Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga
Sutta 110
Cūḷa Puṇṇama Suttaɱ
Based on the 'Sri Lanka Buddha Jayanti Tripitaka Series.'
[1][chlm][pts][than][upal] Evaɱ me sutaɱ|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthīyaɱ viharati Pubbārāme Migāramātu pāsāde.|| ||
Tena kho pana samayena Bhagavā tadahuposathe paṇṇarase puṇṇāya [21] puṇṇamāya rattiyā bhikkhuSaŋghassaparivuto abbhokāse nisinno hoti.|| ||
Atha kho Bhagavā tuṇhībhūtaɱ tuṇhī bhūtaɱ bhikkhu-saŋghaɱ anuviloketvā bhikkhū āmantesi:|| ||
Jāneyya nu kho bhikkhave,||
asappuriso asappurisaɱ,||
'asappuriso ayaɱ bhavan' ti.|| ||
No h'etaɱ bhante.|| ||
Sādhu bhikkhave,||
aṭṭhāname taɱ bhikkhave,||
anavakāso yaɱ asappuriso asappurisaɱ jāneyya,||
'asappuriso ayaɱ bhavan' ti.|| ||
Jāneyya pana bhikkhave,||
asappuriso sappurisaɱ,||
'sappuriso ayaɱ bhavan' ti.|| ||
No h'etaɱ bhante.|| ||
Sādhu bhikkhave,||
etampi kho bhikkhave,||
aṭṭhānaɱ anavakaso,||
yaɱ asappuriso sappurisaɱ jāneyya 'sappuriso ayaɱ bhavan' ti.|| ||
Asappuriso bhikkhave,||
asaddhammasamannāgato hoti,||
asappurisabhattī hoti,||
asappurisacintī hoti,||
asappurisamantī hoti,||
asappurisavāco hoti,||
asappurisakammanto hoti,||
asappurisadiṭṭhī hoti,||
asappurisadānaɱ deti.|| ||
Kathañ ca bhikkhave.|| ||
Asappuriso asaddhammasamannāgato1 hoti:||
idha bhikkhave,||
asappuriso asaddho hoti,||
ahiriko hoti,||
anottappī hoti,||
appassuto hoti,||
kusīto hoti,||
muṭṭhassati hoti,||
duppañño hoti.|| ||
'Evaɱ kho bhikkhave asappuriso asaddhammasamannāgato1 hoti.|| ||
Kathañ ca bhikkhave,||
asappuriso asappurisabhattī hoti:||
idha bhikkhave,||
asappurisassa ye te samaṇa-brāhmaṇā assaddhā ahirikā anottappino appassutā kusītā muṭṭhassatino duppaññā,||
tyāssa mittā honti te sahāyā.|| ||
Evaɱ kho bhikkhave,||
asappuriso asappurisabhattī hoti.|| ||
Kathañ ca bhikkhave,||
asappuriso asappurisacintī hoti:||
idha bhikkhave,||
asappuriso attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
evaɱ kho bhikkhave asappuriso asappurisacintī hoti.|| ||
Kathañ ca bhikkhave,||
asappuriso asappurisamantī hoti:||
idha bhikkhave,||
asappuriso attavyābādhāya pi manteti,||
paravyābādhāya pi manteti,||
ubhayavyābādhāya pi [22] manteti,||
evaɱ kho bhikkhave,||
asappuriso asappurisamantī hoti.|| ||
Kathañ ca bhikkhave,||
asappuriso asappurisavāco hoti:||
idha bhikkhave,||
asappuriso
Musāvādī hoti.|| ||
Pisunavāco hoti.|| ||
Parusavāco hoti.|| ||
Samphappalāpī hoti.|| ||
Evaɱ kho bhikkhave,||
asappuriso asappurisavāco hoti.|| ||
Kathañ ca bhikkhave,||
asappuriso asappurisakammanto hoti:||
idha bhikkhave,||
asappuriso pāṇātipātī hoti,||
adinnādāyī hoti,||
kāmesu micchācārī hoti.|| ||
Evaɱ kho bhikkhave asappuriso asappurisakammanto hoti.|| ||
Kathañ ca bhikkhave,||
asappuriso asappurisadiṭṭhī hoti:||
idha bhikkhave,||
asappuriso evaɱdiṭṭhī hoti:||
'n'atthi dinnaɱ,||
n'atthi yiṭṭhaɱ,||
n'atthi hutaɱ,||
n'atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko,||
n'atthi ayaɱ loko,||
n'atthi paro loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā sammaggatā sammā paṭipannā ye imañ ca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedentī' ti.|| ||
Evaɱ kho bhikkhave asappuriso asappurisadiṭṭhī hoti.|| ||
Kathañ ca bhikkhave,||
asappuriso,||
asappurisadānaɱ deti:||
idha bhikkhave,||
asappuriso asakkaccaɱ dānaɱ deti,||
asahatthā dānaɱ deti,||
acittīkatvā dānaɱ deti,||
apaviddhaɱ dānaɱ deti,anāgamanadiṭṭhiko dānaɱ deti.|| ||
Evaɱ kho bhikkhave asappuriso asappurisadānaɱ deti.|| ||
Sa kho so bhikkhave,||
asappuriso evaɱ asaddhammasamannāgato,||
evaɱ asappurisabhattī,||
evaɱ asappurisacintī,||
evaɱ asappurisamantī,||
evaɱ asappurisavāco,||
evaɱ asappurisakammanto,||
evaɱ asappurisadiṭṭhī,||
evaɱ asappurisadānaɱ datvā kāyassa bhedā param maraṇā yā asappurisānaɱ gati,||
tattha uppajjati.|| ||
Kā ca bhikkhave,||
asappurisānaɱ gati,||
nirayo vā tiracchānayoni vā.|| ||
Jāneyya nu kho bhikkhave,||
sappuriso sappurisaɱ 'sappuriso ayaɱ bhavan' ti.|| ||
[23] Evaɱ bhante.|| ||
Sādhu bhikkhave,||
ṭhāname taɱ bhikkhave,||
vijjati yaɱ sappuriso sappurisaɱ jāneyya 'sappuriso ayaɱ bhavan' ti.|| ||
Jāneyya pana bhikkhave,||
sappuriso asappurisaɱ 'asappuriso ayaɱ bhavan' ti.|| ||
Evaɱ bhante.|| ||
Sādhu bhikkhave,||
etampi kho bhikkhave,||
ṭhānaɱ vijjati yaɱ sappuriso asappurisaɱ jāneyya 'asappuriso ayaɱ bhavan' ti.|| ||
Sappuriso bhikkhave,||
saddhammasamannāgato hoti,||
sappurisabhattī hoti,||
sappurisacintī hoti,||
sappurisamantī hoti,||
sappurisavāco hoti,||
sappurisakammanto hoti,||
sappurisadiṭṭhī hoti,||
sappurisadānaɱ deti.|| ||
Kathañ ca bhikkhave,||
sappuriso saddhammasamannāgato hoti:||
idha bhikkhave,||
sappuriso saddho hoti,||
hirimā hoti,||
ottappī hoti,||
bahussuto hoti,||
āraddhaviriyo hoti,||
upaṭṭhitasatī hoti,||
paññavā hoti.|| ||
Evaɱ kho bhikkhave,||
sappuriso saddhammasamannāgato hoti.|| ||
Kathañ ca bhikkhave,||
sappuriso sappurisabhattī hoti:||
idha bhikkhave,||
sappurisassa ye te samaṇa-brāhmaṇā saddhā hirimanto ottappino bahussutā āraddhaviriyā upaṭṭhitasatino paññavanto,||
tyāssa mittā honti te sahāyā.1 Evaɱ kho bhikkhave,||
sappuriso sappurisabhattī hoti.|| ||
Kathañ ca bhikkhave,||
sappuriso sappurisacintī hoti:||
idha bhikkhave,||
sappuriso n'eva attavyābādhāya ceteti,||
na paravyābādhāya ceteti,||
na ubhayavyābādhāya ceteti,||
evaɱ kho bhikkhave,||
sappuriso sappurisacintī hoti.|| ||
Kathañ ca bhikkhave,||
sappuriso sappurisamantī hoti:||
idha bhikkhave,||
sappuriso n'eva attavyābādhāya manteti,||
na paravyābādhāya manteti,||
na ubhayavyābādhāya manteti.|| ||
Evaɱ kho bhikkhave,||
sappuriso sappurisamantī hoti.|| ||
Kathañ ca bhikkhave,||
sappuriso sappurisavāco hoti:||
idha bhikkhave,||
sappuriso musā-vādā paṭivirato hoti,||
pisunāya vācāya paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti.|| ||
Samphappalāpā paṭivirato hoti.|| ||
Evaɱ kho bhikkhave,||
sappuriso sappurisavāco hoti.|| ||
Kathañ ca bhikkhave,||
sappuriso sappurisakammanto hoti,||
idha bhikkhave,||
sappuriso pāṇātipātāpaṭivirato hoti,||
adinnādānā [24] paṭivirato hoti,||
kāmesu micchācārā paṭivirato hoti.|| ||
Evaɱ kho bhikkhave,||
sappuriso sappurisakammanto hoti.|| ||
Kathañ ca bhikkhave,||
sappuriso sappurisadiṭṭhī hoti:||
idha bhikkhave,||
sappuriso evaɱ-diṭṭhi hoti:||
atthi dinnaɱ,||
atthi yiṭṭhaɱ,||
atthi hutaɱ,||
atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko,||
atthi ayaɱ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaɱ paraɱ ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentī' ti.|| ||
Evaɱ kho bhikkhave,||
sappuriso sappurisadiṭṭhi hoti.|| ||
Kathañ ca bhikkhave,||
sappuriso sappurisadānaɱ deti:||
idha bhikkhave,||
sappuriso sakkaccaɱ dānaɱ1 deti,||
sahatthā dānaɱ deti,||
cittīkatvā2 dānaɱ deti,||
parisuddhaɱ3 dānaɱ deti,||
āgamanadiṭṭhiko dānaɱ deti.|| ||
Evaɱ kho bhikkhave,||
sappuriso sappurisadānaɱ deti.|| ||
Sa kho so bhikkhave,||
sappuriso evaɱ saddhammasamannāgato,||
evaɱ sappurisabhattī,||
evaɱ sappurisamantī,||
evaɱ sappurisavāco,||
evaɱ sappurisakammanto,||
evaɱ sappurisadiṭṭhi,||
evaɱ sappurisadānaɱ datvā kāyassa bhedā param maraṇā yā sappurisānaɱ gati,||
tattha uppajjati.|| ||
Kā ca bhikkhave,||
sappurisānaɱ gati,||
devamahattatā vā manussamahattatā vāti.|| ||
Idam avoca Bhagavā ,||
attamanā te bhikkhu Bhagavato bhāsitaɱ abhinandunti.|| ||
Cūḷapuṇṇama suttaɱ dasamaɱ