Saɱyutta Nikāya
II. Nidāna Vagga
13. Abhisamaya Saɱyutta
Sutta 8
Dutiya Samudda Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuɱ|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave,||
mahā-samuddo parikkhayaɱ pariyādānaɱ gaccheyya,||
ṭhapetvā dve vā tīṇi vā udakaphusitāni.|| ||
Taɱ kim maññatha bhikkhave,||
katamaɱ nu kho bahutaraɱ,||
yaɱ vā mahā-samudde udakaɱ parikkhīṇaɱ pariyādinnaɱ,||
yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānī" ti?|| ||
"Etad eva bhante,||
bahutaraɱ mahā-samudde udakaɱ yad idaɱ parikkhīṇaɱ pariyādinnaɱ appamattāni dve vā tiṇi vā udakaphusitāni avasiṭṭhāni.|| ||
N'eva satimaɱ kalaɱ upenti,||
na sahassimaɱ kalaɱ upenti,||
na sata-sahassimaɱ kalaɱ upenti,||
mahā-samudde udakaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī" ti.|| ||
"Evam eva kho bhikkhave,||
ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino etad eva bahutaraɱ dukkhaɱ||
yad idaɱ parikkhīṇaɱ pariyādinnaɱ,||
appa-mattakaɱ avasiṭṭhaɱ.|| ||
N'eva satimaɱ kalaɱ upeti,||
na sahassimaɱ kalaɱ upeti,||
na sata-sahassimaɱ kalaɱ upeti,||
purimaɱ dukkha-k-khandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya||
yad idaɱ satta-k-khattūɱ paramatā.|| ||
Evaɱ mahatthiyo kho bhikkhave dhammābhisamayo,||
evaɱ mahatthiyo Dhamma-cakkhu paṭilābho" ti.|| ||