Saɱyutta Nikāya
I. Sagātha Vagga
1. Devatā-Saɱyutta
IV. Satulla-Pakāyika Vagga
Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 31
Sabbhi Suttaɱ
[31.1][rhyc][bodh] Evam me sutaɱ.|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇnā kevala-kappaɱ Jetavanaɱ obhāsetvā yena Bhagavā ten'upasankamiɱsu,||
upasankamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ aṭṭhaɱsu.|| ||
[17] 3. Eka-m-antaɱ ṭhitā kho ekā devatā Bhagavato santike imaɱ gāthaɱ abhāsi:|| ||
"Sabbhi-r-eva samāsetha sabbhi kubbetha santhavaɱ,||
Sataɱ Sad'Dhammam aññāya seyyo hoti na pāpiyo" ti.|| ||
4. Atha kho aparā devatā Bhagavato santike imaɱ gāthaɱ abhāsi:|| ||
"Sabhi-r-eva samāsetha sabbhi kubbetha santhavaɱ,||
Sataɱ Sad'Dhammam aññāya paññā labbhati1 nāññato" ti.|| ||
5. Atha kho aparā devatā Bhagavato santike imaɱ gāthaɱ abhāsi:|| ||
"Sabbhi-r-eva samāsetha sabbhi kubbetha santhavaɱ,||
Sataɱ Sad'Dhammam aññāya sokamajjhe na socatī" ti.|| ||
6. Atha kho aparā devatā Bhagavato santike imaɱ gāthaɱ abhāsi:|| ||
"Sabbhi-r-eva samāsetha sabbhi kubbetha santhavaɱ,||
Sataɱ Sad'Dhammam aññāya ñātimajjhe virocatī" ti.|| ||
7. Atha kho aparā devatā Bhagavato santike imaɱ gāthaɱ abhāsi:|| ||
"Sabbhi-r-eva samāsetha sabbhi kubbetha santhavaɱ,||
Sataɱ Sad'Dhammam aññāya sattā gacchanti suggatin" ti.|| ||
8. Atha kho aparā devatā Bhagavato santike imaɱ gāthaɱ abhāsi:|| ||
"Sabhi-r-eva samāsetha sabhi kubbetha santhavaɱ,||
Sataɱ Sad'Dhammam aññāya sattā tiṭṭhanti sātatan" ti.|| ||
9. Atha kho aparā devatā Bhagavantaɱ etad avoca: kassa nu kho Bhagavā su-bhāsitanti.|| ||
"Sabbāsaɱ vo su-bhāsitaɱ pariyāyena.||
Api ca mamāɱ pi suṇātha:|| ||
[18] Sabhi-r-eva samāsetha sabhi kubbetha santhavaɱ,||
Sataɱ Sad'Dhammam aññāya sabba-dukkhā pamuccatī" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā tā devatāyo Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatth'evantara-dhāyiɱsūti.|| ||
Sutta 32
Maccharī Suttaɱ
[32.1][rhyc][bodh] Evam me sutaɱ.|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaɱ Jetavanaɱ obhāsetvā yena Bhagavā ten'upasankamiɱsu.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ aṭṭhaɱsu.|| ||
3. Eka-m-antaɱ ṭhitā kho ekā devatā Bhagavato santike imaɱ gāthaɱ abhāsi:|| ||
"Maccherā ca pamādā ca evaɱ dānaɱ na diyyati,||
Puññam ākaŋkha-mānena deyyaɱ hoti vijānatā" ti.|| ||
4. Atha kho aparā devatā Bhagavato santike imā gāthāyo abhāsi:|| ||
"Yass'eva bhīto na dadāti maccharī tadevādadato bhayaɱ,||
Jighacchā ca pipāsā ca yassa bhāyati maccharī,||
Tam eva bālaɱ phusati asmiɱ loke paramhi ca.|| ||
Tasmā vineyya maccheraɱ dajjā dāna malābhibhu,||
Puññāni paralokasmiɱ patiṭṭhā honti pāṇinan" ti.|| ||
5. Atha kho aparā devatā Bhagavato santike imā gāthāyo abhāsi:|| ||
"Te matesu na mīyanti addhānaɱ va sahabbajaɱ,||
Appasmiɱ ye pavecchanti esa dhammo sanantano.|| ||
Appasmeke pavecchanti bahuneke nadicchare,||
Appasmā dakkhiṇā dinnā sahassena samaɱ mitā" ti.|| ||
[19] 6. Atha kho aparā devatā Bhagavato santike imā gāthāyo abhāsi:|| ||
"Duddadaɱ dadamānānaɱ dukkaraɱ kamma kubbataɱ,||
Asanto nānukubbanti sataɱ dhammo durannayo.|| ||
Tasmā satañ ca asatañ ca nānā hoti ito gati,||
Asanto Nirayaɱ yanti santo saggaparāyaṇā" ti|| ||
7. Atha kho aparā devatā Bhagavantaɱ etad avoca:|| ||
"Kassa nu kho Bhagavā su-bhāsitan" ti?|| ||
"Sabbāsaɱ vo su-bhāsitaɱ pariyāyena.|| ||
Api ca mamāɱ pi suṇātha:|| ||
Dhammaɱ care yopi samuñchakaɱ caraɱ dārañca posaɱ dadamappakasmiɱ,||
Sataɱ sahassānaɱ sahassayāginaɱ kalampi nāgghanti tathāvidhassa te" ti.|| ||
8. Atha kho aparā devatā Bhagavantaɱ gāthāya ajjhabhāsi:|| ||
"Ken'esaɱ yañño vipulo mahaggato
Samena dinnassa na agghameti,||
Kathaɱ sataɱ sahassānaɱ sahassayāginaɱ||
Kalam pi nāgghanti tathāvidhassa te" ti.|| ||
9. Atha kho Bhagavā taɱ devataɱ gāthāya ajjhabhāsi:|| ||
"Dadanti heke visame niviṭṭhā||
Chetvā vadhitvā atha socayitvā,||
Sā dakkhiṇā assumukhā sadaṇḍā||
Samena dinnassa na aggham eti.||
Evaɱ sataɱ sahassānaɱ sahassayāginaɱ||
Kalam pi nāgghanti tathāvidhassa te" ti.|| ||
Sutta 33
Sādhu Suttaɱ
[33.1][rhyc][bodh] Evam me sutaɱ.|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaɱ Jetavanaɱ obhāsetvā yena Bhagavā ten'upasankamiɱsu.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ aṭṭhaɱsu.|| ||
3. Eka-m-antaɱ ṭhitā kho ekā devatā Bhagavato santike imaɱ udānaɱ udānesi:|| ||
"Sādhu kho mārisa dānaɱ.||
Maccherā ca pamādā ca evaɱ dānaɱ na diyyati.||
Puññam ākaŋkha-mānena deyyaɱ hoti vijānatā" ti.|| ||
4. Atha kho aparā devatā Bhagavato santike imaɱ udānaɱ udānesi:|| ||
"Sādhu kho mārisa dānaɱ.||
Api ca appasmimpi sādhu dānaɱ.||
Appasmeke pavecchanti bahuneke na dicchare,||
Appasmā dakkhiṇā dinnā sahassena samaɱ mitā" ti.|| ||
5. Atha kho aparā devatā Bhagavato santike imaɱ udānaɱ udānesi:|| ||
"Sādhu kho mārisa dānaɱ.||
Appasmim pi sādhu dānaɱ.||
Api ca saddhāya pi sādhu dānaɱ||
Dānañ ca yuddhañ ca samānamāhu appā pi santā bahuke jinanti,||
Appam pi ce saddahāno dadāti ten'eva so hoti sukhī paratthā" ti.|| ||
6. Atha kho aparā devatā Bhagavato santike imaɱ udānaɱ udānesi:|| ||
"Sādhu kho mārisa dānaɱ.||
Appasmim pi sādhu dānaɱ.||
[21] Saddhāya pi sādhu dānaɱ.||
Api ca dhamma-laddhassa pi sādhu1 dānaɱ.||
Yo dhamma-laddhassa dadāti dānaɱ||
uṭṭhāna-viriyā-dhiga-tassa jantu,||
Atikkamma so Vetaraṇiɱ Yamassa||
dibbāni ṭhānāni upeti macco" ti.|| ||
7. Atha kho aparā devatā Bhagavato santike imaɱ udānaɱ udānesi:|| ||
"Sādhu kho mārisa dānaɱ.||
Appasmim pi sādhu dānaɱ.||
Saddhāya pi sādhu dānaɱ.||
Dhamma-laddhassa pi sādhu dānaɱ.||
Api ca viceyya dānam pi sādhu.||
Viceyya dānaɱ Sugatappasatthaɱ||
Ye dakkhiṇeyyā idha jīvaloke,||
Etesu dinnāni maha-p-phalāni||
Bījāni vuttāni yathā sukhette" ti.|| ||
8. Atha kho aparā devatā Bhagavato santike imaɱ udānaɱ udānesi:|| ||
"Sādhu kho mārisa dānaɱ.||
Appasmim pi sādhu dānaɱ.||
Saddhāya pi sādhu dānaɱ.||
Dhamma-laddhassa pi sādhu dānaɱ.||
Viceyya dānam pi sādhu.||
Api ca pāṇesu pi sādhu saɱyamo.||
Yo pāṇabhūtesu aheṭhayaɱ caraɱ||
parūpavādā na karoti pāpaɱ,||
Bhīruɱ pasaɱ-santi na hi tattha sūraɱ||
bhayā hi santo na karonti pāpan" ti.|| ||
9. Atha kho aparā devatā Bhagavantaɱ etad avoca:|| ||
[22] "Kassa nu kho Bhagavā su-bhāsitan" ti?|| ||
"Sabbāsaɱ vo su-bhāsitaɱ pariyāyena.|| ||
Api ca mamaɱ pi suṇātha:|| ||
Saddhāhi dānaɱ bahudhā pasatthaɱ||
Dānā ca kho dhammapadaɱva seyyo.||
Pubbe ca hi pubbatare va santo||
Nibbāṇamevajjhagamuɱ sapaññā" ti.|| ||
Sutta 34
Nasanti Suttaɱ
[34.1][rhyc][bodh] Evam me sutaɱ.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaɱ Jetavanaɱ obhāsetvā yena Bhagavā ten'upasankamiɱsu.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ aṭṭhaɱsu.|| ||
Eka-m-antaɱ ṭhitā kho ekā devatā Bhagavato santike imā gāthāyo abhāsi:|| ||
"Na santi kāmā manujesu niccā santīdha kamanīyāni yesu baddho,||
Yesu pamatto apunāgamanaɱ||
anāgantā puriso maccudheyyā" ti.|| ||
"Chandajaɱ aghaɱ chandajaɱ dukkhaɱ||
chanda-vinayā agha-vinayo, agha-vinayā dukkha vinayo" ti.|| ||
"Na te kāmā yāni citrāni loke||
saŋkappa-rāgo purisassa kāmo,||
Tiṭṭhanti citrāni tath'eva loke||
ath'ettha dhīrā vinayanti chandaɱ.|| ||
[23] Kodhaɱ jahe vippajaheyya mānaɱ||
saŋyojanaɱ sabbam ati-k-kameyya,||
Taɱ nāma-rūpasmim asajja-mānaɱ||
akiñ canaɱ nānupatanti dukkhā.|| ||
Pahāsi saŋkhaɱ na ca vimānam ajjhagā||
acchecchi taṇhaɱ idha nāma-rūpe,||
Taɱ chinna-ganthaɱ anīghaɱ nirāsaɱ||
pariyesamānā na ca ajjhagamuɱ||
Devā manussā idha vā huraɱ vā||
saggesu vā sabba-nivesanesū ti.|| ||
Taɱ ce hi nāddakkhuɱ tathā vimuttaɱ||
(icc āyasmā Mogharājā:)||
Devā manussā idha vā huraɱ vā.||
Naruttamaɱ atthavaraɱ narānaɱ||
ye taɱ namassanti pasaɱsiyā te" ti?|| ||
Pasaɱsiyā te pi bhavanti bhikkhū||
(Mogharājā ti Bhagavā:)|| ||
"Ye taɱ namassanti tathā vimuttaɱ,||
Aññāya dhammaɱ vici-kicchaɱ pahāya||
saŋgātigā te pi bhavanti bhikkhū" ti.|| ||
Sutta 35
Ujjhāna-saññi Suttaɱ
[35.1][rhyc][bodh] Evam me sutaɱ.|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2.Atha kho sambahulā Ujjhāna-saññikā devatāyo abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaɱ Jetavanaɱ obhāsetvā yena Bhagavā ten'upasankamiɱsu.|| ||
Upasaŋkamitvā vehāsaɱ aṭṭhaɱsu.|| ||
[24] 3. Vehāsaɱ ṭhitā kho ekā devatā Bhagavato santike imaɱ gāthaɱ abhāsi:|| ||
"Aññathā santamattānaɱ aññathā yo pavedaye,||
Nikacca kitavass'eva bhūttaɱ theyyena tassa taɱ.||
Yaɱ hi kayirā taɱ hi vade yaɱ na kayirā na taɱ vade,||
Akarontaɱ bhāsa-mānānaɱ paṭijānanti paṇḍitā" ti.|| ||
"Na-y-idaɱ bhāsita-mattena ekanta-savaṇena vā,||
Anukkamitave sakkā yā'yaɱ paṭipadā daḷhā,||
Yāya dhīrā pamuccanti jhāyino Māra bandhanā.|| ||
Na ve dhīrā pakubbanti viditvā loka-pariyāyaɱ,||
Aññāya nibbutā dhīrā tiṇṇā loke visattikan" ti.|| ||
4. Atha kho tā devatāyo paṭhaviyaɱ patiṭṭhahitvā Bhagavato pādesu sirasā nipatitvā Bhagavantaɱ etad avocuɱ.|| ||
"Accayo no bhante accagamā.|| ||
Yathā-bāla||
yathā mūḷhaɱ||
yathā akusala||
yā mayaɱ||
Bhagavantaɱ āsādetabbaɱ amaññimhā.|| ||
Tāsaɱ no bhante Bhagavā accayaɱ accayato patigaṇhātu āyatiɱ saɱvarāyā" ti.|| ||
5. Atha kho Bhagavā sitaɱ pātvākāsi.|| ||
6. Atha kho tā devatāyo bhīyosomattāya ujjhāyantiyo vehāsaɱ abbhuggañchuɱ.|| ||
7. Ekā devatā Bhagavato santike imaɱ gāthaɱ abhāsi:|| ||
"Accayaɱ desayantīnaɱ yo ve na paṭigaṇhati,||
Kopantaro dosagaru sa veraɱ paṭimuccati" ti.|| ||
"Accayo ce na vijjetha no cidhāpagataɱ siyā,||
Verāni ca sammeyyuɱ tenīdha kusalo siyā.|| ||
Kass'accayā na vijjanti kassa n'atthi apāgataɱ||
Ko sammoham āpādi ko ca dhīro sadā sato" ti.|| ||
[25] "Tathāgatassa Buddhassa sabba-bhūtānukampino,||
Tass'accayā na vijjanti tassa n'atthi apāgataɱ,||
So na sammoham āpādi so ca dhīro sadā sato" ti.|| ||
"Accayaɱ desayantīnaɱ yo ce na paṭigaṇhati,||
Kopantaro dosagaru yaɱ veraɱ paṭimuccati,||
Taɱ veraɱ nābhinandāmi patigaṇhāmi vo'ccayan" ti.|| ||
Sutta 36
Saddhā Suttaɱ
[36.1][rhyc][bodh] Evam me sutaɱ.|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Atha kho sambahulā Satulla-pakāyikā devatāyo abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaɱ Jetavanaɱ obhāsetvā yena Bhagavā ten'upasankamiɱsu.|| ||
Upasaŋkamitvā Bhagavantam abhivādetvā abhivādetvā aṭṭhaɱsu.|| ||
3. Eka-m-antaɱ ṭhitā kho ekā devatā Bhagavato santike imaɱ gāthaɱ abhāsi:|| ||
"Saddhā dutiyā purisassa hoti||
no ce assaddhiyaɱ avatiṭṭhati||
Yaso ca kittī ca tatv assa hoti||
Saggañ ca so gacchati sarīraɱ pahāyā" ti.|| ||
"Kodhaɱ jahe vippajaheyya mānaɱ||
saŋyojanaɱ sabba-mati-k-kameyya,||
Taɱ nāma-rūpasmim asajja-mānaɱ||
akiñ canaɱ nānupatanti saŋgā" ti.|| ||
"Pamādam anuyuñjanti bālā dummedhino janā||
Appamādañ ca medhāvī dhanaɱ seṭṭhaɱ va rakkhati.||
Mā pamādam anuyuñjetha mā kāma-rati-santhavaɱ||
Appamatto hi jhāyanto pappoti paramaɱ sukhan" ti.|| ||
Sutta 37
Samaya Suttaɱ
[37.1][rhyc][bodh] Evaɱ me sutaɱ.|| ||
Ekaɱ samayaɱ Bhagavā Sakkesu viharati Kapilavatthusmiɱ Mahāvane mahatā bhikkhu-saŋghena saddhiɱ pañca-mattehi bhikkhu-satehi sabbeh'eva arahantehi.|| ||
Dasahi ca lokadhātūhi devatā yebhuyyena sanni-patitā honti Bhagavantaɱ dassanāya bhikkhu-sanghañ ca.|| ||
2. Atha kho catunnaɱ Suddhāvāsa-kāyikānaɱ devānaɱ etad ahosi.|| ||
Ayaɱ kho Bhagavā Sakkesu viharati Kapilavatthusmiɱ Mahāvane mahatā bhikkhu-saŋghena saddhiɱ pañca-mattehi bhikkhu-satehi sabbeh'eva arahantehi.|| ||
Dasahi ca loka dhātūhi devatāyo yebhuyyena sanni-patitā honti Bhagavantaɱ dassanāya bhikkhu-sanghañ ca.|| ||
Yaɱ nūna mayam pi yena Bhagavā ten'upasankameyyāma.|| ||
Upasaŋkamitvā Bhagavato santike pacceka-gāthaɱ bhāseyyāmā ti.|| ||
3. Atha kho tā devatā seyyathā pi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya,||
pasāritaɱ vā bāhaɱ sammiñjeyya,||
evam evaɱ Suddhāvāsesu devesu antara-hitā Bhagavato purato pātu-r-ahesuɱ.|| ||
4. Atha kho tā devatā Bhagavantaɱ abhivādetvā eka-m-antaɱ aṭṭhaɱsu.|| ||
Eka-m-antaɱ ṭhitā kho ekā devatā Bhagavato santike imaɱ gāthaɱ abhāsi:|| ||
"Mahā-samayo pavanasmiɱ deva-kāyā samāgatā,||
Āgat'amha imaɱ dhamma-samayaɱ||
dakkhitāye aparājita-Sanghan" ti.|| ||
5. Atha kho aparā devatā Bhagavato santike imaɱ gāthaɱ abhāsi:|| ||
"Tatra bhikkhavo samādahaɱsu||
cittaɱ attano ujukam akaɱsu,||
Sārathī va nettāni gahetvā||
indriyāni rakkhanti paṇḍitā" ti.|| ||
[27] 6. Atha kho aparā devatā Bhagavato santike imaɱ gāthaɱ abhāsi:|| ||
"Chetvā khilaɱ chetvā palighaɱ||
Inda-khīlaɱ ohacca-m-anejā,||
Te caranti suddhā vimalā||
cakkhu-matā sudantā susunāgā" ti.|| ||
7. Atha kho aparā devatā Bhagavato santike imaɱ gāthaɱ abhāsi:|| ||
"Ye keci Buddhaɱ saraṇaɱ gatāse||
na te gamissanti apāya-bhūmiɱ,||
Pahāya mānusaɱ dehaɱ||
deva-kāyaɱ paripūressantī" ti.|| ||
Sutta 38
Sakalika Suttaɱ
[38.1][rhyc][than][bodh] Evam me sutaɱ.|| ||
Ekaɱ samayaɱ Bhagavā Rājagahe viharati Maddakucchismiɱ Migadāye.|| ||
2. Tena kho pana samayena Bhagavato pādo sakalikāya khato hoti.|| ||
Bhusā sudaɱ Bhagavato vedanā vattanti sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā.|| ||
Tā sudaɱ Bhagavā sato sampajāno adhivāseti avihañña-māno.|| ||
3. Atha kho Bhagavā catugguṇaɱ sanghāṭiɱ paññā-petvā dakkhiṇena passena sīha-seyyaɱ kappesi pāde pādaɱ accādhāya sato sampajāno.|| ||
4. Atha kho satta-satā Satullapakāyikā devatāyo abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaɱ Maddakucchiɱ obhāsetvā yena Bhagavā ten'upasankamiɱsu.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ aṭṭhaɱsu.|| ||
5. Eka-m-antaɱ ṭhitā kho ekā devatā Bhagavato santike imaɱ udānaɱ udānesi:|| ||
[28] "Nāgo vata bho Samaṇo Gotamo.|| ||
Nāga vatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihañña-māno" ti.|| ||
6. Atha kho aparā devatā Bhagavato santike imaɱ udānaɱ udānesi:|| ||
"Sīho vata bho Samaṇo Gotamo.|| ||
Sīha-vatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihañña-māno" ti.|| ||
7. Atha kho aparā devatā Bhagavato santike imaɱ udānaɱ udānesi:|| ||
"Ājānīyo vata bho Samaṇo Gotamo.|| ||
Ājānīya-vatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihañña-māno" ti.|| ||
8. Atha kho aparā devatā Bhagavato santike imaɱ udānaɱ udānesi:|| ||
"Nisabho vata bho Samaṇo Gotamo.|| ||
Nisabha-vatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihañña-māno" ti.|| ||
9. Atha kho aparā devatā Bhagavato santike imaɱ udānaɱ udānesi:|| ||
"Dhorayho vata bho Samaṇo Gotamo.|| ||
Dhorayha-vatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihañña-māno" ti.|| ||
10. Atha kho aparā devatā Bhagavato santike imaɱ udānaɱ udānesi:|| ||
"Danto vata bho Samaṇo Gotamo.|| ||
Danta-vatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihañña-māno" ti.|| ||
11. Atha kho aparā devatā Bhagavato santike imaɱ udānaɱ udānesi:|| ||
"Passa samādhi-subhāvitaɱ cittañ ca vimuttaɱ na cābhinataɱ na vāpanataɱ na ca sa-sankhāraniggayha cārita-vataɱ.|| ||
Yo eva-rūpaɱ purisa-nāgaɱ purisa-sīhaɱ purisājānīyaɱ [29] purisani-sabhaɱ purisa-dhorayhaɱ purisa-dantaɱ ati-k-kamitabbaɱ maññeyya,||
kim aññatra adassanā" ti.|| ||
"Pañca vedā sataɱ samaɱ||
Tapassī brāhmaṇā caraɱ,||
Cittañ ca n'esaɱ na sammā vimuttaɱ||
Hīnatta-rūpā na pāraɱgamā te.||
Taṇhādhi-pannā vata sīla-baddhā||
Lūkhaɱ tapaɱ vassa-sataɱ carantā,||
Cittañ ca n'esaɱ na sammā vimuttaɱ||
Hīnatta-rūpā na pāraŋgamā te.||
Na mānakāmassa damo idh'atthi||
Na monam atthi asamāhitassa,||
Eko araññe viharaɱ pamatto||
Na maccudheyyassa tareyya pāraɱ.||
Mānaɱ pahāya susamāhitatto||
Sucetaso sabbadhi vippamutto,||
Eko araññe viharaɱ appamatto||
Sa maccudheyyassa tareyya pāran" ti.|| ||
Sutta 39
Pajjunna Dhītu Suttaɱ
[39.1][rhyc][bodh] Evam me sutaɱ.|| ||
Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgāra-sālāyaɱ.|| ||
2. Atha kho Kokanadā Pajjunnassa dhītā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaɱ Mahāvanaɱ obhāsetvā yena Bhagavā ten'upasankami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ aṭṭhāsi.|| ||
3. Eka-m-antaɱ ṭhitā kho sa devatā Kokanadā Pajjunnassa dhītā Bhagavato santike imā gāthāyo abhāsi.|| ||
"Vesāliyaɱ vane viharantaɱ||
Aggaɱ sattassa sambuddhaɱ,||
[30] Kokanadā'ham'asmiɱ abhivande||
Kokanadā Pajjunnassa dhītā.|| ||
Sutam eva me pure āsi||
Dhammo cakkhu-matānubuddho,||
Sā'haɱ dāni sakkhī jānāmi||
Munino desayato Sugatassa.|| ||
Ye hi keci ariya-Dhammaɱ||
Vigarahantā caranti dummedhā,||
Upenti Roruvaɱ ghoraɱ||
Cirarattaɱ dukkham anubhavanti|| ||
Ye ca kho ariya-Dhamme||
Khantiyā upasamena upetā,||
Pahāya mānusaɱ dehaɱ||
Devakāyaɱ paripūressantī" ti.|| ||
Sutta 40
Culla Pajjunna Dhītu Suttaɱ
[40.1][rhyc][bodh] Evam me sutaɱ.|| ||
Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgāra-sālāyaɱ.|| ||
2. Atha kho Culla Kokanadā Pajjunnassa dhītā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaɱ Mahāvanaɱ obhāsetvā yena Bhagavā ten'upasankami.|| ||
Upasaɱkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ aṭṭhāsi.|| ||
Eka-m-antaɱ ṭhitā kho Culla Kokanadā Pajjunnassa dhītā Bhagavato santike imā gāthāyo abhāsi:|| ||
"Idh'āgamā vijjupabhāsavaṇṇā||
Kokanadā Pajjunnassa dhītā,||
Buddhañca Dhammañ ca namassamānā||
Gāthā cimā atthavatī abhāsi.|| ||
[31] Bahunā pi kho naɱ vibhajeyyaɱ||
Pariyāyena tādiso dhammo,||
Saɱkhittamattaɱ lapayissāmi||
Yāvatā me manasā pariyattaɱ.|| ||
Pāpaɱ na kayirā vacasā manasā||
Kāyena vā kiñ cana sabba-loke,||
Kāme pahāya satimā sampajāno||
Dukkhaɱ na sevetha anattha-saɱhitan" ti.|| ||
Satullapakāyika Vagga Catuttha