Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
4. Kaḷara-Khattiya Vagga

Sutta 32

Kaḷāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[50]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ-|| ||

2. Atha kho Kaḷārakhattiyo bhikkhu yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

3. Eka-m-antaṃ nisinno kho Kaḷārakhattiyo bhikkhu āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Moliya Phagguṇo āvuso Sāriputta,
bhikkhu sikkhaṃ pacca-k-khāya hīnāy-āvatto" ti.|| ||

"Na hi nūna so āyasmā imasmiṃ Dhamma-Vinaye assāsam alatthā" ti.|| ||

4. "Tena hāyasmā Sāriputto imasmiṃ Dhamma-Vinaye assāsaṅ patto" ti.|| ||

"Na khv'āhaṃ āvuso kaṅkhāmī" ti.|| ||

5. "Āyatim pan'āvuso" ti?|| ||

"Na khv'āhaṃ āvuso, vicikicchāmī" ti.|| ||

 

§

 

6. Atha kho Kaḷārakhattiyo bhikkhu uṭṭhāy āsanā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

7. Eka-m-antaṃ nisinno kho Kaḷārakhattiyo bhikkhu [51] Bhagavantaṃ etad avoca:|| ||

"Āyasmatā bhante, Sāriputtena aññā vyākatā:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā ti pajānāmī'" ti.|| ||

8. Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi:|| ||

"Ehi tvaṃ bhikkhu mama vacanena Sāriputtaṃ āmantehi:|| ||

'Satthā taṃ āvuso Sāriputta āmantetī' ti" ti.|| ||

9. "Evaṃ bhante" ti||
kho so bhikkhu Bhagavato paṭi-s-sutvā yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Satthā taṃ āvuso Sāriputta āmantetī" ti.|| ||

10. "Evam āvuso" ti||
kho āyasmā Sāriputto tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

11. Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Sāriputtaṃ Bhagavā etad avoca:|| ||

"Saccaṃ kira tayā Sāriputta,||
aññā vyākatā:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā ti pajānāmī'" ti?|| ||

"Na kho bhante, etehi padehi||
etehi vyañjanehi||
attho vutto" ti.

12. "Yena kenaci pi Sāriputta,||
pariyāyena kula-putto aññaṃ vyākaroti,||
atha kho vyākataṃ vyākato daṭṭhabban" ti.|| ||

13. "Nanu aham pi bhante, evaṃ vadāmi:|| ||

'Na kho bhante, etehi padehi||
etehi vyañjanehi||
attho vutto'" ti?|| ||

14. "Sace taṃ Sāriputta,||
evaṃ puccheyyuṃ:|| ||

'Kathaṃ jānatā pana tayā āvuso Sāriputta,||
kathaṃ passatā aññā vyākatā:|| ||

"Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā ti pajānāmī"' ti?|| ||

Evaṃ puṭṭho tvaṃ Sāriputta,||
kinti vyākareyyāsī" ti?|| ||

15. "Sace maṃ bhante,||
evaṃ puccheyyuṃ:|| ||

'Kathaṃ jānatā pana tayā āvuso Sāriputta,||
kathaṃ passatā aññā vyākatā:|| ||

[52]"Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā ti pajānāmī"' ti?|| ||

Evaṃ puṭṭhoham bhante||
evaṃ vyākareyyaṃ:|| ||

16. "Yaṃ nidānā āvuso jāti,||
tassa nidānassa khayā khīṇasmiṃ khīṇam iti viditaṃ||
khīṇasmiṃ khīṇam iti viditvā:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā ti pajānāmī' ti.|| ||

Evaṃ puṭṭhāham bhante,||
evaṃ vyākareyyan" ti.|| ||

17. "Sace pana taṃ Sāriputta,
evaṃ puccheyyuṃ:|| ||

'Jāti pan'āvuso Sāriputta,
kiṃ nidānā||
kiṃ samudayā||
kiṃ jātikā?||
kiṃ pabhavā' ti?|| ||

Evaṃ puṭṭho tvaṃ Sāriputta,
kinti vyākareyyāsī" ti?|| ||

18. "Sace maṃ bhante,||
evaṃ puccheyyuṃ:|| ||

'Jāti pan'āvuso Sāriputta,
kiṃ nidānā||
kiṃ samudayā||
kiṃ jātikā?||
kiṃ pabhavā' ti?|| ||

Evaṃ puṭṭhohaṃ bhante,||
evaṃ vyākareyyaṃ:|| ||

'Jāti kho āvuso,||
bhava-nidānā,||
bhava-samudayā,||
bhava-jātikā,||
bhava-pabhavā' ti.|| ||

Evaṃ puṭṭhohaṃ bhante,||
evaṃ vyākareyyan" ti.|| ||

19. Sace pana taṃ Sāriputta,||
evaṃ puccheyyuṃ:|| ||

'Bhavo pan'āvuso Sāriputta,
kiṃ nidānā||
kiṃ samudayā||
kiṃ jātikā?||
kiṃ pabhavā' ti?|| ||

Evaṃ puṭṭho tvaṃ Sāriputta,
kinti vyākareyyāsī" ti?|| ||

20. "Sace maṃ bhante,||
evaṃ puccheyyuṃ:|| ||

'Bhavo pan'āvuso Sāriputta,
kiṃ nidānā||
kiṃ samudayā||
kiṃ jātikā?||
kiṃ pabhavā' ti?|| ||

Ti evaṃ puṭṭhohaṃ bhante,||
evaṃ vyākareyyaṃ:|| ||

'Bhavo kho āvuso,||
upādāna-nidāno,||
upādāna-samudayo,||
upādāna-jātiko,||
upādāna-pabhavo' ti.|| ||

Evaṃ puṭṭhohaṃ bhante,||
evaṃ vyākareyyan" ti.|| ||

21. Sace pana taṃ Sāriputta,||
evaṃ puccheyyuṃ:|| ||

'Upādāna pan'āvuso Sāriputta,
kiṃ nidānā||
kiṃ samudayā||
kiṃ jātikā?||
kiṃ pabhavā' ti?|| ||

Evaṃ puṭṭho tvaṃ Sāriputta,
kinti vyākareyyāsī" ti?|| ||

22."Sace maṃ bhante,||
evaṃ puccheyyuṃ:|| ||

'Upādāna pan'āvuso Sāriputta,
kiṃ nidānā||
kiṃ samudayā||
kiṃ jātikā?||
kiṃ pabhavā' ti?|| ||

Ti evaṃ puṭṭhohaṃ bhante,||
evaṃ vyākareyyaṃ:|| ||

'Upādānaṃ kho āvuso,||
taṇhā nidānaṃ,||
taṇhā samudayaṃ,||
taṇhā jātikaṃ,||
taṇhā sambhavan' ti.|| ||

Evaṃ puṭṭhohaṃ bhante,||
evaṃ vyākareyyan" ti.|| ||

23. Sace pana taṃ Sāriputta,||
evaṃ puccheyyuṃ:|| ||

'Taṇhā pan'āvuso Sāriputta,
[53]kiṃ nidānā||
kiṃ samudayā||
kiṃ jātikā?||
kiṃ pabhavā' ti?|| ||

Evaṃ puṭṭho tvaṃ Sāriputta,
kinti vyākareyyāsī" ti?|| ||

24. "Sace maṃ bhante,||
evaṃ puccheyyuṃ:|| ||

'Taṇhā pan'āvuso Sāriputta,
kiṃ nidānā||
kiṃ samudayā||
kiṃ jātikā?||
kiṃ pabhavā' ti?|| ||

Ti evaṃ puṭṭhohaṃ bhante,||
evaṃ vyākareyyaṃ:|| ||

'Taṇhā kho āvuso,||
vedanā-nidānaṃ,||
vedanā-samudayaṃ,||
vedanā-jātikaṃ,||
vedanā-pabhavan' ti.|| ||

Evaṃ puṭṭhohaṃ bhante,||
evaṃ vyākareyyan" ti.|| ||

25."Sace pana taṃ Sāriputta,||
evaṃ puccheyyuṃ:|| ||

'Kathaṃ jānato pana te āvuso Sāriputta,||
kathaṃ passato yā vedanā sunandī sā na upaṭṭhāsī' ti?|| ||

Evaṃ puṭṭho tvaṃ Sāriputta,||
kinti vyākareyyāsī" ti?|| ||

26. "Sace me bhante evaṃ puccheyyuṃ:|| ||

'Kathaṃ jānato pana te āvuso Sāriputta,||
kathaṃ passato yā vedanā sunandī sā na upaṭṭhāsī' ti?|| ||

Evaṃ puṭṭhohaṃ bhante,||
evaṃ vyākareyyaṃ:|| ||

27. 'Tisso kho imā āvuso vedanā.|| ||

Katamā tisso?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.

Imā kho āvuso, tisso vedanā aniccā.|| ||

Yad aniccaṃ taṃ dukkhanti vidite||
yā vedanā sunandī sā na upaṭṭhāsī' ti.|| ||

Evaṃ puṭṭhohaṃ bhante,||
evaṃ vyākareyyan" ti.|| ||

28. Sādhu, sādhu Sāriputta,||
ayam pi kho Sāriputta,||
pariyāyo etass'eva atthassa saṅkhittena veyyākaraṇāya:|| ||

'Yaṃ kiñci vedayitaṃ taṃ dukkhasmin' ti.|| ||

29. Sace pana taṃ Sāriputta,||
evaṃ puccheyyuṃ:|| ||

'Kathaṃ vimokkhā pana tayā āvuso Sāriputta,||
aññā vyākatā:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāmi"' ti?|| ||

Evaṃ puṭṭho tvaṃ Sāriputta,||
kinti vyākareyyāsī" ti?|| ||

30. Sace maṃ bhante,||
evaṃ puccheyyuṃ:|| ||

'Kathaṃ vimokkhā pana tayā āvuso Sāriputta,||
aññā vyākatā:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāmi"' ti?|| ||

Evaṃ puṭṭhohaṃ bhante,||
evaṃ vyākareyyaṃ:|| ||

[54] 31. 'Ajjhatta vimokkhā khv'āhaṃ āvuso||
sabbūpādā-nakkhayā tathā sato viharāmi,||
yathā sataṃ viharantaṃ āsavā nānussavanti,||
attāṇañ ca nāvajānāmī' ti.|| ||

Evaṃ puṭṭhohaṃ bhante,||
evaṃ vyākareyyan" ti.|| ||

32. "Sādhu sādhu, Sāriputta,||
ayam pi kho Sāriputta,||
pariyāyo etass'eva atthassa saṅkhittena veyyākaraṇāya:|| ||

'Ye āsavā samaṇena vuttā,||
tesvāhaṃ na kaṅkhāmi||
te me pahīṇā na vicikicchāmī" ti.|| ||

33. Idam avoca Bhagavā,||
idaṃ vatvāna Sugato uṭṭhāy āsanā vihāraṃ pāvisi.|| ||

 

§

 

34. Tatra kho āyasmā Sāriputto acira-pakkantassa Bhagavato bhikkhū āmantesi:|| ||

35. "Pubbe appaṭisaṃviditaṃ maṃ āvuso Bhagavā paṭhamaṃ pañhaṃ apucchi||
tassa me ahosi dandhāyitattaṃ.|| ||

Yato ca kho me āvuso Bhagavā paṭhamaṃ pañhaṃ anumodi,||
tassa mayhaṃ āvuso etad ahosi:|| ||

36. "Divasañ ce pi maṃ Bhagavā etam atthaṃ puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
divasam pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

37. Rattiñ ce pi maṃ Bhagavā etam atthaṃ puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
rattim pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

38. Rattin-divaṃ ce pi maṃ Bhagavā etam atthaṃ puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
rattin-divaṃ pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

[55] 39. Dve rattin-divāni ce pi maṃ Bhagavā etam atthaṃ puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
dve rattin-divāni pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

40. Tīni rattin-divāni ce pi maṃ Bhagavā etam atthaṃ puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
tīni rattin-divāni pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

41. Cattāri rattin-divāni ce pi maṃ Bhagavā etam atthaṃ puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
cattāri rattin-divāni pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

42. Pañca rattin-divāni ce pi maṃ Bhagavā etam atthaṃ puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
pañca rattin-divāni pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

43. Cha rattin-divāni ce pi maṃ Bhagavā etam atthaṃ puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
cha rattin-divāni pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

44. Satta rattin-divāni ce pi maṃ Bhagavā etam atthaṃ puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
satta rattin-divāni pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi." ti.|| ||

 

§

 

45. Atha kho Kaḷārakhattiyo bhikkhu uṭṭhāy āsanā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

46. Eka-m-antaṃ nisinno kho Kaḷārakhattiyo bhikkhu Bhagavantaṃ etad avoca:|| ||

"Āyasmatā bhante, Sāriputtena sīhanādo nadito:|| ||

'Pubbe appaṭisaṃviditaṃ maṃ āvuso Bhagavā paṭhamaṃ pañhaṃ apucchi||
tassa me ahosi dandhāyitattaṃ.|| ||

Yato ca kho me āvuso Bhagavā paṭhamaṃ pañhaṃ anumodi,||
tassa mayhaṃ āvuso etad ahosi:|| ||

"Divasañ ce pi maṃ Bhagavā etam atthaṃ puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
divasam pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

Rattiñ ce pi maṃ Bhagavā etam atthaṃ puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
rattim pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

Rattin-divaṃ ce pi maṃ Bhagavā etam atthaṃ puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
rattin-divaṃ pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

Dve rattin-divāni ce pi maṃ Bhagavā etam atthaṃ puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
dve rattin-divāni pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

Tīni rattin-divāni ce pi maṃ Bhagavā etam atthaṃ puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
tīni rattin-divāni pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

Cattāri rattin-divāni ce pi maṃ Bhagavā etam atthaṃ puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
cattāri rattin-divāni pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

Pañca rattin-divāni ce pi maṃ Bhagavā etam atthaṃ puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
pañca rattin-divāni pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

Cha rattin-divāni ce pi maṃ Bhagavā etam atthaṃ puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
cha rattin-divāni pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

Satta rattin-divāni ce pi maṃ Bhagavā etam atthaṃ [56] puccheyya aññam aññehi padehi||
aññam aññehi pariyāyehi,||
Satta rattin-divāni pahaṃ Bhagavato etam atthaṃ vyākareyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi'" ti.|| ||

47. "Sā hi bhikkhu Sāriputtassa dhamma-dhātu suppaṭi-viddhā.|| ||

Yassa dhammadhātuyā suppaṭi-viddhattā divasañce pahaṃ Sāriputtaṃ etam atthaṃ puccheyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi,||
divasam pi me Sāriputto etam atthaṃ vyākareyya aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

Rattiṃ ce pahaṃ Sāriputtaṃ etam atthaṃ puccheyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi,||
rattim pi me Sāriputto etam atthaṃ vyākareyya aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

Rattin-divaṃ cepahaṃ Sāriputtaṃ etam atthaṃ puccheyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi,||
rattin-divam pi me Sāriputto etam atthaṃ vyākareyya aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

Dve rattin-divāni cepahaṃ Sāriputtaṃ etam atthaṃ puccheyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi,||
dve rattin-divāni pi me Sāriputto etam atthaṃ vyākareyya aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

Tīṇi rattin-divāni cepahaṃ Sāriputtaṃ etam atthaṃ puccheyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi||
tīṇi rattin-divāni pi me Sāriputto etam atthaṃ vyākareyya aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

Cattāri rattin-divāni cepahaṃ Sāriputtaṃ etam atthaṃ puccheyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi||
cattāri rattin-divāni pi me Sāriputto etam atthaṃ vyākareyya aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

Pañca rattin-divāni cepahaṃ Sāriputtaṃ etam atthaṃ puccheyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi||
Pañca rattin-divāni pi me Sāriputto etam atthaṃ vyākareyya aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

Cha rattin-divāni cepahaṃ Sāriputtaṃ etam atthaṃ puccheyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi||
cha rattin-divāni pi me Sāriputto etam atthaṃ vyākareyya aññam aññehi padehi||
aññam aññehi pariyāyehi.|| ||

Satta rattin-divāni cepahaṃ Sāriputtaṃ etamattaṃ puccheyyaṃ aññam aññehi padehi||
aññam aññehi pariyāyehi||
satta rattin-divānipi me Sāriputto etam atthaṃ vyākareyya aññam aññehi padehi||
aññam aññehi pariyāyehī" ti.|| ||


Contact:
E-mail
Copyright Statement