Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
I. Nānatta Vagga Paṭhama
1. Ajjhatta-Pañcakaṃ

Sutta 5

Dutiya Vedanānā [No Vedanā-Nānatta] Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[142]

[pts][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. "Dhātu-nānattaṃ bhikkhave, paṭicca uppajjati phassa-nānattaṃ,||
phassa-nānattaṃ paṭicca uppajjati vedanā-nānattaṃ.|| ||

No vedanā-nānattaṃ paṭicca uppajjati phassa-nānattaṃ,||
no phassa-nānattaṃ paṭicca uppajjati dhātu-nānattaṃ.|| ||

3. Katamañ ca bhikkhave dhātu-nānattaṃ?|| ||

4. Cakkhu-dhātu||
sota-dhātu||
ghāṇa-dhātu||
jivhā-dhātu||
kāya-dhātu||
mano-dhātu.|| ||

Idaṃ vuccati bhikkhave dhātu-nānattaṃ.|| ||

4. Kathañ ca bhikkhave, dhātu-nānattam paṭicca uppajjati phassa-nānattaṃ,||
phassa-nānattaṃ paṭicca uppajjati vedanā-nānattaṃ.|| ||

No vedanā-nānattaṃ paṭicca uppajjati phassa-nānattaṃ,||
no phassa-nānattaṃ paṭicca uppajjati dhātu-nānattaṃ?|| ||

5. Cakkhu-dhātum bhikkhave, paṭicca uppajjati cakkhu-samphasso||
cakkhu-samphassaṃ paṭicca uppajjati cakkhu-samphassajā vedanā.|| ||

No cakkhu-samphassajaṃ vedanaṃ [143] paṭicca uppajjati cakkhu-samphasso,||
no cakkhu-samphassaṃ paṭicca uppajjati cakkhu-dhātu.|| ||

6. Sota-dhātuṃ paṭicca uppajjati sota-samphasso,||
sota-samphassaṃ paṭicca uppajjati sota-samphassajā vedanā.|| ||

No sota-samphassajaṃ vedanaṃ paṭicca uppajjati cakkhu-samphasso,||
no sota-samphassaṃ paṭicca uppajjati sota-dhātu.|| ||

7. Ghāṇa-dhātuṃ paṭicca uppajjati ghāṇa-samphasso,||
ghāṇa-samphassaṃ paṭicca uppajjati ghāṇa-samphassajā vedanā.|| ||

No ghāṇa-samphassajaṃ vedanaṃ paṭicca uppajjati ghāṇa-samphasso,||
no ghāṇa-samphassaṃ paṭicca uppajjati ghāṇa-dhātu.|| ||

8. Jivhā-dhātuṃ paṭicca uppajjati jivhā-samphasso,||
jivhā-samphassaṃ paṭicca uppajjati jivhā-samphassajā vedanā.|| ||

No jivhā-samphassajaṃ vedanaṃ paṭicca uppajjati jivhā-samphasso,||
no jivhā-samphassaṃ paṭicca uppajjati jivhā-dhātu.|| ||

9. Kāya-dhātuṃ paṭicca uppajjati kāya-samphasso,||
kāya-samphassaṃ paṭicca uppajjati kāya-samphassajā vedanā.|| ||

No kāya-samphassajaṃ vedanaṃ paṭicca uppajjati kāya-samphasso,||
no kāya-samphassaṃ paṭicca uppajjati kāya-dhātu.|| ||

10. Mano-dhātuṃ paṭicca uppajjati mano-samphasso,||
mano-samphassaṃ paṭicca uppajjati mano-samphassajā vedanā.|| ||

No mano-samphassajaṃ vedanaṃ paṭicca uppajjati mano-samphasso,||
no mano-samphassaṃ paṭicca uppajjati mano-dhātu.|| ||

11. Evaṃ kho bhikkhave, dhātu-nānattaṃ paṭicca uppajjati phassa-nānattaṃ||
phassa-nānattaṃ paṭicca uppajjati vedanā-nānattaṃ.|| ||

No vedanā-nānattaṃ paṭicca uppajjati phassa-nānattaṃ,||
no phassa-nānattaṃ paṭicca uppajjati dhātu-nānattan" ti.|| ||


Contact:
E-mail
Copyright Statement