Saŋyutta Nikaya
2. Nidāna Vagga
12. Nidāna Saŋyutta
8. Samaṇa-Brāhmaṇa Vagga
Suttas 71-81
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
71. Jarā-Māraṇa Suttaɱ
[1][pts][bodh] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuɱ|| ||
Bhagavā etad avoca:|| ||
"Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā jarā-māraṇaɱ nappajānanti,||
jarā-māraṇa-samudayaɱ nappajānanti,||
jarā-māraṇa-nirodhaɱ nappajānanti,||
jarā-māraṇa-nirodhagāminiɱ paṭipadaɱ nappajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇasammatā,||
na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jarā-māraṇaɱ pajānanti,||
jarā-māraṇa-samudayaɱ pajānanti,||
jarā-māraṇa-nirodhaɱ pajānanti,||
jarā-māraṇa-nirodhagāminiɱ paṭipadaɱ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇasammatā,||
brāhmaṇesu ca brāhmaṇasammatā;||
te ca panāyasmanto sāmaññatthañ ca brahmaññatthatañ ca||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
72. Jāti Suttaɱ
"Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā jātiɱ nappajānanti,||
jāti-samudayaɱ nappajānanti,||
jāti-māraṇa-nirodhaɱ nappajānanti,||
jāti-māraṇa-nirodhagāminiɱ paṭipadaɱ nappajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇasammatā,||
na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jātiɱ pajānanti,||
jāti-māraṇa-samudayaɱ pajānanti,||
jāti-māraṇa-nirodhaɱ pajānanti,||
jāti-māraṇa-nirodhagāminiɱ paṭipadaɱ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇasammatā,||
brāhmaṇesu ca brāhmaṇasammatā;||
te ca panāyasmanto sāmaññatthañ ca brahmaññatthatañ ca||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
73. Bhava Suttaɱ
"Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā bhavaɱ nappajānanti,||
bhava-samudayaɱ nappajānanti,||
bhava-nirodhaɱ nappajānanti,||
bhava-nirodhagāminiɱ paṭipadaɱ nappajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇasammatā,||
na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaɱ pajānanti,||
bhava-samudayaɱ pajānanti,||
bhava-nirodhaɱ pajānanti,||
bhava-nirodhagāminiɱ paṭipadaɱ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇasammatā,||
brāhmaṇesu ca brāhmaṇasammatā;||
te ca panāyasmanto sāmaññatthañ ca brahmaññatthatañ ca||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
74. Upādāna Suttaɱ
"Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā upādānaɱ nappajānanti,||
upādāna-samudayaɱ nappajānanti,||
upādāna-nirodhaɱ nappajānanti,||
upādāna-nirodhagāminiɱ paṭipadaɱ nappajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇasammatā,||
na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaɱ pajānanti,||
upādāna-samudayaɱ pajānanti,||
upādāna-nirodhaɱ pajānanti,||
upādāna-nirodhagāminiɱ paṭipadaɱ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇasammatā,||
brāhmaṇesu ca brāhmaṇasammatā;||
te ca panāyasmanto sāmaññatthañ ca brahmaññatthatañ ca||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
75. Taṇhā Suttaɱ
"Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaɱ nappajānanti,||
taṇhā-samudayaɱ nappajānanti,||
taṇhā-nirodhaɱ nappajānanti,||
taṇhā-nirodhagāminiɱ paṭipadaɱ nappajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇasammatā,||
na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaɱ pajānanti,||
taṇhā-samudayaɱ pajānanti,||
taṇhā-nirodhaɱ pajānanti,||
taṇhā-nirodhagāminiɱ paṭipadaɱ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇasammatā,||
brāhmaṇesu ca brāhmaṇasammatā;||
te ca panāyasmanto sāmaññatthañ ca brahmaññatthatañ ca||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
76. Vedanā Suttaɱ
"Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā vedanaɱ nappajānanti,||
vedanā-samudayaɱ nappajānanti,||
vedanā-nirodhaɱ nappajānanti,||
vedanā-nirodhagāminiɱ paṭipadaɱ nappajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇasammatā,||
na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaɱ pajānanti,||
vedanā-samudayaɱ pajānanti,||
vedanā-nirodhaɱ pajānanti,||
vedanā-nirodhagāminiɱ paṭipadaɱ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇasammatā,||
brāhmaṇesu ca brāhmaṇasammatā;||
te ca panāyasmanto sāmaññatthañ ca brahmaññatthatañ ca||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
77. Phassa Suttaɱ
"Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā phassaɱ nappajānanti,||
phassa-samudayaɱ nappajānanti,||
phassa-nirodhaɱ nappajānanti,||
phassa-nirodhagāminiɱ paṭipadaɱ nappajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇasammatā,||
na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā phassaɱ pajānanti,||
phassa-samudayaɱ pajānanti,||
phassa-nirodhaɱ pajānanti,||
phassa-nirodhagāminiɱ paṭipadaɱ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇasammatā,||
brāhmaṇesu ca brāhmaṇasammatā;||
te ca panāyasmanto sāmaññatthañ ca brahmaññatthatañ ca||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
78. Saḷāyatana Suttaɱ
"Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaɱ nappajānanti,||
saḷāyatana-samudayaɱ nappajānanti,||
saḷāyatana-nirodhaɱ nappajānanti,||
saḷāyatana-nirodhagāminiɱ paṭipadaɱ nappajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇasammatā,||
na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaɱ pajānanti,||
saḷāyatana-samudayaɱ pajānanti,||
saḷāyatana-nirodhaɱ pajānanti,||
saḷāyatana-nirodhagāminiɱ paṭipadaɱ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇasammatā,||
brāhmaṇesu ca brāhmaṇasammatā;||
te ca panāyasmanto sāmaññatthañ ca brahmaññatthatañ ca||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
79. Nāma-Rūpa Suttaɱ
"Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā nāma-rūpaɱ nappajānanti,||
nāma-rūpa-samudayaɱ nappajānanti,||
nāma-rūpa-nirodhaɱ nappajānanti,||
nāma-rūpa-nirodhagāminiɱ paṭipadaɱ nappajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇasammatā,||
na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā nāma-rūpaɱ pajānanti,||
nāma-rūpa-samudayaɱ pajānanti,||
nāma-rūpa-nirodhaɱ pajānanti,||
nāma-rūpa-nirodhagāminiɱ paṭipadaɱ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇasammatā,||
brāhmaṇesu ca brāhmaṇasammatā;||
te ca panāyasmanto sāmaññatthañ ca brahmaññatthatañ ca||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
80. Viññāṇa Suttaɱ
"Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaɱ nappajānanti,||
viññāṇa-samudayaɱ nappajānanti,||
viññāṇa-nirodhaɱ nappajānanti,||
viññāṇa-nirodhagāminiɱ paṭipadaɱ nappajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇasammatā,||
na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaɱ pajānanti,||
viññāṇa-samudayaɱ pajānanti,||
viññāṇa-nirodhaɱ pajānanti,||
viññāṇa-nirodhagāminiɱ paṭipadaɱ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇasammatā,||
brāhmaṇesu ca brāhmaṇasammatā;||
te ca panāyasmanto sāmaññatthañ ca brahmaññatthatañ ca||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
■
81. Sankhāra Suttaɱ
"Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā sankhāraɱ nappajānanti,||
sankhāra-samudayaɱ nappajānanti,||
sankhāra-nirodhaɱ nappajānanti,||
sankhāra-nirodhagāminiɱ paṭipadaɱ nappajānanti;||
na mete bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa sammatā,||
brāhmaṇesu vā brāhmaṇasammatā,||
na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā sankhāraɱ pajānanti,||
sankhāra-samudayaɱ pajānanti,||
sankhāra-nirodhaɱ pajānanti,||
sankhāra-nirodhagāminiɱ paṭipadaɱ pajānanti;||
te khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇasammatā,||
brāhmaṇesu ca brāhmaṇasammatā;||
te ca panāyasmanto sāmaññatthañ ca brahmaññatthatañ ca||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
Samaṇabrāhmaṇavaggo aṭṭhamo