Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
2. Āhāra Vagga

Sutta 11

Āhāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[11]

[1][pts][than][bodh] [216] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ-|| ||

2. Cattāro me bhikkhave,||
āhārā bhūtānaṃ vā||
sattāṇaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya.|| ||

Katame cattāro?|| ||

Kabaliṅkāro āhāro oḷāriko vā||
sukhumo vā,||
phasso dutiyo,||
mano-sañcetanā tatiyā,||
viññāṇaṃ catutthaṃ.|| ||

Ime kho bhikkhave,||
cattāro āhārā bhūtānaṃ vā||
sattāṇaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya.|| ||

3. Ime ca bhikkhave,||
cattāro āhārā kiṃ nidānā?|| ||

Kiṃ [12] samudayā?|| ||

Kiṃ jātikā?|| ||

Kiṃ pabhavā?|| ||

Ime cattāro āhārā taṇhā-nidānā,||
taṇhā-samudayā,||
taṇhā-jātikā,||
taṇhā-pabhavā.|| ||

4. Taṇhā c'āyaṃ bhikkhave,||
kiṃ nidānā?|| ||

Kiṃ samudayā?|| ||

Kiṃ jātikā?|| ||

Kiṃ pabhavā?|| ||

Taṇhā vedanā-nidānā,||
vedanā-samudayā,||
vedanā-jātikā,||
vedanā-pabhavā.|| ||

5. Vedanā c'āyaṃ bhikkhave,||
kiṃ nidāno?|| ||

Kiṃ samudayā?|| ||

Kiṃ jātikā?|| ||

Kiṃ pabhavā?|| ||

Vedanā phassa-nidānā,||
phassa-samudayā,||
phassa-jātikā,||
phassa-p-pabhavā.|| ||

6. Phasso c'āyaṃ bhikkhave,||
kiṃ nidāno?|| ||

Kiṃ samudayo?|| ||

Kiṃ jātiko?|| ||

Kiṃ pabhavo?|| ||

Phasso saḷāyatana-nidāno,||
saḷāyatana-samudayo,||
saḷāyatana-jātiko,||
saḷāyatana-p-pabhavo.|| ||

7. Saḷāyatanañ c'idaṃ bhikkhave,||
kiṃ nidānaṃ?|| ||

Kiṃ samudayaṃ?|| ||

Kiṃ jātikaṃ?|| ||

Kiṃ pabhavaṃ?|| ||

Saḷāyatanaṃ nāma-rūpa-nidānaṃ,||
nāma-rūpa-samudayaṃ,||
nāma-rūpa-jātikaṃ,||
nāma-rūpa-p-pabhavaṃ.|| ||

8. Nāma-rūpañ c'idaṃ bhikkhave,||
kiṃ nidānaṃ?|| ||

Kiṃ samudayaṃ?|| ||

Kiṃ jātikaṃ?|| ||

Kiṃ pabhavaṃ?|| ||

Nāma-rūpaṃ viññāṇa-nidānaṃ,||
viññāṇa-samudayaṃ,||
viññāṇa-jātikaṃ,||
viññāṇa-p-pabhavaṃ.|| ||

9. Viññāṇañ c'idaṃ bhikkhave,||
kiṃ nidānaṃ?|| ||

Kiṃ samudayaṃ?|| ||

Kiṃ jātikaṃ?|| ||

Kiṃ pabhavaṃ?|| ||

Viññāṇaṃ saṅkhāra-nidānaṃ,||
saṅkhāra-samudayaṃ,||
saṅkhāra-jātikaṃ,||
saṅkhāra-p-pabhavaṃ.|| ||

10. Saṅkhārā cime bhikkhave,||
kiṃ nidānā?|| ||

Kiṃ samudayā?|| ||

Kiṃ jātikā?|| ||

Kiṃ pabhavā?|| ||

Saṅkhārā avijjā-nidānā,||
avijjā-samudayā,||
avijjā-jātikā,||
avijjā-pabhavā.|| ||

11. Iti kho bhikkhave avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

12. Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||


Contact:
E-mail
Copyright Statement