Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga
Sutta 127
Anuruddha Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthīyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho pañcakaŋgo thapati aññataraɱ purisaɱ āmantesi:
'ehi tvaɱ ambho purisa, yen'āyasmā Anuruddho ten'upasankama.|| ||
Upasaŋkamitvā mama vacanena āyasmato [145] Anuruddhassa pāde sirasā vandāhi.|| ||
Pañcakaŋgo bhante, thapati āyasmanto Anuruddhassa pāde sirasā vandatī' ti.|| ||
Evañ ca vadehi:
adhivāsetu kira bhante, āyasmā Anuruddho pañcakaŋgassa thapatissa svātanāya attacatuttho bhattaɱ, yena ca kira bhante, āyasmā Anuruddho pagevataraɱ āgaccheyya, pañcaŋgo bhante, thapati bahu-kicco bahu-karaṇīyo rājakaraṇīyenā' ti.|| ||
"Evaɱ bhante" ti kho so puriso pañc'aŋgassa thapatissa paṭissutvā yen'āyasmā Anuruddho ten'upasankami.|| ||
Upasaŋkamitvā āyasmantaɱ Anuruddhaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho so puriso āyasmantaɱ Anuruddhaɱ etad avoca:
'pañcaŋgo bhante, thapati āyasmato Anuruddhassa pāde sirasā vandati.|| ||
Evaɱ ca vadeti:
'adhivāsetu kira bhante, āyasmā Anuruddho pañcakaŋgassa thapatissa svātanāya attacatuttho bhattaɱ.|| ||
Yena ca kira bhante, āyasmā Anuruddho pagevataraɱ āgaccheyya.|| ||
Pañcakaŋgo bhante, thapati bahu-kicco bahu-karaṇīyo rājakaraṇīyenā' ti.|| ||
Adhivāsesi kho āyasmā Anuruddho tuṇhī-bhāvena.|| ||
Atha kho āyasmā Anuruddho tassā rattiyā accayena pubbaṇha-samayaɱ nivāsetvā patta-cīvaraɱ ādāya yena pañcakaŋgassa thapatissa nivesanaɱ ten'upasankami.|| ||
Upasaŋkamitvā paññatte āsane nisīdi.|| ||
Atha kho pañcakaŋgo thapati āyasmantaɱ Anuruddhaɱ paṇītena bhojanīyena sahatthā santappesi sampavāresi.|| ||
Atha kho pañcakaŋgo thapati āyasmantaɱ Anuruddhaɱ bhuttāviɱ onita-patta-pāṇīɱ aññataraɱ nīcaɱ āsanaɱ gahetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho pañcakaŋgo thapati āyasmantaɱ Anuruddhaɱ etad avoca:|| ||
Idha maɱ bhante1 therā bhikkhū upasankamitvā evam āhaɱsu:
'appamāṇaɱ gahapati, ceto-vimuttiɱ bhāvehī' ti.|| ||
Ekacce therā evam āhaɱsu:
'mahaggataɱ gahapati, ceto-vimuttiɱ bhāvehī' ti.|| ||
Yā cāyaɱ bhante, appamāṇā ceto-vimutti, yā ca mahaggatā ceto-vimutti, ime dhammā nānatthā c'eva [146] nānābyañjanā ca?|| ||
Udāhu ekatthā byañjanameva nānanti?|| ||
Tena hi gahapati, taɱ yeva ettha paṭibhātu apannakaɱ te ito bhavissatī ti.|| ||
Mayhaɱ kho bhante, evaɱ hoti.|| ||
Yā cāyaɱ appamāṇā ceto vimutti, yā ca mahaggatā ceto-vimutti, ime dhammā ekatthā byañjanameva nānanti.|| ||
Yā cāyaɱ gahapati, appamāṇā ceto-vimutti, yā ca mahaggatā ceto-vimutti, ime dhammā nānatthā c'eva nānābyañjanā ca.|| ||
Tadamināpetaɱ gahapati, pariyāyena veditabbaɱ, yathā ime dhammā nānatthā c'eva nānābyañjanā ca.|| ||
Katamā ca gahapati, appamāṇā ceto-vimutti?|| ||
Idha gahapati bhikkhū mettā-saha-gatena cetasā ekaɱ disaɱ pharitvā viharati.|| ||
Tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ.|| ||
Iti uddham-adho tiriyaɱ sabbadhi sabbattatāya sabbā-vantaɱ lokaɱ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Karuṇā-saha-gatena cetasā ekaɱ disaɱ pharitvā viharati.|| ||
Tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ.|| ||
Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbā-vantaɱ lokaɱ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Muditā-saha-gatena cetasā ekaɱ disaɱ pharitvā viharati.|| ||
Tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ.|| ||
Iti uddham-adho tiriyaɱ sabbadhi sabbattatāya sabbā-vantaɱ lokaɱ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Upekkhā-saha-gatena cetasā ekaɱ disaɱ pharitvā viharati.|| ||
Tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ.|| ||
Iti uddham-adho tiriyaɱ sabbadhi sabbattatāya sabbā-vantaɱ lokaɱ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ.|| ||
Iti uddham-adho tiriyaɱ sabbadhi sabbattatāya sabbā-vantaɱ lokaɱ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Ayaɱ vuccati gahapati appamāṇā ceto-vimutti.|| ||
Katamā ca gahapati mahaggatā ceto-vimutti?|| ||
Idha gahapati bhikkhu yāvatā ekaɱ rukkha-mūlaɱ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Ayaɱ vuccati gahapati, mahaggatā ceto-vimutti.|| ||
Idha pana gahapati bhikkhu yāvatā dve vā tīṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati ayam pi vuccati gahapati mahaggatā ceto-vimutti.|| ||
Idha pana gahapati, bhikkhu yāvatā ekaɱ gāmakkhettaɱ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Ayam pi vuccati gahapati, mahaggatā ceto vimutti.|| ||
Idha pana gahapati, bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni pharitvā adhimuccitvā viharati.|| ||
Ayam pi vuccati gahapati, mahaggatā ceto vimutti.|| ||
Idha pana gahapati, bhikkhu yāvatā ekaɱ mahārajjaɱ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Ayam pi vuccati gahapati, mahaggatā ceto-vimutti.|| ||
Idha [147] pana gahapati, bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati, ayam pi vuccati gahapati, mahaggatā ceto-vimutti.|| ||
Idha pana gahapati bhikkhu yāvatā samuddapariyan taɱ paṭhaviɱ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Ayam pi vuccati gahapati, mahaggatā ceto-vimutti.|| ||
Iminā kho etaɱ gahapati pariyāyena veditabbaɱ yathā ime dhammā nānatthā c'eva nānābyañjenā ca.|| ||
Catasso kho imā gahapati, bhavūpapattiyo, katamā catasso?|| ||
Idha gahapati ekacco parittābhāti pharitvā adhimuccitvā viharati.|| ||
So kāyassa bhedā param maraṇā parittābhānaɱ devānaɱ saha-vyataɱ uppajjati.|| ||
Idha pana gahapati, ekacco appamāṇābhāti pharitvā adhimuccitvā viharati.|| ||
So kāyassa bhedā param maraṇā appamāṇā bhānaɱ devānaɱ saha-vyataɱ uppajjati.|| ||
Idha pana gahapati, ekacco saŋkiliṭṭhābhāti pharitvā adhimuccitvā viharati.|| ||
So kāyassa bhedā param maraṇā saŋkiliṭṭhābhānaɱ devānaɱ saha-vyataɱ uppajjati.|| ||
Idha pana gahapati, ekacco parisuddhābhāti pharitvā adhimuccitvā viharati.|| ||
So kāyassa bhedā param maraṇā parisuddhābhānaɱ devānaɱ saha-vyataɱ uppajjati.|| ||
Imā kho gahapati, catasso bhavūpapattiyo.|| ||
Hoti khe so gahapati, samayo, yā tā devatā ekajjhaɱ sannipatanti.|| ||
Tāsaɱ ekajjhaɱ sanni-patitānaɱ vaṇṇanānattaɱ hi kho paññāyati.|| ||
No ca ābhānānattaɱ.|| ||
Seyyathā pi gahapati, puriso sambahulāni tela-p-padīpāni ekaɱ gharaɱ paveseyya, tesaɱ ekaɱ gharaɱ pavesitānaɱ accinānattaɱ hi kho paññāyetha no ca ābhānānattaɱ.|| ||
Evam eva kho gahapati, hoti kho so samayo, yā tā devatā ekajjhaɱ sannipatanti, [148] tāsaɱ ekajjhaɱ sanni-patitānaɱ vaṇṇanānattaɱ hi kho paññāyati.|| ||
No ca ābhānānattaɱ.|| ||
Hoti kho so gahapati samayo, yā tā devatā tato vipakkamanti, tāsaɱ tato vipakkamantīnaɱ vaṇṇanānattaɱ c'eva paññāyati, ābhānānantañ ca.|| ||
Seyyathā pi gahapati, puriso tāni sambahulāni telappadipāni tamhā gharā nīhareyya tesaɱ tato niharantānaɱ accinānattaɱ c'eva paññāyetha ābhānānattañ ca.|| ||
Evam eva kho gahapati, hoti kho so samayo, yā tā devatā tato vipakkamanti.|| ||
Tāsaɱ tato vipakkamantīnaɱ vaṇṇanānattaɱ c'eva paññāyati ābhānānattañ ca.|| ||
Na kho gahapati, tāsaɱ devatānaɱ evaɱ hoti:
idaɱ amhākaɱ niccanti vā dhuvanti vā sassatanti vā.|| ||
Api ca yattha yattheva tā devatā adhivasanti1 tattha tatth'eva tā devatā abhiramanti.|| ||
Seyyathā pi gahapati, makkhikānaɱ kājena vā piṭakena vā harīyamānānaɱ na evaɱ hoti:
idaɱ amhākaɱ niccanti vā dhuvanti vā sassatanti vā, api ca yattha yattheva tā makkhikā abhinivisanti, tattha tatth'eva tā makkhikā abhiramanti.|| ||
Evam eva kho gahapati tāsaɱ devatāɱ na evaɱ hoti:
idaɱ amhākaɱ niccanti vā dhuvanti vā sassatanti vā, api ca yattha yattheva tā devatā adhivasanti, tattha tatth'eva tā devatā abhiramantī ti.|| ||
Evaɱ vutte āyasmā sabhiyo kaccāno āyasmantaɱ Anuruddhaɱ etad avoca:
sādhu bhante Anuruddha, atthi ca me phattha uttariɱ paṭipucchitabbaɱ.|| ||
Yā tā bhante devatā ābhā, sabbā tā parittābhā?|| ||
Udāhu santettha ekaccā devatā appamāṇābhāti?|| ||
Tadaŋgena kho āvuso Kaccāna, santi pana ettha2 ekaccā devatā parittābhā, santi panetthekaccā devatā appamāṇābhāti.|| ||
Ko nu kho bhante Anuruddha, hetu, ko paccayo.|| ||
Yena tāsaɱ devatānaɱ ekaɱ deva-nikāyaɱ upapannānaɱ santetthekaccā [149] devatā parittābhā?|| ||
Santi panetthekaccā devatā appamāṇābhāti?|| ||
Tena hāvuso Kaccāna, taɱyev'ettha paṭipucchissāmi yathā te khameyya, tathā naɱ vyākareyyāsi.|| ||
Taɱ kim maññasi āvuso Kaccāna, yvāyaɱ bhikkhu yāvatā ekaɱ rukkha-mūlaɱ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Yo cāyaɱ bhikkhu yāvatā dve vā tīṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarāti?|| ||
Yvāyaɱ bhante bhikkhū yāvatā dve vā tīṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarāti.|| ||
Taɱ kim maññasi āvuso Kaccāna, yvāyaɱ bhikkhu yāvatā dve vā tiṇi vā rukkha-mūlāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Yo cāyaɱ bhikkhu yāvatā ekaɱ gāmakkhettaɱ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarāti?|| ||
Yvāyaɱ bhante bhikkhu yāvatā ekaɱ gāmakkhettaɱ mahaggatanti pharitvā adhimuccitvā viharati ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarāti.|| ||
Taɱ kim maññasi āvuso Kaccāna, yvāyaɱ bhikkhu yāvatā ekaɱ gāmakkhettaɱ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Yo cāyaɱ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā [150] adhimuccitvā viharati.|| ||
Imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarāti?|| ||
Yvāyaɱ bhante bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarāti.|| ||
Taɱ kim maññasi āvuso Kaccāna, yvāyaɱ bhikkhu yāvatā dve vā tiṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Yo cāyaɱ bhikkhu yāvatā ekaɱ mahārajjaɱ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarāti?|| ||
Yvāyaɱ bhante bhikkhu yāvatā ekaɱ mahārajjaɱ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarāti.|| ||
Taɱ kim maññasi āvuso Kaccāna, yvāyaɱ bhikkhu yāvatā ekaɱ mahārajjaɱ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Yo cāyaɱ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarāti?|| ||
Yvāyaɱ bhante bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarāti.|| ||
Taɱ kim maññasi āvuso Kaccāna, yvāyaɱ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Yo cāyaɱ bhikkhu yāvatā samaddapariyan taɱ paṭhaviɱ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarāti?|| ||
Yvāyaɱ bhante, bhikkhu yāvatā samaddapariyan taɱ paṭhaviɱ mahaggatanti pharitvā adhimuccitvā viharati.|| ||
Ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarāti.|| ||
Ayaɱ kho āvuso Kaccāna, hetu ayaɱ paccayo, yena tāsaɱ devatānaɱ ekaɱ deva-nikāyaɱ upapannānaɱ santetthekaccā devatā parittābhā, santi panetthekaccā devatā appamāṇābhāti.|| ||
Sādhu bhante Anuruddha, atthi ca me ettha uttariɱ paṭipucchitabbaɱ.|| ||
Yāvatā bhante, devatā ābhā, sabbā tā saŋkiliṭṭhābhā?|| ||
Udāhu santetthekaccā devatā parisuddhābhāti?|| ||
[151] Tadaŋgena kho āvuso Kaccāna, santetthekaccā devatā saŋkaliṭṭhābhā santi panetthekaccā devatā parisuddhābhāti.|| ||
Ko nu kho bhante Anuruddha, hetu ko paccayo, yena tāsaɱ devatānaɱ ekaɱ deva-nikāyaɱ upapannānaɱ santetthekaccā devatā saŋkaliṭṭhābhā santi panetthekaccā devatā parisuddhabhāti.|| ||
Tena hāvuso Kaccāna, upamaɱ te karissāmi.|| ||
Upamāyapidh'ekacce viññū purisā bhāsitassa atthaɱ ājānanti.|| ||
Seyyathā pi āvuso Kaccāna, tela-p-padīpassa jhāyato telampi aparisuddhaɱ, vaṭṭipi aparisuddhā, so telassapi aparisuddhattā vaṭṭiyāpi aparisuddhattā andhandhaɱ viya jhāyāti.|| ||
Evam eva kho āvuso Kaccāna, idh'ekacco bhikkhu saɱkiliṭṭhābhāti pharitvā adhimuccitvā viharati.|| ||
Tassa kāyaduṭṭhullampi na suppaṭi-p-passaddhaɱ hoti.|| ||
Thīna-middhampi na susamūhataɱ hoti.|| ||
Uddhacca-kukkuccampi na suppaṭivinītaɱ hoti.|| ||
So kāyaduṭṭhullassapi na suppaṭi-p-passaddhattā thīna-middhassapi na susamūhattā uddhaccakkuccassapi na suppaṭivinītattā andhandhaɱ viya jhāyati.|| ||
So kāyassa bhedā param maraṇā saɱkiliṭṭhābhānaɱ devānaɱ saha-vyataɱ uppajjati.|| ||
Seyyathā pi āvuso Kaccāna, tela-p-padīpassa jhāyato telampi parisuddhaɱ, vaṭṭipi parisuddhā, so telassapi parisuddhattā vaṭṭiyāpi parisuddhattā na andhandhaɱ viya jhāyati.|| ||
Evam eva kho āvuso Kaccāna, idh'ekacco bhikkhu parisuddhābhāti pharitvā adhimuccitvā viharati.|| ||
Tassa kāyaduṭṭhullampi suppaṭi-p-passaddhaɱ hoti.|| ||
Thīna-middhampi susamūhataɱ hoti.|| ||
Uddhacca-kukkuccampi suppaṭivinītaɱ hoti.|| ||
So kāyaduṭṭhullassapi suppaṭi-p-passaddhattā thīna-middhassapi susamūhatattā uddhacca-kukkuccassapi suppaṭivinītattā na andhandhaɱ viya jhāyati.|| ||
So kāyassa bhedā param maraṇā parisuddhābhānaɱ devānaɱ saha-vyataɱ uppajjati.|| ||
[152] Ayaɱ kho avuso Kaccāna, hetu ayaɱ paccayo, yena tāsaɱ devatānaɱ ekaɱ deva-nikāyaɱ upapannānaɱ santetthekaccā devatā saŋkiliṭṭhābhā, santi panetthekaccā devatā parisuddhābhāti.|| ||
Evaɱ vutte āyasmā sabhiyo kaccāno āyasmantaɱ Anuruddhaɱ etad avoca:
'sādhu bhante Anuruddha, na bhante, āyasmā Anuruddho evam āha:
evaɱ me sutanti vā, evaɱ arahati bhavitunti vā.|| ||
Atha ca pana bhante, āyasmā Anuruddho 'evam pi tā devatā iti pi tā devatāttheva bhāsati.|| ||
Tassa mayhaɱ bhante, evaɱ hoti:
addhāyasmatā anuruddhena tāhi devatāhi saddhiɱ sannivutthapubbañc'eva sallapita-pubbañca sākacchā ca samāpajjitapubbāti.|| ||
Addhā kho te ayaɱ āvuso Kaccāna, āsajja upanīya vācā bhāsitā.|| ||
Api ca te ahaɱ vyākarissāmi.|| ||
Dīgha-rattaɱ kho āvuso Kaccāna, tāhi devatāhi saddhiɱ sannivutthapubbañc'eva sallapita-pubbañca sākacchā ca samāpajjitapubbāti.|| ||
Evaɱ vutte āyasmā sabhiyo kaccāno pañcakaŋgaɱ thapatiɱ etad avoca:
'lābhā te gahapati.|| ||
Suladdhaɱ te gahapati.|| ||
Yaɱ tvaɱ c'eva taɱ saŋkhādhammaɱ pahāsi.|| ||
Mayañci'maɱ dhamma-pariyā'yaɱ alatthamhā savaṇāyā' ti.|| ||
Anuruddha suttaɱ sattamaɱ