Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
4. Kaḷara-Khattiya Vagga

Sutta 40

Tatiya Cetanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[46]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca|| ||

[67] "Yaṇ ca bhikkhave, ceteti||
yañ ca pakappeti,||
yañ ca anuseti,||
ārammaṇame taṃ hoti viññāṇassa ṭhitiyā.|| ||

Ārammaṇe sati patiṭṭhā viññāṇassa hoti.|| ||

Tasmiṃ pati-ṭ-ṭhite viññāṇe virūḷhe nati hoti,||
natiyā sati āgatigati hoti,||
āgatigatiyā sati cut'ūpapāto hoti,||
cut'ūpapāte sati āyatiṃ jāti jarā-maraṇaṃ soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

No ce bhikkhave, ceteti,||
no ce pakappeti,||
atha ce anuseti.|| ||

Ārammaṇe sati patiṭṭhā viññāṇassa hoti.|| ||

Tasmiṃ pati-ṭ-ṭhite viññāṇe virūḷhe nati hoti,||
natiyā sati āgatigati hoti,||
āgatigatiyā sati cut'ūpapāto hoti,||
cut'ūpapāte sati āyatiṃ jāti jarā-maraṇaṃ soka-parideva-dukkha-domanass-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

 

§

 

Yato ca kho bhikkhave, no c'eva ceteti,||
no ca pakappeti,||
no ca anuseti,||
ārammaṇam etaṃ na hoti viññāṇassa ṭhitiyā.|| ||

Ārammaṇe asati patiṭṭhā viññāṇassa na hoti.|| ||

Tad appati-ṭ-ṭhite viññāṇe virūḷhe nati na hoti,||
natiyā asati āgatigati na hoti,||
āgatigatiyā asati cut'ūpapāto na hoti,||
cut'ūpapāte asati āyatiṃ jāti-jarā-maraṇaṃ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||


Contact:
E-mail
Copyright Statement