Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
7. Mahā Vagga

Sutta 70

Susīma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[119]

[1][than][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandaka nivāpe.|| ||

2. Tena kho pana samayena Bhagavā sakkato hoti||
garukato||
mānikato||
pūjito||
apacito||
lābhī cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

3. Bhikkhu-saṅgho pi sakkato hoti||
garukato||
mānikato||
pūjito||
apacito||
lābhī cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

4. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā||
amānitā||
apūjitā||
na apacitā||
na lābhino cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

5. Tena kho pana samayena Susīmo paribbājako Rājagahe paṭivasati||
mahatiyā paribbājaka-parisāya saddhiṃ.|| ||

[120] 6. Atha kho Susīmassa paribbājakassa parisā Susīmaṃ paribbājakaṃ etad avocuṃ:|| ||

"Ehi tvaṃ āvuso Susīma,||
samaṇe Gotame Brahma-cariyaṃ cara||
tvaṃ dhammaṃ pariyāpuṇitvā amhe vāceyyāsi||
taṃ mayaṃ dhammaṃ pariyāpuṇitvā gihīnaṃ bhāsissāma.|| ||

Evaṃ mayam pi sakkatā bhavissāma garukatā mānitā pūjitā apacitā lābhino cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānan" ti.|| ||

7. "Evam āvuso" ti kho Susīmo paribbājako sakāya parisāya paṭi-s-sutvā yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

8. Eka-m-antaṃ nisinno kho Susīmo paribbājako āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Icchām'ahaṃ āvuso Ānanda,||
imasmiṃ Dhamma-Vinaye Brahma-cariyaṃ caritun" ti.|| ||

9. Atha kho āyasmā Ānando Susīmaṃ paribbājakaṃ ādāya yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

10. Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Ayaṃ bhante Susīmo paribbājako||
evam āha:|| ||

'Icchām'ahaṃ āvuso Ānanda,||
imasmiṃ Dhamma-Vinaye Brahma-cariyaṃ caritun' ti".|| ||

11. "Tena h'Ānanda Susīmaṃ pabbājethā" ti.|| ||

12. Alattha kho Susīmo paribbājako Bhagavato santike pabbajjaṃ alattha upasampadaṃ.|| ||

13. Tena kho pana samayena sambahulehi bhikkhūhi Bhagavato santike aññā vyākatā hoti:|| ||

"Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti pajānāmāti.|| ||

14. Assosi kho āyasmā Susīmo.|| ||

Sambahulehi kira [121] bhikkhūhi Bhagavato santike aññā vyākatā.|| ||

"Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti pajānāmāti.|| ||

15. Atha kho āyasmā Susīmo yena te bhikkhu ten'upasaṅkami.|| ||

Upasaṅkamitvā tehi bhikkhūhi saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

16. Eka-m-antaṃ nisinno kho āyasmā Susīmo te bhikkhu etad avoca:|| ||

"Saccaṃ kira āyasmantehi Bhagavato santike aññā vyākatā:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāmā" ti?|| ||

"Evam āvuso" ti.|| ||

17. "Api pana tumhe āyasmanto||
evaṃ jānantā||
evaṃ passantā||
aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhotha:|| ||

Eko pi hutvā bahudhā hotha||
bahudhā pi hutvā eko hotha;||
āvībhāvaṃ||
tiro-bhāvaṃ||
tiro-kuḍḍaṃ||
tiro-pākāraṃ||
tiro-pabbataṃ||
asajja-mānā gacchatha||
seyyathā pi ākāse;||
paṭhaviyā pi ummujja nimujjaṃ karotha||
seyyathā pi udake;||
udake pi abhejjamāne gacchatha||
seyyathā pi paṭhaviyaṃ;||
ākāse pi pallaṅkena kamatha||
seyyathā pi pakkhi sakuṇo;||
ime pi candima-suriye||
evam mahiddhike||
evam mah-ā-nubhāve pāṇinā parāmasatha parimajjatha;||
yāva Brahma-lokā pi kāyena vasaṃ vattethā" ti?|| ||

"No h'etaṃ āvuso."|| ||

18. "Api pana tumhe āyasmanto||
evaṃ jānantā||
evaṃ passantā||
dibbāya sota-dhātuyā visuddhāya atikkanta mānusa-kāya ubho sadde suṇātha dibbe ca mānuse ca,||
ye dūre santike cāti?"|| ||

"No h'etaṃ āvuso."|| ||

19. "Api pana tumhe āyasmanto||
evaṃ jānantā||
evaṃ passantā||
para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānātha:|| ||

Sarāgaṃ vā cittaṃ,||
'sarāgaṃ cittan' ti pajānātha;||
vīta-rāgaṃ vā cittaṃ,||
'vīta-rāgaṃ cittan' ti pajānātha;||
sadosaṃ vā cittaṃ,||
'sadosaṃ cittan' ti pajānātha;||
vīta-dosaṃ vā cittaṃ,||
'vīta-dosaṃ cittan' ti pajānātha;||
samohaṃ vā cittaṃ,||
[122] 'samohaṃ cittan' ti pajānātha;||
vīta-mohaṃ vā cittaṃ,||
'vīta-mohaṃ cittan' ti pajānātha;||
saṅkhittaṃ vā cittaṃ,||
'saṅkhittaṃ cittan' ti pajānātha;||
vikkhittaṃ vā cittaṃ,||
'vikkhittaṃ cittan' ti pajānātha;||
mahaggataṃ vā cittaṃ,||
'mahaggataṃ cittan' ti pajānātha;||
amahaggataṃ vā cittaṃ,||
'amahaggataṃ cittan' ti pajānātha;||
sa-uttaraṃ vā cittaṃ,||
'sa-uttaraṃ cittan' ti pajānātha;||
anuttaraṃ vā cittaṃ,||
'anuttaraṃ cittan' ti pajānātha;||
samāhitaṃ vā cittaṃ,||
'samāhitaṃ cittan' ti pajānātha;||
asamāhitaṃ vā cittaṃ,||
'asamāhitaṃ cittan' ti pajānātha;||
vimuttaṃ vā cittaṃ,||
'vimuttaṃ cittan' ti pajānātha;||
avimuttaṃ vā cittaṃ,||
'avimuttaṃ cittan' ti pajānāthā" ti?|| ||

"No h'etaṃ āvuso."|| ||

20. "Api pana tumhe āyasmanto||
evaṃ jānantā||
evaṃ passantā||
aneka-vihitaṃ pubbe-nivāsaṃ anussaratha?|| ||

Seyyath'īdaṃ:|| ||

Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tīsam pi jātiyo||
cattārisam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi,||
aneke pi saṃvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe:|| ||

'Amutrāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato vuto amutra udapādiṃ.|| ||

Tatrāpāsiṃ||
evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto,||
so tato vuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarathā" ti?|| ||

"No h'etaṃ āvuso."|| ||

21. "Api pana tumhe āyasmanto||
evaṃ jānantā||
evaṃ passantā||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passatha||
cavamāne uppajjamāne||
hīne paṇīte suvaṇṇe dubbaṇṇe||
sugate duggate yathā-kamm'ūpage satte pajānātha:|| ||

'Ime vata honto sattā kāya-du-c-caritena saman- [123] nāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vāta bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passatha||
cavamāne uppajjamāne||
hīne paṇīte suvaṇṇe dubbaṇṇe||
sugate duggate yathā-kamm'ūpage satte pajānāthā" ti?|| ||

"No h'etaṃ āvuso."|| ||

22. "Api pana tumhe āyasmanto||
evaṃ jānantā||
evaṃ passantā||
ye te santā vimokkhā ati-k-kamma rūpe āruppā,||
te kāyena phusitvā viharathā" ti?|| ||

"No h'etaṃ āvuso."|| ||

At this point the PTS Pali has the following which, in a footnote is said to appear only in the SI.3 manuscript:

24. "Ettha dāni āyasmanto,||
idañ ca veyyākaraṇaṃ imesañ ca dhammānaṃ asamāpatti;||
[idan te āvuso api pana tumhe āyasmanto evaṃ jānantā evam passantā ye te santā vimokhā atikamma rūpe arūppā te kāyena passitvā viharathā" ti.
|| ||

No h'etaṃ āavuso'|| ||

Ettha dāni āyasmanto idañ ca veyyākaraṇam imesañ ca dhammānaṃ asamāpatti]|| ||

Idaṃ no āvuso.|| ||

25. Kathan" ti?|| ||

Translated by Mrs. Rhys Davids with the incomprehensible:

"Now here, venerable ones,
is both your replying
and your non-attainment of these things?"

"There is none, friend."

"How is that?"

 


 

Where the BJT and CSCD have:

"Ettha dāni āyasmanto,||
idañ ca veyyākaraṇaṃ imesañ ca dhammānaṃ asamāpatti.
|| ||

Idaṃ no āvuso kathan" ti?|| ||

Translated by Bhk. Thanissaro as:

"So just now, friends, didn't you make that declaration without having attained any of these Dhammas?"

And translated by Bhk. Bodhi as:

"Here now, venerable ones: this answer and the nonattainment of those states, how could this be, friends?"

 


 

I suggest that what is the case here is that the fragment present in the SI.3 manuscript represents what was an abridgment where Susīmaā is to repeat the entire series of questions and answers: When asked X you responded Y. Then to be followed with: How is this to be understood, that you claim that you have attained añña but you deny you have attained these things? This would follow the practice found in many other cases in the suttas. This form needs to be followed also in the conclusion made by Gotama below.

 

"Paññā-vimuttā kho mayaṃ āvuso Susīmā" ti.|| ||

26. "Na khv'āhaṃ imassa āyasmantānaṃ saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi,||
sādhu me āyasmanto tathā bhāsantu,||
yathā'haṃ imassa āyasmantānaṃ saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyan" ti.|| ||

[124] "Ājāneyyāsi vā tvaṃ āvuso Susīma,||
na vā tvaṃ ājāneyyāsi||
atha kho paññā-vimuttā mayan" ti.|| ||

 

§

 

28. Atha kho āyasmā Susīmo uṭṭhāy āsanā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

29. Eka-m-antaṃ nisinno kho āyasmā Susīmo yāvatako tehi bhikkhūhi saddhiṃ ahosi kathā-sallāpo,||
taṃ sabbaṃ Bhagavato ārocesi.|| ||

30. "Pubabe kho Susīma, dhamma-ṭ-ṭhiti-ñāṇaṃ,||
pacchā nibbāṇe ñāṇan" ti.|| ||

31. "Na khv'āhaṃ bhante, imassa Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi;||
sādhu me bhante, Bhagavā tathā bhāsatu,||
yathā'haṃ imassa Bhagavato saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyan" ti.|| ||

32. "Ājāneyyāsi vā tvaṃ Susīma,||
na vā tvaṃ ājāneyyāsi,||
atha kho dhamma-ṭ-ṭhiti-ñāṇaṃ pubbe,||
pacchā nibbāṇe ñāṇaṃ.|| ||

Taṃ kiṃ maññasi Susīma?|| ||

Rūpaṃ niccaṃ vā aniccaṃ cā" ti?|| ||

"Aniccaṃ bhante".|| ||

33. "Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso'ham'asmi,||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

34. "Vedanā niccā vā||
aniccā vā" ti?|| ||

"Aniccā bhante."|| ||

"Yaṃ panāniccā dukkhā vā taṃ sukhā vā" ti?|| ||

"Dukkhā bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso'ham'asmi,||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

35. "Saññā niccā vā||
aniccā vā" ti?|| ||

"Aniccā bhante."|| ||

"Yaṃ panāniccā dukkhā vā||
taṃ sukhā vāti?|| ||

"Dukkhā bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso'ham'asmi,||
eso me attā" ti" ti?|| ||

"No h'etaṃ bhante."|| ||

36. "Saṅkhārā niccā vā||
aniccā vā ti?|| ||

"Aniccā bhante."|| ||

"Yaṃ panāniccā dukkhā vā taṃ sukhā vāti?|| ||

"Dukkhā bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso'ham'asmi,||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

37. "Viññāṇaṃ niccaṃ vā||
aniccaṃ vāti?|| ||

[125] "Aniccā bhante."|| ||

"Yaṃ panāniccā dukkhā vā taṃ sukhā vāti?|| ||

"Dukkhā bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso'ham'asmi,||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

38. "Tasmātiha Susīma,||
yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ rūpaṃ:|| ||

'N'etaṃ mama,||
n'eso'ham'asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

39. Yaṃ kiñci vedanā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ vedanā:|| ||

'N'etaṃ mama,||
n'eso'ham'asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

40. Yaṃ kiñci saññā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ saññā:|| ||

'N'etaṃ mama,||
n'eso'ham'asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

41. Yaṃ kiñci saṅkhārā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ saṅkhārā:|| ||

'N'etaṃ mama,||
n'eso'ham'asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

42. Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ viññāṇaṃ:|| ||

'N'etaṃ mama,||
n'eso'ham'asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

43. Evaṃ passaṃ Susīma sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati;||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānāti.|| ||

44. 'Jāti-paccayā jarā-maraṇan' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

45. "'Bhava-paccayā jātī' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

46. "'Upādāna-paccayā bhavo' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

[126] 47. "'Taṇhā-paccayā upādānan' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

48. "'Vedanā-paccavā taṇhā' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

49. "'Phassa-paccayā vedanā' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

50. "'Saḷāyatana-paccayā phasso' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

51. "'Nāma-rūpa-paccayā saḷāyatanan' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

52. "'Viññāṇa-paccayā nāma-rūpan' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

53. "'Saṅkhāra-paccayā viññāṇan' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

54. "'Avijjā-paccayā saṅkhārā' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

55. "'Jāti-nirodhā jarā-maraṇa-nirodho' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

56. "'Bhava-nirodhā jāti-nirodho' ti Susīma,||
passasī' ti?|| ||

'Evaṃ bhante.'|| ||

57. "'Upādāna-nirodhā bhava-nirodho' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

58. "'Taṇhā-nirodhā upādāna-nirodho' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

59. "'Vedanā-nirodhā taṇhā-nirodho' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

60. "'Phassa-nirodhā vedanā-nirodho' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

61. "'Saḷāyata-nanirodhā phassa-nirodho' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

62. "'Nāma-rūpa-nirodhā saḷāyata-nanirodho' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

63. "'Viññāṇa-nirodhā nāma-rūpa-nirodho' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

64. "'Saṅkhāra-nirodhā viññāṇa-nirodho' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

65. "'Avijjā-nirodhā saṅkhāra-nirodho' ti Susīma,||
passasī" ti?|| ||

"Evaṃ bhante."|| ||

66. "Api nu tvaṃ Susīma,||
evaṃ jānanto||
evaṃ passanto||
aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhotha?|| ||

Eko pi hutvā bahudhā hotha||
bahudhā pi hutvā eko hotha;||
āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānā gacchatha seyyathā pi ākāse;||
paṭhaviyā pi ummujja nimujjaṃ karotha seyyathā pi udake;||
udake pi abhejjamāne gacchatha seyyathā pi paṭhaviyaṃ;||
ākāse pi pallaṅkena kamatha seyyathā pi pakkhi sakuṇo;||
ime pi candima-suriye evam mahiddhike evam mah-ā-nubhāve pāṇinā parāmasatha parimajjatha;||
yāva Brahma-lokā pi kāyena vasaṃ vattethā" ti?|| ||

"No h'etaṃ bhante" ti.|| ||

67. "Api nu tvaṃ Susīma,||
evaṃ jānantā||
evaṃ passantā||
dibbāya sota-dhātuyā visuddhāya atikkanta mānusa-kāya ubho sadde suṇātha dibbe ca mānuse ca,||
ye dūre santike cā" ti?|| ||

"No h'etaṃ bhante" ti.|| ||

[127] 68. "Api nu tvaṃ Susīma,||
evaṃ jānantā||
evaṃ passantā||
para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānātha?|| ||

Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānātha,||
vīta-rāgaṃ vā cittaṃ vīta-rāgaṃ cittanti pajānātha,||
sadosaṃ vā cittaṃ sadosaṃ cittanti pajānātha,||
vīta-dosaṃ vā cittaṃ vīta-dosaṃ cittanti pajānātha,||
samohaṃ vā cittaṃ samohaṃ cittanti pajānātha,||
vīta-mohaṃ vā cittaṃ vīta-mohaṃ cittanti pajānātha,||
saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānātha,||
vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānātha,||
mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānātha,||
amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānātha,||
sa-uttaraṃ vā cittaṃ sa-uttaraṃ cittanti pajānātha,||
anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānātha,||
samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānātha,||
asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānātha,||
vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānātha,||
avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāthā" ti?|| ||

"No h'etaṃ bhante" ti.|| ||

69. "Api nu tvaṃ Susīma,||
evaṃ jānantā||
evaṃ passantā||
aneka-vihitaṃ pubbe-nivāsaṃ anussaratha?|| ||

Seyyath'īdaṃ:|| ||

Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tīsam pi jātiyo||
cattārisam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi,||
aneke pi saṃvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe:|| ||

'Amutrāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato vuto amutra udapādiṃ.|| ||

Tatrāpāsiṃ||
evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto,||
so tato vuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarathā" ti?|| ||

"No h'etaṃ bhante" ti.|| ||

70. "Api nu tvaṃ Susīma,||
evaṃ jānantā||
evaṃ passantā||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passatha||
cavamāne uppajjamāne||
hīne paṇīte suvaṇṇe dubbaṇṇe||
sugate duggate yathā-kamm'ūpage satte pajānātha:|| ||

'Ime vata honto sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vāta bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passatha||
cavamāne uppajjamāne||
hīne paṇīte suvaṇṇe dubbaṇṇe||
sugate duggate yathā-kamm'ūpage satte pajānāthā" ti?|| ||

"No h'etaṃ bhante" ti.|| ||

71. "Api nu tvaṃ Susīma,||
evaṃ jānantā||
evaṃ passantā||
ye te santā vimokkhā ati-k-kamma rūpe āruppā,||
te kāyena phusitvā viharathā" ti?|| ||

"No h'etaṃ bhante" ti.|| ||

72. "Ettha dāni Susīma, idañ ca veyyākaraṇaṃ imesañ ca dhammānaṃ asamāpatti;||
idaṃ no Susīma, katan" ti?|| ||

73. Atha kho āyasmā Susīmo Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etad avoca:|| ||

"Accayo maṃ bhante,||
accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ.|| ||

Svāhaṃ evaṃ svākkhāte Dhamma-Vinaye dhammatthena ko pabba-jito.|| ||

Tassa me bhante, Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā" ti.|| ||

74. "Taggaṃ tvaṃ Susīma, accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ,||
yo tvaṃ evaṃ svākkhāte Dhamma-Vinaye dhammatthena ko pabba-jito.|| ||

[128] 75. Seyyathā pi Susīma, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ||
ayaṃ te deva coro āgucārī||
imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti.|| ||

Tam enaṃ rājā evaṃ vadeyya:|| ||

'Gacchatha bho imaṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khura-muṇḍakaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ pariṇetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindathā' ti.|| ||

Tam enaṃ rañño purisā daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khura-muṇḍakaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ pariṇetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindeyyuṃ.|| ||

76. Taṃ kiṃ maññasi Susīma?|| ||

Api nu so puriso tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayethā" ti?|| ||

"Evaṃ bhante" ti.|| ||

77. "Yaṃ kho so Susīma, puriso tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayetha,||
[vā na vā paṭisaṃvediyetha] yā ca evaṃ svākkhāte Dhamma-Vinaye dhammatthenakassa pabbajjā,||
ayaṃ tato dukkha-vipākatarā ca kaṭukavipākatarā ca||
api ca vinipātāya saṃvaṭṭati.|| ||

78. Yato ca kho tvaṃ Susīma,||
accayaṃ accayato disvā yathā-dhammaṃ paṭikarosi,||
taṃ te mayaṃ paṭigaṇhāma.|| ||

Vuddhi hesā Susīma,||
ariyassa vinaye yo accayaṃ accayato disvā yathā-dhammaṃ paṭikaroti,||
āyatiñ ca saṃvaraṃ āpajjatī" ti.|| ||

Mahā Vagga Sattama


Contact:
E-mail
Copyright Statement