Saŋyutta Nikāya
I. Sagātha Vagga
3. Kosala Saŋyutta
1. Bandhana Vagga
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 1
Dahara Suttaɱ
[1.1][pts][than][bodh][olds] Evam me sutaɱ ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Rājā pasenadī Kosalo yena Bhagavā ten'upasaŋkami.||
Upasaŋkamitvā Bhagavatā saddhiɱ sammodi.||
Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho Rājā pasenadī Kosalo Bhagavantaɱ etad avoca:||
bhavampi no Gotamo anuttaraɱ sammāsambodhiɱ abhisambuddhoti paṭijānātī? ti.|| ||
Yaɱ hi taɱ mahārāja sammā vadamāno vadeyya,||
anuttaraɱ sammāsambodhiɱ abhisambuddhoti,||
mamaɱ taɱ sammā vadamāno vadeyya.|| ||
Ahaɱ hi mahārāja anuttaraɱ sammāsambodhiɱ abhisambuddhoti.|| ||
Ye pi te bho Gotama samaṇabrāhamaṇā saŋghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa.|| ||
Seyyathīdaɱ:||
pūraṇo Kassapo,||
makkhalī gosālo,||
Nigaṇṭho Nātaputto,||
sañjayo belaṭṭhaputto,||
pakudho kaccāyano,||
ajito kesakambalo.|| ||
Te pi "mayā anuttaraɱ sammāsambodhiɱ abhisamabuddhāti paṭijānāthā" ti.|| ||
Puṭṭhā samānā anuttaraɱ sammāsambodhiɱ abhisambuddhāti na paṭijānanti.|| ||
Kiɱ pana bhavaɱ Gotamo daharo c'eva jātiyā navo ca pabbajjāyāti.|| ||
[69] Cattāro kho'me mahārāja daharāti na uññātabbā,||
daharāti na paribhotabbā.|| ||
Katame cattāro?.|| ||
Khattiyo kho mahārāja daharoti na uññātabbo,||
daharoti na paribhotabbo.|| ||
Urago kho mahārāja daharoti na uññātabbo||
daharoti na paribhotabbo.|| ||
Aggi kho mahārāja daharoti na uññātabbo,||
daharoti na paribhotabbo.|| ||
Bhikkhu kho mahārāja daharoti na uññātabbo,||
daharoti na paribhotabbā.|| ||
Ime kho mahārāja cattāro daharāti na uññātabbā,||
daharāti na paribhotabbāti.|| ||
Idam avoca Bhagavā,||
idaɱ vatvā sugato athāparaɱ etad avoca satthā:|| ||
Khattiyaɱ jātisampannaɱ abhijātaɱ yasassinaɱ,||
Daharoti nāvajāneyya na naɱ paribhave naro.|| ||
Ṭhānaɱ hi so manussindo rajjaɱ laddhāna khattiyo||
So kuddho rājadaṇḍena tasmiɱ pakkamate bhusaɱ,||
Tasmā taɱ parivajjeyya rakkhaɱ jivitamattano.|| ||
Gāme vā yadi vā,||
raññe yattha passe bhujaŋgamaɱ,||
Daharoti nāvajāneyya na naɱ paribhave naro.|| ||
Uccāvacehi vaṇṇehi urago carati tejasī
So āsajja ḍase bālaɱ naraɱ nāriñca ekadā,||
Tasmā taɱ parivajjeyya rakkhaɱ jivitamattano.|| ||
Pahūtabhakkhaɱ jālinaɱ pāvakaɱ kaṇhavattaniɱ,||
Daharoti nāvamaññeyya na naɱ paribhave naro.|| ||
Laddhā hi so upādānaɱ mahā hutvāna pāvako,||
So āsajja ḍase bālaɱ naraɱ nāriñca ekadā,||
Tasmā taɱ parivajjeyya rakkhaɱ jivitamattano.|| ||
Vanaɱ yadaggi ḍahati pāvako kaṇhavattanī,||
Jāyanti tattha pārohā ahorattānamaccaye.|| ||
Yaɱ ca kho sīlasampanno bhikkhu ḍahati tejasā||
Na tassa puttā pasavo dāyādā vindare dhanaɱ,||
Anapaccā adāyādā tālāvatthu5 bhavanti te.|| ||
[70] Tasmā hi paṇḍito poso sampassaɱ atthamattano||
Bhujaŋgamaɱ pāvakañca khattiyañ ca yasssinaɱ||
Bhikkhuɱ ca sīlasampannaɱ samma-d-eva samācareti.|| ||
Evaɱ vutte Rājā pasenadī Kosalo Bhagavantaɱ etad avoca:||
abhikkantaɱ bhante,||
abhikkantaɱ bhante,||
seyyathā pi bhante nikkujjitaɱ vā ukkujjeyya,||
paṭicchannaɱ vā vivareyya,||
mūḷhassa vā maggaɱ ācikkheyya,||
andhakāre vā telapajjotaɱ dhāreyya,||
cakkhumanto rūpāni dakkhintī ti.|| ||
Evam evaɱ Bhagavatā aneka-pariyāyena dhammo pakāsito,||
esāhaɱ bhante Bhagavantaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhu-saŋghañ ca.|| ||
Upāsakaɱ maɱ bhante Bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.|| ||
§
Sutta 2
Purisa Suttaɱ
[2.1][pts] Evam me sutaɱ ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Rājā Pasenadi Kosalo yena Bhagavā ten'upasaŋkami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho Rājā Pasenadi Kosalo Bhagavantaɱ etad avoca:|| ||
Kati nu kho bhante purisassa dhammā ajjhattaɱ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti?|| ||
Tayo kho mahārāja purisassa dhammā ajjhattaɱ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya.|| ||
Katame tayo?|| ||
Lobho kho mahārāja purisassa dhammo ajjhattaɱ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya.|| ||
Doso kho mahārāja purisassa dhammo ajjhattaɱ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya.|| ||
Moho kho mahārāja purisssa dhammo ajjhattaɱ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya.|| ||
Ime kho mahārāja tayo purisassa dhammā ajjhattaɱ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti.|| ||
Lobho doso ca moho ca purisaɱ pāpacetasaɱ,||
Hiɱsanti attasambhūtā tavasāraɱva samphala1nti.|| ||
§
Sutta 3
Rāja Suttaɱ
[3.1][pts] Evam me sutaɱ ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Rājā Pasenadi Kosalo yena Bhagavā ten'upasaŋkami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho Rājā Pasenadi Kosalo Bhagavantaɱ etad avoca:|| ||
Atthi nu kho bhante jātassa aññatra jarāmaraṇā ti?|| ||
N'atthi kho mahārāja jātassa aññatra jarāmaraṇā.|| ||
Yepi te mahārāja khattiyamahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittupakaraṇā pahūtadhanadhaññā.|| ||
Tesampi jātānaɱ n'atthi aññatra jarāmaraṇā.|| ||
Yepi te mahārāja brāhmaṇamahāsālā aḍḍhā mahaddhanā mahā bhogā pahūtajātarūparajatā pahūtavittupakaraṇā pahūtadhanadhaññā.|| ||
Tesampi jātānaɱ n'atthi aññatra jarāmaraṇā.|| ||
Yepi te mahārāja gahapatimahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā tesam pi jātānaɱ n'atthi aññatra jarāmaraṇā.|| ||
Yepi te mahārāja bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññāvimuttā.|| ||
Tesampāyaɱ kāyo bhedanadhammo nikkhepanadhammoti.|| ||
Jīranti ve rāja rathā sucittā||
atho sarīrampi jaraɱ upeti,||
Satañ ca dhammo na jaraɱ upeti||
santo have sabbhi pavedayanti.|| ||
§
Sutta 4
Piya Suttaɱ
[4.1][bit][pts][wp][than][olds] Evam me sutaɱ ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Rājā Pasenadi Kosalo yena Bhagavā ten'upasaŋkami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
[4.2][bit][pts][wp][than][olds] Eka-m-antaɱ nisinno kho Rājā Pasenadi-Kosalo Bhagavantam etad avoca:|| ||
Idha mayham bhante rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi:||
kesaɱ nu kho piyo attā kesaɱ appiyo attā ti||
Tassa mayhaɱ bhante etad ahosi:|| ||
[4.3][bit][pts][wp][than][olds] Ye kho keci kāyena duccaritaɱ caranti||
vācāya duccaritam caranti||
manasā duccaritaɱ caranti||
tesam appiyo attā||
kiñcāpi te evaɱ vadeyyuɱ||
piyo no attā ti||
atha kho tesam appiyo attā.|| ||
Taɱ kissa hetu?|| ||
Yaɱ hi appiyo [72] appiyassa kareyya taɱ te attanā va attano karonti||
tasmā tesam appiyo attā|| ||
[4.4][bit][pts][wp][than][olds] Ye ca kho keci kāyena sucaritaɱ karonti||
vācāya sucaritaɱ caraṇti||
manasā sucaritaɱ caranti||
tesaɱ piyo attā||
kiñcāpi te evaɱ vadeyyuɱ||
appiyo no attāti||
atha kho tesam piyo attā.|| ||
Taɱ kissa hetu?|| ||
Yaɱ hi piyo piyassa kareyya taɱ te attanā va attano karonti||
tasmā tesaɱ piyo attāti.|| ||
[4.5][bit][pts][wp][than][olds] Evam etam mahārāja evam etaɱ mahārāja.|| ||
Ye hi keci mahārāja kāyena duccaritaɱ caranti||
vācāya duccaritam caranti||
manasā duccaritaɱ caranti||
tesam appiyo attā||
kiñcāpi te evaɱ vadeyyuɱ||
piyo no attā ti||
atha kho tesam appiyo attā|| ||
Taɱ kissa hetu?|| ||
Yaɱ hi appiyo appiyassa kareyya taɱ te attanā va attano karonti||
tasmā tesam appiyo attā|| ||
Ye ca kho keci mahārāja kāyena sucaritaɱ caranti||
vācāya sucaritaɱ caraṇti||
manasā sucaritaɱ caranti||
tesaɱ piyo attā||
kiñcāpi te evaɱ vadeyyuɱ||
appiyo no attāti||
atha kho tesam piyo attā||
Taɱ kissa hetu?|| ||
Yaɱ hi piyo piyassa kareyya taɱ te attanā va attano karonti||
tasmā tesaɱ piyo attā ti|| ||
[4.6][bit][pts][wp][than][olds] Attānañ ce piyaɱ jaññā||
na nam pāpena saɱyuje||
na hi taɱ sulabhaɱ hoti||
sukhaɱ dukkatakārinā||
Antakenādhipannassa||
jahato mānusaɱ bhavaɱ||
kiɱ hi tassa sakaɱ hoti||
kiñca ādāya gacchati||
kiñc-assa anugaɱ hoti||
chāyā va anapāyinī||
Ubho puññañca pāpañca||
yaɱ macco kurute idha||
taɱ hi tassa sakaɱ hoti||
tañ ca ādāya gacchati||
taɱ c-assa anugaɱ hoti||
chāyā va anapāyinī||
Tasmā kareyya kalyāṇaɱ||
nicayaɱ samparāyikaɱ||
puññāni paralokasmiɱ||
patiṭṭhā honti pāṇinan-ti||
Puññāni paralokasmiɱ patiṭṭhā honti pāṇinan ti.|| ||
§
Sutta 5
Attarakkhita Suttaɱ
[5.1][pts][than] Evam me sutaɱ ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaɱ nisinno kho Rājā Pasenadi Kosalo Bhagavantaɱ etad avoca:|| ||
"Idha mayhaɱ bhante,||
rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi:||
kesaɱ nu kho rakkhito attā,||
kesaɱ arakkhito attā" ti.|| ||
Tassa mayhaɱ bhante, etad ahosi:||
ye kho keci kāyena duccaritaɱ caranti,||
vācāya duccaritaɱ caranti,||
manasā duccaritaɱ caranti,||
tesaɱ arakkhito attā.|| ||
Kiñ cā pi te hatthikāyo vā rakkheyya,||
assakāyo vā rakkheyya,||
rathakāyo vā rakkheyya,||
pattikāyo [73] vā rakkheyya,||
atha kho tesaɱ arakkhito attā.|| ||
Taɱ kissa hetu?|| ||
Bāhirā hesā rakkhā,||
nesā rakkhā ajjhattikā.|| ||
Tasmā tesaɱ arakkhito attā.|| ||
Ye ca kho keci kāyena sucaritaɱ caranti,||
vācāya sucaritaɱ caranti,||
manasā sucaritaɱ caranti,||
tesaɱ rakkhito attā,||
kiñcāpi te n'eva hatthikāyo rakkheyya,||
na assakāyo rakkheyya,||
na rathakāyo rakkheyya,||
na pattikāyo rakkheyya,||
atha kho tesaɱ rakkhito attā.|| ||
Taɱ kissa hetu?|| ||
Ajjhattikā hesā rakkhā,||
nesā rakkhā bāhirā.|| ||
Tasmā tesaɱ rakkhito attāti.|| ||
Evam etaɱ mahārāja,||
evam etaɱ mahārāja.|| ||
Ye hi keci kāyena duccaritaɱ caranti,||
vācāya duccaritaɱ caranti,||
manasā duccaritaɱ caranti,||
tesaɱ arakkhito attā.|| ||
Kiñcāpi te hatthikāyo vā rakkheyya,||
assakāyo vā rakkheyya,||
rathakāyo vā rakkheyya,||
pattikāyo vā rakkheyya,||
atha kho tesaɱ arakkhito attā.|| ||
Taɱ kissa hetu?|| ||
Bāhirā hesā mahārāja rakkhā,||
nesā rakkhā ajjhattikā.|| ||
Tasmā tesaɱ arakkhito attā.|| ||
Ye ca kho keci mahārāja kāyena sucaritaɱ caranti,||
vācāya sucaritaɱ caranti,||
manasā sucaritaɱ caranti,||
tesaɱ rakkhito attā,||
kiññāpi te n'eva hatthikāyo rakkheyya,||
na assakāyo rakkheyya,||
na rathakāyo rakkheyya,||
na pattikāyo rakkheyya,||
atha kho tesaɱ rakkhito attā.|| ||
Taɱ kissa hetu?|| ||
Ajjhattikā hesā mahārāja, rakkhā,||
nesā rakkhā bāhirā.|| ||
Tasmā tesaɱ rakkhito attāti.|| ||
Kāyena saɱvaro sādhu sādhu vācāya saɱvaro,||
Manasā saɱvaro sādhu sādhu sabbattha saɱvaro,||
Sabbattha saɱvuto lajjī rakkhitoti pavuccatī ti.|| ||
§
Sutta 6
Appakā Suttaɱ
[6.1][pts][than] Evam me sutaɱ ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaɱ nisinno kho Rājā Pasenadi Kosalo Bhagavantaɱ etad avoca:|| ||
Idha mayhaɱ bhante rahogatassa paṭisallītassa evaɱ cetaso parivitakko udapādi:|| ||
"Appakā te sattā lokasmiɱ ye u'āre u'āre bhoge labhitvā na c'eva majjanti,||
na ca pamajjanti,||
na ca kāmesu gedhaɱ āpajjanti,||
na ca sattesu vippaṭipajjanti.|| ||
Atha kho eteva bahutarā sattā lokasmiɱ ye u'āre u'āre bhoge labhitvā majjanti c'eva pamajjanti [74] ca,||
kāmesu ca gedhaɱ āpajjanti,||
sattesu ca vippaṭipajjantī" ti.
Evam etaɱ mahārāja, evam etaɱ mahārāja,||
appakā te mahārāja sattā lokasmiɱ ye u'āre u'āre bhoge labhitvā na c'eva majjanti,||
na ca pamajjanti,||
na ca kāmesu gedhaɱ āpajjanti,||
na ca sattesu vippaṭipajjanti.|| ||
Atha kho eteva bahutarā sattā lokasmiɱ ye u'āre u'āre bhoge labhitvā majjanti c'eva pamajjanti ca, kāmesu ca gedhaɱ āpajjanti,||
sattesu ca vippaṭipajjantī ti.|| ||
Sārattā kāmabhogesu giddhā kāmesu mucchitā,||
Atisāraɱ na bujjhanti migā kūṭaɱva oḍḍitaɱ,||
Pacchāsaɱ kaṭukaɱ hoti vipāko hi'ssa pāpakoti.|| ||
§
Sutta 7
Atthakaraṇa Suttaɱ
[7.1][pts][than] Evam me sutaɱ ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaɱ nisinno kho Rājā Pasenadi Kosalo Bhagavantaɱ etad avoca:|| ||
Idh'āhaɱ bhante atthakaraṇe nisinno passāmi khattiyamahāsāle pi brāhmaṇamahāsāle pi gahapatimahāsāle pi aḍḍhe mahaddhane mahā bhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ sampajānamusā bhāsante.|| ||
Tassa mayhaɱ bhante etad ahosi:||
alandāni me atthakaraṇena,||
bhadramukhodāni atthakaraṇe na paññāyissatī ti.|| ||
Ye pi te mahārāja khattiyamahāsālā brāhmaṇamahāsālā gahapati mahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ sampajānamusā bhāsanti,||
tesaɱ taɱ bhavissati dīgha-rattaɱ ahitāya dukkhāyāti.|| ||
Sārattā kāmabhogesu giddhā kāmesu mucchitā,||
Atisāraɱ na bujjhanti macchā khipaɱ va oḍḍhitaɱ,||
Pacchāsaɱ kaṭukaɱ hoti vipāko hi'ssa pāpako ti.|| ||
§
Sutta 8
Mallikā Suttaɱ
[8.1][pts] Evam me sutaɱ ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayena Rājā Pasenadi Kosalo mallikāya deviyā saddhiɱ uparipāsādavaragato hoti.|| ||
Atha kho Rājā Pasenadi Kosalo mallikaɱ deviɱ etad avoca:||
atthi nu kho te mallike ko cañño attanā piyataroti?|| ||
N'atthi kho me mahārāja ko cañño attanā piyataro.|| ||
Tuyhaɱ pana mahārāja atthañño koci attanā piyataroti?|| ||
Mayhampi kho mallike n'atthi añño koci attanā piyataroti.|| ||
Atha kho Rājā Pasenadi Kosalo pāsādā orohitvā1 yena Bhagavā ten'upasaŋkami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho Rājā Pasenadi Kosalo Bhagavantaɱ etad avoca:||
Idhāhaɱ bhante mallikāya deviyā saddhiɱ uparipāsādavaragato mallikaɱ deviɱ etad avocaɱ:||
"Atthi nu kho te mallike ko cañño attanā piyataro" ti.|| ||
Evaɱ vutte bhante mallikādevī maɱ etad avoca:||
"n'atthi kho me mahārāja ko cañño attanā piyataro.||
Tuyhaɱ pana mahārāja atthañño koci attanā piyataro" ti.|| ||
Evaɱ vuttāhaɱ bhante mallikaɱ deviɱ etad avocaɱ.|| ||
"Mayhampi kho mallike n'atthi añño koci attanā piyataro" ti.|| ||
Atha kho Bhagavā etam atthaɱ viditvā tāyaɱ velāyaɱ imaɱ gāthaɱ abhāsi:|| ||
Sabbā disā anuparigamma cetasā||
N'evajjhagā piyataramattanā kvaci,||
Evaɱ piyo puthu attā paresaɱ||
Tasmā na hiɱse paraɱ attakāmoti.|| ||
§
Sutta 9
Yañña Suttaɱ
[9.1][pts] Evam me sutaɱ ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayena rañño Pasenadissa kosalassa mahāyañño paccupaṭṭhito hoti.|| ||
Pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarīsatāni pañca [76] ca ajasatāni pañca ca urabbhasatāni thūṇupanītāni honti yaññatthāya.|| ||
Ye pissa te honti dāsāti vā pessāti vā kammakarāti vā te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontī ti.|| ||
Atha kho sambahulā bhikkhū pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya Sāvatthiyaɱ piṇḍāya pavisiɱsu.|| ||
Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkantā yena Bhagavā ten'upasaŋkamiɱsu.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdiɱsu.|| ||
Eka-m-antaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad avocuɱ:||
Idha bhante, rañño Pasenadissa Kosalassa mahāyañño paccupaṭṭhito hoti, pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarīsatāni pañca ca ajasatāni pañca ca urabbhasatāni thūṇūpanītāni honti yaññatthāya.|| ||
Yepissa bhante te honti dāsāti vā pessāti vā kammakarāti vā te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontī ti.|| ||
Atha kho Bhagavā etam atthaɱ viditvā tāyaɱ velāyaɱ imā gāthāyo abhāsi:|| ||
Assamedhaɱ purisamedhaɱ sammāpāsaɱ vājapeyyaɱ niraggalaɱ,||
Mahāyaññā mahārambhā na te honti mahapphalā.|| ||
Ajeḷakā ca gāvo ca vividhā yattha haññare,||
Na taɱ sammaggatā yaññaɱ upayanti mahesino.|| ||
Ye ca yaññā nirārambhā yajanti anukulaɱ sadā,||
ajeḷakā ca gāvo ca vividhā nettha haññare|| ||
Etaɱ sammaggatā yaññaɱ upayanti mahesino,||
Etaɱ yajetha medhāvī eso yañño mahapphalo.|| ||
Etaɱ hi yajamānassa seyyo hoti na pāpiyo,||
Yañño ca vipulo hoti pasīdanti ca devatāti.|| ||
§
Sutta 10
Bandhana Suttaɱ
[10.1][pts] Evam me sutaɱ ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayena raññā Pasenadi kosalena mahājanakāyo bandhāpito hoti,||
appekacce rajjuhi appekacce andūhi appekacce saŋkhalikāhi.|| ||
[77] Atha ko sambahulā bhikkhū pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya Sāvatthiɱ piṇḍāya pavisiɱsu.|| ||
Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkantā yena Bhagavā ten'upasaŋkamiɱsu.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdiɱsu.|| ||
Eka-m-antaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad avocuɱ:||
idha bhante raññā Pasenadikosalena mahājanakāyo bandhāpito appekacce rajjuhi appekacce andūhi appekacce saŋkhalīkāhīti.|| ||
Atha kho Bhagavā etam atthaɱ viditvā tāyaɱ velāyaɱ imā gāthāyo abhāsi:|| ||
Na taɱ daḷhaɱ bandhanamāhu dhīrā||
Yadāyasaɱ dārujaɱ babbajañca,||
Sārattarattā maṇikuṇḍalesu||
Puttesu dāresu ca yā apekkhā.|| ||
Etaɱ daḷhaɱ bandhanamāhu dhīrā||
Ohārinaɱ sithilaɱ duppamuñcaɱ,||
Etam pi chetvāna paribbajanti||
Anapekkhino kāma sukhaɱ pahāyāti.|| ||
Bandhanavaggo paṭhamo