Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
4. Kaḷara-Khattiya Vagga

Sutta 31

Bhūta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[47]

[1][pts][than][bodh] Evaṃ me sutaṃ||
Ekaṃ samayaṃ Sāvatthiyaṃ-|| ||

Tatra kho Bhagavā āyasmantaṃ Sāriputtaṃ āmantetasi.|| ||

"Vuttam idaṃ Sāriputta, Pārāyaṇe Ajita-pañhe:|| ||

'Ye ca saṅkhāta dhammāse ye ca sekhā puthū idha,||
Tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisā' ti.|| ||

Imassa nu kho Sāriputta,||
saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo" ti?|| ||

Evaṃ vutte āyasmā Sāriputto tuṇhī ahosi.|| ||

Dutiyam pi kho Bhagavā āyasmantaṃ Sāriputtaṃ āmantetasi.|| ||

"Vuttam idaṃ Sāriputta, Pārāyaṇe Ajita-pañhe:|| ||

'Ye ca saṅkhāta dhammāse ye ca sekhā puthū idha,||
Tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisā' ti.|| ||

Imassa nu kho Sāriputta,||
saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo" ti?|| ||

Evaṃ vutte āyasmā dutiyam pi Sāriputto tuṇhī ahosi.|| ||

Tatiyam pi kho Bhagavā āyasmantaṃ Sāriputtaṃ āmantetasi.|| ||

"Vuttam idaṃ Sāriputta, Pārāyaṇe Ajita-pañhe:|| ||

'Ye ca saṅkhāta dhammāse ye ca sekhā puthū idha,||
Tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisā' ti.|| ||

[48] Imassa nu kho Sāriputta saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo" ti?|| ||

Evaṃ vutte tatiyam pi kho āyasmā sāraputto tuṇhī ahosi.|| ||

5. "'Bhūtam idan' ti Sāriputta passasi?|| ||

'Bhūtam idan' ti Sāriputta passasī" ti?|| ||

6. "'Bhūtam idan' ti bhante yathā-bhūtaṃ samma-p-paññāya passati.|| ||

'Bhūtam idan' ti yathā-bhūtaṃ samma-p-paññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

'Tad āhāra-sambhavan' ti yathā-bhūtaṃ samma-p-paññāya passati.|| ||

'Tad āhāra-sambhavan' ti yathā-bhūtaṃ samma-p-paññāya disvā āhāra-sambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

'Tad-āhāra-nirodhā yaṃ bhūtaṃ taṃ nirodha-dhamman' ti yathā-bhūtaṃ samma-p-paññāya passati.|| ||

'Tad āhāra-nirodhā yaṃ bhūtaṃ taṃ nirodha-dhamman' ti yathā-bhūtaṃ samma-p-paññāya disvā nirodha-dhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Evaṃ kho bhante, sekho hoti.|| ||

7. Katañ ca bhante, saṅkhāta-dhammo hoti?|| ||

'Bhūtam-idan' ti bhante yathā-bhūtaṃ samma-p-paññāya passati.|| ||

'Bhūtam-idan' ti yathā-bhūtaṃ samma-p-paññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti.|| ||

'Tad āhāra-sambhavan' ti yathā-bhūtaṃ samma-p-paññāya passati.|| ||

'Tad āhāra-sambhavan' ti yathā-bhūtaṃ samma-p-paññāya disvā āhāra-sambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti.|| ||

Tad āhāra-nirodhā - yaṃ bhūtaṃ taṃ nirodha-dhamman' ti yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Tad āhāra-nirodhā yaṃ bhūtaṃ taṃ nirodha-dhamman' ti yathā-bhūtaṃ samma-p-paññāya disvā nirodha-dhammassa nibbidā virāgā nirodhā anupādā vimutto hoti.|| ||

Evaṃ kho bhante saṅkhāta-dhammo hoti.|| ||

Iti kho bhante yaṃ taṃ vuttaṃ pārāyaṇe ajitapañhe:|| ||

"Ye ca saṅkhāta-dhammāse ye ca sekhā puthū idha, Tesaṃ me nipako irayaṃ puṭṭho pabrūhi mārisā" ti.|| ||

Imassa khv'āhaṃ bhante saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī' ti.|| ||

 

§

 

Sādhu sādhu, Sāriputta!|| ||

'Bhūtam-idan' ti Sāriputta, yathā-bhūtaṃ samma-p-paññāya passati.|| ||

'Bhūtam-idan' ti yathā-bhūtaṃ samma-p-paññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

'Tad āhāra-sambhavan' ti yathā-bhūtaṃ samma-p-paññāya passati.|| ||

'Tad āhāra-sambhavan' ti yathā-bhūtaṃ samma-p-paññāya disvā āhāra-sambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

'Tad āhāra-nirodhā - yaṃ bhūtaṃ taṃ nirodha-dhamman' ti yathā-bhūtaṃ samma-p-paññāya passati.|| ||

'Tad āhāra-nirodhā - yaṃ bhūtaṃ taṃ nirodha-dhamman' ti yathā-bhūtaṃ samma-p-paññāya disvā nirodha-dhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Evaṃ kho Sāriputta sekho hoti.|| ||

Katañ ca Sāriputta,||
saṅkhāta-dhammo hoti?|| ||

'Bhūtam-idan' ti Sāriputta,||
yathā-bhūtaṃ samma-p-paññāya passati.|| ||

'Bhūtam-idan' ti yathā-bhūtaṃ samma-p-paññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti.|| ||

'Tad āhāra-sambhavan' ti yathā-bhūtaṃ samma-p-paññāya passati.|| ||

'Tad āhāra-sambhavan' ti yathā-bhūtaṃ samma-p-paññāya disvā āhāra-sambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti.|| ||

'Tad āhāra-nirodhā - yaṃ bhūtaṃ taṃ nirodha-dhamman' ti yathā-bhūtaṃ samma-p-paññāya passati.|| ||

'Tad āhāra-nirodhā yaṃ bhūtaṃ taṃ nirodha-dhamman'ti yathā-bhūtaṃ samma-p-paññāya [50] disvā nirodha-dhammassa nibbidā virāgā [49] nirodhā anupādā vimutto hoti.|| ||

Evaṃ kho Sāriputta,||
saṅkhāta-dhammo hoti.|| ||

Iti kho Sāriputta,||
yaṃ taṃ vuttaṃ pārāyaṇe ajitapañhe:|| ||

'Ye ca saṅkhāta-dhammāse ye ca sekhā puthū idha, Tesaṃ me nipako irayaṃ puṭṭho pabrūhi mārisā' ti.|| ||

Imassa kho Sāriputta,||
saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo" ti.|| ||


Contact:
E-mail
Copyright Statement