Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
7. Mahā Vagga

Sutta 68

Kosambī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[115]

[1][pts][than][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā ca Mūsīlo||
āyasmā ca Saviṭṭho||
āyasmā ca Nārado||
āyasmā ca Ānando||
Kosambīyaṃ viharanti Ghositārāme.|| ||

Atha kho āyasmā Saviṭṭho āyasmantaṃ kho Mūsīlaṃ etad avoca:|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
jāti-paccayā jarā-maraṇan" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
jāti-paccayā jarā-maraṇan" ti.|| ||

[116] "Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
bhava-paccayā jātī" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
bhava-paccayā jātī" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
upādāna-paccayā bhavo' ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
upādāna-paccayā bhavo" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
taṇhā-paccayā upādānan" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
taṇhā-paccayā upādānan" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
vedanā-paccayā taṇhā" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
vedanā-paccayā taṇhā" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
phassa-paccayā vedanā" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
phassa-paccayā vedanā" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
saḷāyatana-paccayā phasso" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
saḷāyatana-paccayā phasso" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
nāma-rūpa-paccayā saḷāyatanan" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
nāma-rūpa-paccayā saḷāyatanan" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
viññāṇa-paccayā nāma-rūpan" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
saṅkhāra-paccayā viññāṇan" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
saṅkhāra-paccayā viññāṇan" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
avijjā-paccayā saṅkhārā" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
avijjā-paccayā saṅkhārā" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
jāti-nirodhā jarā-maraṇa-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
bhava-nirodhā jāti-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
bhava-nirodhā jāti-nirodho" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
upādāna-nirodhā bhava-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
upādāna-nirodhā bhava-nirodho" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
taṇhā-nirodhā upādāna-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
vedanā-nirodhā taṇhā-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
phassa-nirodhā vedanā-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
phassa-nirodhā vedanā-nirodho" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
saḷāyatana-nirodhā phassa-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
saṅkhāra-nirodhā viññāṇa-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
saṅkhāra-nirodhā viññāṇa-nirodho" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
avijjā-nirodhā saṅkhāra-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||

"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
bhava-nirodho nibbāṇan" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
bhava-nirodho nibbāṇan" ti.|| ||

"Tena hāyasmā Mūsilo arahaṃ khīṇ'āsavo" ti.|| ||

Evaṃ vutte āyasmā Mūsilo tuṇhī ahosi.|| ||

 

§

 

Autha kho āyasmā Nārado āyasmantaṃ Saviṭṭhaṃ etad avoca:|| ||

"Sādh'āvuso Saviṭṭha,||
ahame taṃ pañhaṃ labheyyaṃ,||
mame taṃ pañhaṃ puccha.|| ||

Ahaṃ te etaṃ pañhaṃ vyākarissāmī" ti.|| ||

"Labhat'āyasmā Nārado etaṃ pañhaṃ.|| ||

Pucchām ahaṃ āyasmantaṃ Nāradaṃ etaṃ paññaṃ.|| ||

Vyākarotu ca me āyasmā Nārado etaṃ pañhaṃ.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
jāti-paccayā jarā-maraṇan" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
jāti-paccayā jarā-maraṇan" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
bhava-paccayā jātī" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
bhava-paccayā jātī" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
upādāna-paccayā bhavo' ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
upādāna-paccayā bhavo" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
taṇhā-paccayā upādānan" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
taṇhā-paccayā upādānan" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
vedanā-paccayā taṇhā" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
vedanā-paccayā taṇhā" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
phassa-paccayā vedanā" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
phassa-paccayā vedanā" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
saḷāyatana-paccayā phasso" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
saḷāyatana-paccayā phasso" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
nāma-rūpa-paccayā saḷāyatanan" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
nāma-rūpa-paccayā saḷāyatanan" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
viññāṇa-paccayā nāma-rūpan" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
saṅkhāra-paccayā viññāṇan" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
saṅkhāra-paccayā viññāṇan" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
avijjā-paccayā saṅkhārā" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
avijjā-paccayā saṅkhārā" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
jāti-nirodhā jarā-maraṇa-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
bhava-nirodhā jāti-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
bhava-nirodhā jāti-nirodho" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
upādāna-nirodhā bhava-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
upādāna-nirodhā bhava-nirodho" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
taṇhā-nirodhā upādāna-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
vedanā-nirodhā taṇhā-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
phassa-nirodhā vedanā-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
phassa-nirodhā vedanā-nirodho" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
saḷāyatana-nirodhā phassa-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
saṅkhāra-nirodhā viññāṇa-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
saṅkhāra-nirodhā viññāṇa-nirodho" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
avijjā-nirodhā saṅkhāra-nirodho" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
[117] avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||

"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṃ||
bhava-nirodho nibbāṇan" ti?|| ||

"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṃ jānāmi ahame taṃ passāmi,||
bhava-nirodho nibbāṇan" ti.|| ||

"Tena hāyasmā Nārado arahaṃ khīṇ'āsavo" ti?|| ||

[118] "'Bhava-nirodho nibbāṇan' ti kho me āvuso,||
sammapaññāya su-diṭṭhaṃ,||
na c'amhi arahaṃ khīṇ'āsavo.|| ||

Seyyathā pi āvuso,||
kantāramagge udapāno,||
tatra nev'assa rajju na udakavārako.|| ||

Atha puriso āgaccheyya ghamm-ā-bhitatto sammapareto kilanto tasito pipāsito.|| ||

So taṃ udapānaṃ olokeyya.|| ||

Tassa udakanti hi kho ñāṇaṃ assa,||
na ca kāyena phusitvā vihareyya.|| ||

Evam eva kho āvuso,||
bhava-nirodho nibbāṇanti yathā-bhūtaṃ samma-p-paññāya su-diṭṭhaṃ,||
na c'amhi arahaṃ khīṇ'āsavo" ti.|| ||

Evaṃ vutte āyasmā Ānando āyasmantaṃ Saviṭṭhaṃ etad avoca:|| ||

"Evaṃ-vādī tvaṃ āvuso Saviṭṭha,||
āyasmantaṃ Nāradaṃ kiṃ vadesī" ti?|| ||

"Evaṃ vādāhaṃ āvuso Ānanda,||
āyasmantaṃ Nāradaṃ na kiñci vadāmi aññatra kalyāṇā,||
aññatra kusalā" ti.|| ||


Contact:
E-mail
Copyright Statement