Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
I. Nānatta Vagga Paṭhama
1. Bāhira-Pañcakaṃ

Sutta 9

Paṭhama Phassa [Lābha-Nānatta] Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[146]

[1] Evaṃ me sutaṃ||
Ekaṃ samayaṃ Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. "Dhātu-nānattaṃ bhikkhave, paṭicca uppajjati saññā-nānattaṃ,||
saññā-nānattaṃ paṭicca uppajjati saṃkappa-nānattaṃ,||
saṃkappa-nānattaṃ paṭicca uppajjati phassa-nānattaṃ,||
phassa-nānattaṃ paṭicca uppajjati vedanā-nānattaṃ,||
vedanā-nānattaṃ paṭicca uppajjati chanda-nānattaṃ,||
chanda-nānattaṃ paṭicca uppajjati pariḷāhā-nānattaṃ,||
pariḷāha-nānattaṃ paṭicca uppajjati pariyesanā-nānattaṃ,||
pariyesanā-nānattaṃ paṭicca uppajjati lābha-nānattaṃ.|| ||

3. Katamañ ca bhikkhave, dhātu-nānattaṃ?|| ||

Rūpa-dhātu,||
sadda-dhātu,||
gandha-dhātu,||
rasa-dhātu,||
phoṭṭhabba-dhātu,||
dhamma-dhātu,||
mano-viññāṇa-dhātu.|| ||

Idaṃ vuccati bhikkhave dhātu-nānattaṃ.|| ||

4. Kathañ ca bhikkhave, dhātu-nānattaṃ paṭicca uppaj- [147] jati saññā-nānattaṃ,||
saññā-nānattaṃ paṭicca uppajjati saṃkappa-nānattaṃ,||
saṃkappa-nānattaṃ paṭicca uppajjati phassa-nānattaṃ,||
phassa-nānattaṃ paṭicca uppajjati vedanā-nānattaṃ,||
vedanā-nānattaṃ paṭicca uppajjati chanda-nānattaṃ,||
chanda-nānattaṃ paṭicca uppajjati pariḷāhā-nānattaṃ,||
pariḷāha-nānattaṃ paṭicca uppajjati pariyesanā-nānattaṃ,||
pariyesanā-nānattaṃ paṭicca uppajjati lābha-nānattaṃ?|| ||

5. Rūpa-dhātuṃ bhikkhave, paṭicca uppajjati rūpa-saññā,||
rūpa-saññaṃ paṭicca uppajjati rūpa-saṃkappo,||
rūpa-saṃkappaṃ paṭicca uppajjati rūpa-samphasso,||
rūpa-samphassaṃ paṭicca uppajjati rūpa-samphassajā vedanā,||
rūpa-samphassajaṃ vedanaṃ paṭicca uppajjati rūpa-c-chando,||
rūpa-c-chandaṃ paṭicca uppajjati rūpa-pariḷāho,||
rūpa-pariḷāhaṃ paṭicca uppajjati rūpa-pariyesanā,||
rūpa-pariyesanaṃ paṭicca uppajjati rūpa-lābho.|| ||

6. Sadda-dhātuṃ bhikkhave, paṭicca uppajjati sadda-saññā,||
sadda-saññaṃ paṭicca uppajjati sadda-saṃkappo,||
sadda-saṃkappaṃ paṭicca uppajjati sadda-samphasso,||
sadda-samphassaṃ paṭicca uppajjati sadda-samphassajā vedanā,||
sadda-samphassajaṃ vedanaṃ paṭicca uppajjati sadda-c-chando,||
sadda-c-chandaṃ paṭicca uppajjati sadda-pariḷāho,||
sadda-pariḷāhaṃ paṭicca uppajjati sadda-pariyesanā,||
sadda-pariyesanaṃ paṭicca uppajjati saddalābho.|| ||

7. Gandha-dhātuṃ bhikkhave, paṭicca uppajjati gandha-saññā,||
gandha-saññaṃ paṭicca uppajjati gandha-saṃkappo,||
gandha-saṃkappaṃ paṭicca uppajjati gandha-samphasso,||
gandha-samphassaṃ paṭicca uppajjati gandha-samphassajā vedanā,||
gandha-samphassajaṃ vedanaṃ paṭicca uppajjati gandha-c-chando,||
gandha-c-chandaṃ paṭicca uppajjati gandha-pariḷāho,||
gandha-pariḷāhaṃ paṭicca uppajjati gandha-pariyesanā,||
gandha-pariyesanaṃ paṭicca uppajjati gandha-lābho.|| ||

8. Rasa-dhātuṃ bhikkhave, paṭicca uppajjati rasa-saññā,||
rasa-saññaṃ paṭicca uppajjati rasa-saṃkappo,||
rasa-saṃkappaṃ paṭicca uppajjati rasa-samphasso,||
rasa-samphassaṃ paṭicca uppajjati rasa-samphassajā vedanā,||
rasa-samphassajaṃ vedanaṃ paṭicca uppajjati rasa-c-chando,||
rasa-c-chandaṃ paṭicca uppajjati rasa-pariḷāho,||
rasa-pariḷāhaṃ paṭicca uppajjati rasa-pariyesanā,||
rasa-pariyesanaṃ paṭicca uppajjati rasa-lābho.|| ||

9. Phoṭṭhabba-dhātuṃ bhikkhave, paṭicca uppajjati phoṭṭhabba-saññā,||
phoṭṭhabba-saññaṃ paṭicca uppajjati phoṭṭhabba-saṃkappo,||
phoṭṭhabba-saṃkappaṃ paṭicca uppajjati phoṭṭhabba-samphasso,||
phoṭṭhabba-samphassaṃ paṭicca uppajjati phoṭṭhabba-samphassajā vedanā,||
phoṭṭhabba-samphassajaṃ vedanaṃ paṭicca uppajjati phoṭṭhabba-c-chando,||
phoṭṭhabba-c-chandaṃ paṭicca uppajjati phoṭṭhabba-pariḷāho,||
phoṭṭhabba-pariḷāhaṃ paṭicca uppajjati phoṭṭhabba-pariyesanā,||
phoṭṭhabba-pariyesanaṃ paṭicca uppajjati phoṭṭhabba-lābho.|| ||

10. Dhamma-dhātuṃ bhikkhave, paṭicca uppajjati dhamma-saññā,||
dhamma-saññaṃ paṭicca uppajjati dhamma-saṃkappo,||
dhamma-saṃkappaṃ paṭicca uppajjati dhamma-samphasso,||
dhamma-samphassaṃ paṭicca uppajjati dhamma-samphassajā vedanā,||
dhamma-samphassajā vedanaṃ paṭicca uppajjati dhamma-c-chando,||
dhamma-c-chandaṃ paṭicca uppajjati dhamma-pariḷāho,||
dhamma-pariḷāhaṃ paṭicca uppajjati dhamma-pariyesanā,||
dhamma-pariyesanaṃ paṭicca uppajjati dhamma-lābho.|| ||

11. Evaṃ kho bhikkhave, dhātu-nānattaṃ paṭicca uppajjati saññā-nānattaṃ,||
saññā-nānattaṃ paṭicca uppajjati saṃkappa-nānattaṃ,||
saṃkappa-nānattaṃ paṭicca uppajjati phassa-nānattaṃ,||
phassa-nānattaṃ paṭicca uppajjati vedanā-nānattaṃ,||
vedanā-nānattaṃ paṭicca uppajjati chanda-nānattaṃ,||
chanda-nānattaṃ paṭicca uppajjati pariḷāhā-nānattaṃ,||
pariḷāha-nānattaṃ paṭicca uppajjati pariyesanā-nānattaṃ,||
pariyesanā-nānattaṃ paṭicca uppajjati lābha-nānattaṃ" ti.|| ||


Contact:
E-mail
Copyright Statement