuma.|| ||
Te na Sakkoma ñāpetuɱ aññamaññaɱ mayaɱ ubho||
Bhagavantaɱ puṭṭumāgamma samBuddhaɱ iti vissutaɱ.|| ||
Candaɱ yathā khayātītaɱ pecca pañjalikā janā||
Candamānā namassanti evaɱ lokasmiɱ Gotamaɱ||
Cakkhuɱ loke samuppannaɱ mayaɱ pucchāma Gotamaɱ.|| ||
Jātiyā brāhmaṇo hoti udāhu bhavati kammanā||
Ajānataɱ no pabrūhi yathā jānemu brāhmaṇanti.|| ||
Tesaɱ vohaɱ vyācikkhi'ssaɱ (vāseṭṭhāti Bhagavā) anupubbaɱ yathātathaɱ||
Jātivibhaŋgaɱ pāṇānaɱ aññamaññā hi jātiyo.|| ||
Tiṇarukkhe pi jānātha na cāpi paṭijānare||
Liŋgaɱ jātimayaɱ tesaɱ aññamaññā hi jātiyo.|| ||
Catuppade pi jānātha khuddake ca mahallake||
Liŋgaɱ jātimayaɱ tesaɱ aññamaññā hi jātiyo|| ||
Pādūdare pi jānātha urage dīghapiṭṭhike||
Liŋgaɱ jātimayaɱ tesaɱ aññamaññā hi jātiyo.|| ||
Tato macche pi jānātha udake vārigocare||
Liŋgaɱ jātimayaɱ tesaɱ aññamaññā hī jātiyo.|| ||
Tato pakkhī pi jānātha pattayāne vihaŋgame||
Liŋgaɱ jātimayaɱ tesaɱ aññamaññā hi jātiyo.|| ||
Yathā etāsu jātīsu liŋgaɱ jātimayaɱ puthu||
Evaɱ n'atthi manussesu liŋgaɱ jātamayaɱ puthu.|| ||
Na kesehi na sīsehi na kaṇṇehi na akkhihi,||
Na mukhena na nāsāya na oṭṭhehi bhamuhi vā.|| ||
Na gīvāya na aɱsehi na udarena na piṭṭiyā||
Na soṇiyā na urasā na sambādhena methune.|| ||
Na hatthehi na pādehi nāŋgulīhi nakhehi vā||
Na jaŋghāhi na ūruhi na vaṇṇena sarena vā||
Liŋgaɱ jātimayaɱ n'eva yathā aññāsu jātisu.|| ||
Paccattaɱ ca sarīresu manussesvetaɱ na vijjati||
Vokārañca manussesu samaññāya pavuccati.|| ||
Yo hi koci manussesu gorakkhaɱ upajīvati||
Evaɱ vāseṭṭha jānāhi kassako so na brāhmaṇo.|| ||
Yo hi koci manussesu puthusippena jīvati||
Evaɱ vāseṭṭha jānāhi sippiko so na brāhmaṇo.|| ||
Yo hi koci manussesu vohāraɱ upajīvati||
Evaɱ vāseṭṭha jānāhi vāṇijo so na brāhmaṇo.|| ||
Yo hi koci manussesu parapessena jīvati||
Evaɱ vāseṭṭha jānāhi pessiko so na brāhmaṇo.|| ||
Yo hi koci munussesu adinnaɱ upajīvati||
Evaɱ vāseṭṭha jānāhi coro eso na brāhmaṇo|| ||
Yo hi koci manussesu issatthaɱ upajīvati||
Evaɱ vāseṭṭha jānāhi yodhājivo na brāhmaṇo.|| ||
Yo hi koci manussesu porohiccena jīvati||
Evaɱ vāseṭṭha jānāhi yājako so na brāhmaṇo.|| ||
Yo hi koci manussesu gāmaɱ raṭṭhañca bhuñjati||
Evaɱ vāseṭṭha jānāhi rājā eso na brāhmaṇo.|| ||
Na cāhaɱ brāhmaṇaɱ brūmi yonijaɱ mattisambhavaɱ||
Bhovādi nāma so hoti sace hoti sakiñcano||
Akiñcanaɱ anādānaɱ tam ahaɱ brūmi brāhmaṇaɱ.|| ||
Sabbasaɱyojanaɱ chetvā yo ve na paritassati||
Saŋgātigaɱ visaññuttaɱ tam ahaɱ brūmi brāhmaṇaɱ.|| ||
Chetvā nandiɱ varattañ ca sandānaɱ sahanukkamaɱ||
Ukkhittapa'ighaɱ Buddhaɱ tam ahaɱ brūmi brāhmaṇaɱ.|| ||
Akkosaɱ vadhabandhañca aduṭṭho yo titikkhati||
Khantibalaɱ balāṇikaɱ tam ahaɱ brūmi brāhmaṇaɱ.|| ||
Akkodhanaɱ vatavantaɱ sīlavantaɱ anussadaɱ||
Dantaɱ antimasārīraɱ tam ahaɱ brūmi brāhmaṇaɱ.|| ||
Vāri pokkharapatteva āraggeriva sāsapo||
Yo na lippati1 kāmesu tam ahaɱ brūmi brāhmaṇaɱ.|| ||
Yo dukkhassa pajānāti idh'eva khayamattano||
Pannabhāraɱ visaɱyuttaɱ tam ahaɱ brūmi brāhmaṇaɱ.|| ||
Gambhīrapaññaɱ medhāviɱ maggāmaggassa kovidaɱ||
Uttamatthamanuppattaɱ tam ahaɱ brūmi brāhmaṇaɱ.|| ||
Asaɱsaṭṭhaɱ gahaṭṭhehi anāgārehi cubhayaɱ||
Anokasāriɱ app'icchaɱ tam ahaɱ brūmi brāhmaṇaɱ.|| ||
Nidhāya daṇḍanaɱ bhūtesu tasesu thāvaresu ca||
Yo na hanti na ghāteti tam ahaɱ brūmi brāhmaṇaɱ|| ||
Aviruddhaɱ viruddhesu attadaṇḍesu nibbutaɱ||
Sādānesu anādānaɱ tam ahaɱ brūmi brāhmaṇaɱ.|| ||
Yassa rāgo ca doso ca māno makkho ca ohito||
Sāsaporiva āraggā tam ahaɱ brūmi brāhmaṇaɱ|| ||
Akakkasaɱ viññapaniɱ giraɱ saccaɱ udīraye||
Yāya nābhisaje kiñci tam ahaɱ brūmi brāhmaṇaɱ|| ||
Yo ca dīghaɱ ca rassaɱ vā aṇūɱ thūlaɱ subhāsubhaɱ||
Loke adinnaɱ nādiyati tam ahaɱ brūmi brāhmaṇaɱ|| ||
Āsā yassa na vijjanti asmiɱ loke paramhi ca||
Nirāsayaɱ visaɱyuttaɱ tam ahaɱ brūmi brāhmaṇaɱ|| ||
Yassālayā navijjanti aññāya akathaŋkathī||
Amatogadhaɱ anuppattaɱ tam ahaɱ brūmi brāhmaṇaɱ|| ||
Yodha puññañca pāpañca ubhosaŋgaɱ upaccagā||
Asokaɱ virajaɱ suddhaɱ tam ahaɱ brūmi brāhmaṇaɱ|| ||
Candaɱva vimalaɱ suddhaɱ vippasannamanāvilaɱ||
Nandībhavaparikkhīṇaɱ tam ahaɱ brūmi brāhmaṇaɱ|| ||
Yo imaɱ pa'ipathaɱ duggaɱ saɱsāraɱ mohamaccagā||
Tiṇṇo pāragato jhāyī anejo akathaŋkathī||
Anupādāya nibbuto tam ahaɱ brūmi brāhmaṇaɱ.|| ||
Yodha kāme pahatvāna anāgāro paribbaje||
Kāmabhavaparikkhīṇaɱ tam ahaɱ brūmi brāhmaṇaɱ||
Yodha taṇhaɱ pahatvāna anāgāro paribbaje||
Taṇhā bhavaparikkhīṇaɱ tam ahaɱ brūmi brāhmaṇaɱ.|| ||
Hitvā mānusakaɱ yogaɱ dibbaɱ yogaɱ upaccagā||
Sabbayogavisaɱyuttaɱ tam ahaɱ brūmi brāhmaṇaɱ|| ||
Hitvā ratiñca aratiɱ sītībhūtaɱ nirūpadhiɱ||
Sabbālokābhibhūɱ vīraɱ tam ahaɱ brūmi brāhmaṇaɱ.|| ||
Cutiɱ yo vedi sattānaɱ upapattiñca sabbaso||
Asattaɱ sugataɱ Buddhaɱ tam ahaɱ brūmi brāhmaṇaɱ|| ||
Yassa gatiɱ na jānanti devā gandhabbamānusā||
Khīṇāsavaɱ arahantaɱ tam ahaɱ brūmi brāhmaṇaɱ.|| ||
Yassa pure ca pacchā ca majjhe ca n'atthi kiñcanaɱ||
Akiñcanaɱ anādānaɱ tam ahaɱ brūmi brāhmaṇaɱ.|| ||
Usabhaɱ pavaraɱ vīraɱ mahesiɱ vijitāvinaɱ||
Anejaɱ nahātakaɱ Buddhaɱ tam ahaɱ brūmi brāhmaṇaɱ.|| ||
Pubbenivāsaɱ yo vedi saggāpāyañ ca passati||
Atho jātikkhayaɱ patto tam ahaɱ brūmi brāhmaṇaɱ.|| ||
Samaññā'hesā lokasmiɱ nāmagottaɱ pakappitaɱ||
Samucca1 samudāgataɱ tattha tattha pakappitaɱ|| ||
Dīgharattamanusayitaɱ diṭṭhigatamajānataɱ||
Ajānantā no pabruvanti jātiyā hoti brāhmaṇo.|| ||
Na jaccā brāhmaṇo4 hoti na jaccā hoti abrāhmaṇo||
Kammanā brāhmaṇo hoti kammanā hoti abrāhmaṇo||
Kassako kammanā hoti sippiko hoti kammanā||
Vāṇijo kammanā hoti pessiko hoti kammanā.|| ||
Coropi kammanā hoti yodhājīvopi kammanā||
Yājako kammanā hoti rājāpi hoti kammanā.|| ||
Evam etaɱ yathābhūtaɱ kammaɱ passanti paṇḍitā||
Paṭiccasamuppādadasā kammavipākakovidā|| ||
Kammanā vattati loko kammanā vattati pajā||
Kammanibandhanā sattā rathassāṇīva yāyato|| ||
Tapena brahmacariyena saɱyamena damena ca||
Etena brāhmaṇo hoti etaɱ brāhmaṇamuttamaɱ.|| ||
Tīhi vijjāhi sampanno santo khīṇapunabbhavo,||
Evaɱ vāseṭṭha jānāhi Brahmā Sakko vijānatanti.|| ||
Evaɱ vutte vāseṭṭhabhāradvājā māṇavā Bhagavantaɱ etad avocuɱ: abhikkantaɱ bho Gotama,||
abhikkantaɱ bho Gotama,||
seyyathā pi bho Gotama,||
nikkujjitaɱ vā ukkujjeyya,||
paṭicchannaɱ vā vivareyya,||
mūḷhassa vā maggaɱ ācikkheyya,||
andhakāre vā telapajjotaɱ dhāreyya,||
cakkhumanto rūpāni dakkhintī' ti.|| ||
Evam evaɱ bhotā Gotamena aneka-pariyāyena dhammo pakāsito,||
ete mayaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāma,||
dhammañca bhikkhu-saŋghañ ca.|| ||
Upāsake no bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gateti.|| ||
Vāseṭṭhasuttaɱ aṭṭhamaɱ