Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
13. Abhisamaya Saṃyutta

Sutta 11

Tatiya Pabbat'Ūpama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[138]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

[139] "Seyyathā pi bhikkhave, puriso sinerussa pabba-tarājassa satta mugga-mattiyo pāsāṇa-sakkharā upanikkhipeyya.|| ||

Taṃ kim maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ yā vā satta mugga-mattiyo pāsāṇa-sakkharā upanikkhittā,||
yo vā sineru pabba-tarājā" ti?|| ||

"Etad eva bhante, bahutaraṃ yad idaṃ sineru pabba-tarājā.|| ||

Appamattikā satta mugga-mattiyo pāsāṇa-sakkharā upanikkhittā.|| ||

N'eva satimaṃ kalaṃ upenti,||
na sahassimaṃ kalaṃ upenti,||
na sata-sahassimaṃ kalaṃ upenti,||
sineruṃ pabba-tarājānaṃ upanidhāya satta mugga-mattiyo pāsāṇa-sakkharā upanikkhittā" ti.|| ||

"Evam eva kho bhikkhave,||
ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino etad eva bahutaraṃ dukkhaṃ||
yad idaṃ parikkhīṇaṃ pariyādinnaṃ,||
appa-mattakaṃ avasiṭṭhaṃ.|| ||

N'eva satimaṃ kalaṃ upeti,||
na sahassimaṃ kalaṃ upeti,||
na sata-sahassimaṃ kalaṃ upeti,||
purimaṃ dukkha-k-khandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya||
yad idaṃ satta-k-khattūṃ paramatā.|| ||

Evaṃ mahatthiyo kho bhikkhave dhammābhisamayo,||
evaṃ mahatthiyo Dhamma-cakkhu paṭilābho" ti.|| ||


Contact:
E-mail
Copyright Statement