Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 


Saṃyutta Nikāya
Sagatha Vagga

Vana Saṃyutta

Suttas 1-14

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[197]

Sutta 1

Viveka Suttaṃ

[1.1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ aññataro bhikkhu Kosalesu viharati aññatarasmiṃ vana-saṇḍe.|| ||

2. Tena kho pana samayena so bhikkhu divā-vihāragato pāpake akusale vitakke vitakketi gehanissite.|| ||

3. Atha kho yā tasmiṃ vana-saṇḍe adhivatthā devatā tassa bhikkhuno anukampikā attha-kāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu ten'upasaṅkami.|| ||

4. Upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi:|| ||

"Viveka-kāmosi vanaṃ paviṭṭho atha te mano niccharatī bahiddhā,||
Jano janasmiṃ vinayassu chandaṃ tato sukhī hohisi vīta-rāgo.||
Aratiṃ pajahāsi sato bhavāsi sataṃ taṃ sādayāmase,||
Pātālarajo hi duttaro mā taṃ kāmarajo avāhari.||
Sakuṇo yathā paṃsukuṇḍito vidhunaṃ pātayati sitaṃ rajaṃ,||
Evaṃ bhikkhu padhānavā satimā vidhunaṃ pātayati sitaṃ rajan" ti.|| ||

Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādī.|| ||

 

§

 

Sutta 2

Upaṭṭhāna Suttaṃ

[2.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ aññataro bhikkhu Kosalesu viharati aññatarasmiṃ vana-saṇḍe.|| ||

[198]Tena kho pana samayena so bhikkhu divā-vihāragato supati.|| ||

3. Atha kho yā tasmiṃ vanasaṇaḍe adhivatthā devatā tassa bhikkhuno anukampikā attha-kāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu ten'upasaṅkami.|| ||

4. Upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi:|| ||

"Uṭṭhehi bhikkhu kiṃ sesi ko attho supinena te,||
Āturassa hi kā niddā sallaviddhassa ruppato.||
Yāya saddhāya pabba-jito agārasmā'nagāriyaṃ,||
Tam eva saddhaṃ brūhehi mā niddāya vasaṃ gamī" ti.|| ||

5. "Aniccā addhuvā kāmā yesu mando samucchito,||
Bandhesu muttaṃ asitaṃ kasmā pabba-jitaṃ tape.||
Chanda-rāgassa vinayā avijjāsamati-k-kamā,||
Taṃ ñāṇaṃ pariyodātaṃ kasmā pabba-jitaṃ tape.||
Bhetvā avijjaṃ vijjāya āsavānaṃ pari-k-khayā,||
Asokaṃ anupāyāsaṃ kasmā pabba-jitaṃ tape.||
Āraddha-viriyaṃ pahit'attaṃ niccaṃ daḷha-parakkamaṃ,||
Nibbāṇaṃ abhikaṅkhantaṃ kasmā pabba-jitaṃ tape" ti.|| ||

 

§

 

Sutta 3

Kassapagotta Suttaṃ

[3.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Kassapa-gotto Kosalesu viharati aññatarasmiṃ vana-saṇḍe.|| ||

2. Tena kho pana samayen'āyasmā Kassapa-gotto divā-vihāra-gato aññataraṃ ch'etaṃ ovadati.|| ||

3. Atha kho yā tasmiṃ vana-saṇḍe adhivatvā devatā āyasmato Kassapa-gottassa anukampikā attha-kāmā āyasmantaṃ Kassapagottaṃ saṃvejetukāmā yen'āyasmā Kassapa-gotto ten'upasaṅkami.|| ||

4. Upasaṅkamitvā āyasmantaṃ Kassapa-gottaṃ gāthāhi ajjhabhāsi:|| ||

"Giriduggacaraṃ ch'etaṃ appapaññaṃ acetasaṃ,||
Akāle ovadaṃ bhikkhu mando va paṭibhāti maṃ.||
Suṇāti na vijānāti āloketi na passati,||
Dhammasmiṃ bhaññamānasmiṃ atthaṃ bālo na bujjhati.||
[199]sace pi dasa pajjote dhārayissasi Kassapa,||
N'eva dakkhiti rūpāni cakkhu hi'ssa na vijjatī" ti.|| ||

Atha kho āyasmā Kassapagotto tāya devatāya saṃvejito saṃvegamāpādī.|| ||

 

§

 

Sutta 4

Sambahulā (or Cārika) Suttaṃ

[4.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ sambahulā bhikakhū Kosalesu viharanti aññatarasmiṃ vana-saṇḍe.|| ||

2. Atha kho te bhikkhū vassaṃ vutthā temāsaccayena cārikaṃ pakkamiṃsu.|| ||

3. Atha kho yā tasmiṃ vana-saṇḍe adhivatthā devatā te bhikkhū apassantī paridevamānā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:|| ||

"Arati viya me'jja khāyati||
bahuke disvāna vivitte āsane,||
Te cittakathā bahu-s-sutā||
ko'me Gotama-sāvakā gatā" ti.|| ||

4. Evaṃ vutte aññatarā devatā taṃ devataṃ gāthāya ajjhabhāsi:|| ||

"Magadhaṃ gatā Kosalaṃ gatā||
ekacciyā pana Vajjibhūmiyā,||
Migā viya asaṅgacārino||
aniketā viharanti bhikkhavo" ti.|| ||

 

§

 

Sutta 5

Ānanda Suttaṃ

[5.1][pts] Evaṃ me sutaṃ.

Ekaṃ samayaṃ āyasmā Ānando Kosalesu viharati aññatarasmiṃ vana-saṇḍe.|| ||

2. Tena kho pana samayen'āyasmā Ānando ati-velaṃ gihīsaññattibahulo viharati.|| ||

3. Atha kho yā tasmiṃ vana-saṇḍe adhivatthā devatā āyasmato Ānandassa anukampikā attha-kāmā āyasmantaṃ Ānandaṃ saṃvejetukāmā yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Ānandaṃ gāthāya ajjhabhāsi:|| ||

"Rukkha-mūlagahaṇaṃ pasakkiya||
nibbāṇaṃ hadayasmiṃ opiya,||
[200]jhāya Gotama mā ca pamādo||
kiṃ te biḷibiḷikā karissatī" ti.|| ||

4. Atha kho āyasmā Ānando tāya devatāya saṃvejito saṃvegam āpādī.|| ||

 

§

 

Sutta 6

Anuruddha Suttaṃ

[6.1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Kosalesu viharati aññatarasmiṃ vana-saṇḍe.|| ||

2. Atha kho aññatarā Tāvatiṃsakāyikā devatā Jālinī nāma āyasmato Anuruddhassa purāṇa-dutiyikā yen'āyasmā Anuruddho ten'upasaṅkami.|| ||

3. Upasaṅkamitvā āyasmantaṃ Anuruddhaṃ gāthāhi ajjhabhāsi:|| ||

"Tattha cittaṃ paṇidhehi yattha te vusitaṃ pure,||
Tāvatiṃsesu devesu sabba-kāmasamiddhisu||
Purakkhato parivuto devakaññāhi sobhasī" ti.|| ||

4.[Anuruddho:]|| ||

"Duggatā devakaññāyo sakkāyasmiṃ pati-ṭ-ṭhitā,||
Te cāpi duggatā sattā devakaññāhi patthitātika" ti.|| ||

5. [Jālinī:]|| ||

"Na te sukhaṃ pajānanti ye na passanti Nandanaṃ,||
Āvāsaṃ naradevānaṃ tidasānaṃ yasassinan" ti.|| ||

6. [Anuruddho:]|| ||

"Na tvaṃ bāle vijānāsi yathā arahataṃ vaco,||
Aniccā sabbe saṅkhārā uppādavaya-dhammino,||
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho.||
N'atthi dāni punāvāso deva-kāyasmiṃ Jālinī,||
Vikkhīṇo jāti-saṃsāro n'atthi dāni puna-b-bhavo" ti.|| ||

 

§

 

Sutta 7

Nāgadatta Suttaṃ

[7.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Nāgadatto Kosalesu viharati aññatarasmiṃ vana-saṇḍe.|| ||

2. Tena kho pana samayen'āyasmā Nāgadatto atikālena gāmaṃ pavisati,||
atidivā paṭikkamati.|| ||

3. Atha kho yā tasmiṃ vana-saṇḍe adhivatthā devatā āyasmato Nāgadattassa anukampikā attha-kāmā āyasmantaṃ Nāgadattaṃ saṃvejetukāmā yen'āyasmā Nāgadatto ten'upasaṅkami.|| ||

[201] 4. Upasaṅkamitvā āyasmantaṃ Nāgadattaṃ gāthāhi ajjhabhāsi:|| ||

"Kāle pavissa Nāgadatta||
divā ca āgantvā ati-velacārī,||
Saṃsaṭṭho gahaṭṭhehi||
samānasukha-dukkho.||
Bhāyāmi Nāgadattaṃ suppagabbhaṃ||
kulesu vinibaddhaṃ,||
Mā h'eva maccurañño balavato||
antakassa vasam eyyā" ti.|| ||

5. Atha kho āyasmā Nāgadatto tāya devatāya saṃvejito saṃvegam āpādī.|| ||

 

§

 

Sutta 8

Kulagharaṇī Suttaṃ

[8.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ aññataro bhikkhu Kosalesu viharati aññatarasmiṃ vana-saṇḍe.|| ||

2. Tena kho pana samayena so bhikkhu aññatarasmiṃ kule ati-velaṃ ajjhogāḷhappatto viharati.|| ||

3. Atha kho yā tasmiṃ vana-saṇḍe adhivatthā devatā tassa bhikkhuno anukamipikā attha-kāmā taṃ bhikkhuṃ saṃvejetukāmā yā tasmiṃ kule kulagharaṇī tassā vaṇṇaṃ abhinimminitvā yena so bhikkhu ten'upasaṅkami.

4. Upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi:|| ||

"Nadītīresu saṇṭhāne sabhāsu rathiyāsu ca,||
Janā saṅgamma mantenti mañ ca tañ ca kim antaran" ti.|| ||

5. "Bahū hi saddā paccūhā khamitabbā tapassinā,||
Na tena maṅku hotabbo na hi tena kilissati.||
Yo ca saddaparittāsī vane vātamigo yathā,||
Lahucitto ti taṃ āhu nāssa sampajjate vatan" ti.|| ||

 

§

 

Sutta 9

Vajjiputta Suttaṃ

[9.1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ aññataro Vajjiputtako bhikkhu Vesāliyaṃ viharati aññatarasmiṃ vana-saṇḍe.|| ||

2. Tena kho pana samayena Vesāliyaṃ sabbaratticāro hoti.|| ||

[202] 3. Atha kho so bhikkhū Vesāliyaṃ turiyatāḷitavāditanigghosasaddaṃ sutvā paridevamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:

"Ekakā mayaṃ araññe viharāma||
apaviddhaṃ va vanasmiṃ dārukaṃ,||
Etādisikāya rattiyā||
ko su nāma amhehi pāpiyo" ti.|| ||

4. Atha kho yā tasmiṃ vana-saṇḍe adhivatthā devatā tassa bhikkhuno anukampikā attakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu ten'upasaṅaṃkami.|| ||

5. Upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi:|| ||

"Ekako tvaṃ araññe viharasi||
apaviddhaṃ va vanasmiṃ dārukaṃ,||
Tassa te bahukā pihayanti||
nerayikā viya saggagāminan" ti.|| ||

6. Atha kho so bhikkhu tāya devatāya saṃvajito saṃvegam āpādī.|| ||

 

§

 

Sutta 10

Sajjhāya Suttaṃ

[10.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ aññataro bhikkhu Kosalesu viharati aññatarasmiṃ vana-saṇḍe.|| ||

2. Tena kho pana samayena so bhikkhu yaṃ sudaṃ pubbe ati-velaṃ sajjhāya bahulo viharati.|| ||

So aparena samayena appossukko tuṇhī-bhūto saṃkasāyati.|| ||

3. Atha kho yā tasmiṃ vana-saṇḍe adhivatthā devatā tassa bhikkhuno dhammaṃ asuṇantī yena so bhikkhu ten'upasaṅkami.|| ||

Upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi:|| ||

"Kasmā tuvaṃ dhamma-padāni bhikkhū||
nādhīyasi bhikkhūhi saṃvasanto,||
Sutvāna dhammaṃ labhati ppasādaṃ||
diṭṭhe'va dhamme labhati ppasaṃsan" ti?

"Ahu pure dhamma-padesu chando||
yāva virāgena samāgamimha,||
[203]yato virāgena samāgamimha,||
yaṃ kiñci diṭṭhaṃ va sutaṃ vā mutaṃ,||
Aññāya nikkhepanam āhu santo" ti.|| ||

 

§

 

Sutta 11

A-yoniso Suttaṃ

[11.1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ aññataro bhikkhu Kosalesu viharati aññatarasmiṃ vana-saṇḍe.|| ||

2. Tena kho pana samayena so bhikkhu divā-vihāragato pāpake akusale vitakke vitakketi.|| ||

Seyyath'īdaṃ:||
kāma-vitakkaṃ||
vyāpāda-vitakkaṃ||
vihiṃsā-vitakkaṃ.|| ||

3. Atha kho yā tasmiṃ vana-saṇḍe adhivatthā devatā tassa bhikkhuno anukampikā attha-kāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu ten'upasaṅkami.|| ||

4. Upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi:|| ||

"A-yoniso-mana-sikārā bho vitakkehi majjasi,||
Ayoniṃ paṭinissajja yoniso anuvicintaya.||
Satthāraṃ dhammam ārabbha Saṅghaṃ sīlāni-vattano,||
Adhigacchasi pāmojjaṃ pītisukham asaṃsayaṃ,||
Tato pāmojjabahulo dukkhass'antaṃ karissasī" ti.|| ||

5. Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegam āpādī.|| ||

 

§

 

Sutta 12

Majjhathika (or Saṇika) Suttaṃ

[12.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ aññataro bhikkhu Kosalesu viharati aññatarasmiṃ vana-saṇḍe.|| ||

2. Atha kho tasmiṃ vana-saṇḍe adhivatthā devatā yena so bhikkhu ten'upasaṅkami.|| ||

3. Upasaṅkamitvā tassa bhikkhuno santike imaṃ gāthaṃ abhāsi:|| ||

"Ṭhite majjhantike kāle sanni-sinnesu pakkhisu,||
Saṇate va mahāraññaṃ taṃ bhayaṃ paṭibhāti maṃ" ti.|| ||

[Bhikkhu: —]|| ||

"Ṭhite majjhantike kāle sanni-sinnesu pakkhisu,||
Saṇate va mahāraññaṃ sā rati paṭibhāti man" ti.|| ||

 

§

 

Sutta 13

Pākat-Indriya Suttaṃ aka Sambahulā-Bhikkhū Suttaṃ

[13.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ sambahulā bhikkhū Kosalesu viharanti aññatarasmiṃ vana-saṇḍe,||
uddhatā uṇṇaḷā capalā mukharā [204] vikiṇṇa-vācā muṭṭha-s-satino asampajānā asamāhitā vibbhanta-cittā pākat'indriyā.|| ||

2. Atha kho yā tasmiṃ vana-saṇḍe adhivatthā devatā tesaṃ bhikkhūnaṃ anukampikā attha-kāmā te bhikkhū saṃvejetukāmā yena te bhikkhū ten'upasaṅkami.

3. Upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi.|| ||

"Sukha-jīvino pure āsuṃ bhikkhū Gotama-sāvakā,||
Anicchā piṇḍam esanā anicchā sayanāsanaṃ,||
Loke aniccataṃ ñatvā dukkhass'antaṃ akaṃsu te.||
Dupposaṃ katvā attāṇaṃ gāme gāmaṇikā viya,||
Bhūtvā bhutvā nipajjanti parāgāresu mucchitā.||
Saṅghassa añjaliṃ katvā idh'ekacce vadām'ahaṃ,||
Appaviddhā anāthā te yathā petā tath'eva te.||
Ye kho pamattā viharanti te me sandhāya bhāsitaṃ,||
Ye appamattā viharanti namo tesaṃ karom'ahan" ti.|| ||

4. Atha kho te bhikkhū tāya devatāya saṃvejitā saṃvegam āpādun.|| ||

 

§

 

Sutta 14

Gandhatthena, or Puṇḍarīka, or Upaṭṭhāna Suttaṃ

[14.1][pts][than][olen] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ aññataro bhikkhu Kosalesu viharati aññatarasmiṃ vana-saṇḍe.|| ||

2. Tena kho pana samayena so bhikkhu pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto pokkharaṇiṃ ogāhetvā padumaṃ upasiṅghati.|| ||

3. Atha kho yā tasmiṃ vana-saṇḍe adhivatthā devatā tassa bhikkhuno anukampikā attha-kāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu ten'upasaṅkami.|| ||

4. Upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi:|| ||

"Yam etaṃ vārijaṃ pupphaṃ adinnaṃ upasiṅghasi,||
Ekaṅgam etaṃ theyyānaṃ gandhattheno'si mārisā" ti.|| ||

5. [Bhikkhu:]|| ||

"Na harāmi na bhañjāmi ārā siṅghāmi vārijaṃ,||
Atha kena nu vaṇṇena gandhattheno'ti vuccati.|| ||

Yavāyaṃ bhisāni khaṇati puṇḍarīkāni bhañjati,||
Evaṃ ākiṇṇakammanto kasmā eso na vuccatī" ti.|| ||

[205] 6. [Devatā:]|| ||

"Ākiṇṇaluddo puriso dhāti celaṃ va makkhito,||
Tasmiṃ me vacanaṃ n'atthi tañ ca arahāmi vattave.||
Anaṅgaṇassa posassa niccaṃ sucigavesino,||
Vāḷaggamattaṃ pāpassa abbhāmattaṃ va khāyatī" ti.|| ||

7. [Bhikkhu:]|| ||

"Addhā maṃ yakkha jānāsi atho maṃ anukampasi,||
Puna pi yakkha vajjāsi yadā passasi edisaṃ" ti.|| ||

8. [Devatā:]|| ||

"N'eva taṃ upajīvāmi na pi te bhatak'āmhase,||
Tvam eva bhikkhu jāneyya yena gaccheyya suggatin" ti.|| ||

9. Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegam āpādī ti.|| ||

Vana Saṃyuttaṃ Samattaṃ

 


Contact:
E-mail
Copyright Statement