Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
5. Gahapati Vagga

Sutta 45

Ñātika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[74]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā ñātike viharati giñjakāvasathe.|| ||

Atha kho Bhagavā rahogato paṭisallīno imaṃ dhamma-pariyāyaṃ abhāsi:|| ||

"Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Ghāṇañ ca paṭicca gandhe ca uppajjati ghāṇa-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Jivhañ ca paṭicca rase ca uppajjati jivhā-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Manañ ca paṭicca dhamme ca uppajjati mano-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

 

§

 

Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṃ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṃ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ghāṇañ ca paṭicca gandhe ca uppajjati ghāṇa-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho. Jāti-nirodhā jarā-māraṇaṃ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Jivhañ ca paṭicca rase ca jivhā-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso. Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṃ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Kāyañ ca paṭicca phoṭṭhabbe ca kāya-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṃ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Manañ ca paṭicca dhamme ca uppajjati mano-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā vedanā.|| ||

Vedanā-paccayā taṇhā.|| ||

Tassāyeva taṇhāya asesa-virāga-nirodhā upādāna-nirodho.|| ||

Upādāna-nirodhā bhava-nirodho.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Jāti-nirodhā jarā-māraṇaṃ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||

 

§

 

Tena kho pana samayena aññataro bhikkhu Bhagavato upassutiṃ ṭhito hoti.|| ||

Addasā kho Bhagavā taṃ bhikkhuṃ upassutiṃ ṭhitaṃ.|| ||

Disvāna taṃ bhikkhuṃ etad avoca:|| ||

"Assosi no tvaṃ bhikkhu imaṃ dhamma-pariyāyan" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Uggaṇhāhi tvaṃ bhikkhu imaṃ dhamma-pariyāyaṃ.|| ||

Pariyāpuṇāhi tvaṃ bhikkhu imaṃ dhamma-pariyāyaṃ.|| ||

Dhārehi tvaṃ bhikkhu imaṃ dhamma-pariyāyaṃ.|| ||

Attha-saṅhitoyaṃ bhikkhu dhamma-pariyāyo,||
ādibrahma-cariyako" ti.|| ||


Contact:
E-mail
Copyright Statement