Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
II. Dutiya Vagga

Sutta 12

Sa-Nidāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sa-nidānaṃ bhikkhave, uppajjati kāma-vitakko,||
no a-nidānaṃ,||
sa-nidānaṃ uppajjati vyāpāda-vitakko,||
no a-nidānaṃ,||
sa-nidānaṃ uppajjati vihiṃsā-vitakko,||
no a-nidānaṃ.|| ||

3. Kathañ ca bhikkhave, sa-nidānaṃ uppajjati kāma-vitakko,||
no a-nidānaṃ,||
sa-nidānaṃ uppajjati vyāpāda-vitakko,||
no a-nidānaṃ,||
sa-nidānaṃ uppajjati vihiṃsā-vitakko,||
no a-nidānaṃ?|| ||

4. Kāma-dhātuṃ bhikkhave, paṭicca uppajjati kāma-saññā,||
kāma-saññaṃ paṭicca uppajjati kāma-saṃkappo,||
kāma-saṃkappaṃ paṭicca uppajjati kāma-c-chando,||
kāma-c-chandaṃ paṭicca uppajjati kāma-pariḷāho,||
kāma-pariḷāhaṃ paṭicca uppajjati kāma-pariyesanā.|| ||

Kāma-pariyesanaṃ bhikkhave, pariyesamāno a-s-sutavā puphujjano tīhi ṭhānehi micchā-paṭipajjati:||
kāyena, vācāya, manasā.|| ||

5. Vyāpāda-dhātuṃ bhikkhave, paṭicca uppajjati vyāpāda-saññā,||
vyāpāda-saññaṃ paṭicca uppajjati vyāpāda-saṃkappo,||
vyāpāda-saṃkappaṃ paṭicca uppajjati vyāpāda-c-chando,||
vyāpāda-c-chandaṃ paṭicca uppajjati vyāpāda-pariḷāho,||
vyāpāda-pariḷāhaṃ paṭicca uppajjati vyāpāda-pariyesanā.|| ||

Vyāpāda-pariyesanaṃ bhikkhave, pariyesamāno a-s-sutavā puthujjano tīhi ṭhānehi micchā paṭipajjati:||
kāyena, vācāya, manasā.|| ||

6. Vihiṃsā-dhātuṃ bhikkhave, paṭicca uppajjati vihiṃsā-saññā,||
vihiṃsā-saññaṃ paṭicca uppajjati vihiṃsā-saṃkappo,||
vihiṃsā-saṃkappaṃ paṭicca uppajjati vihiṃsā-c-chando,||
vihiṃsā-c-chandaṃ paṭicca uppajjati vihiṃsā-pariḷāho,||
vihiṃsā-pariḷāhaṃ paṭicca uppajjati vihiṃsā-pariyesanā.|| ||

Vihiṃsā-pariyesanaṃ [152] bhikkhave, pariyesamāno a-s-sutavā puthujjano tīhi ṭhānehi micchā paṭipajjati:||
kāyena, vācāya, manasā.|| ||

7. Seyyathā pi bhikkhave, puriso ādittaṃ tīṇukkaṃ sukkhe tiṇadāye nikkhipeyya,||
no ce hatthehi ca pādehi ca khippam eva nibbāpeyya,||
evaṃ hi bhikkhave, ye tiṇa-kaṭṭha-nissitā pāṇā,||
te anaya-vyasanaṃ āpajjeyyuṃ.|| ||

8. Evam eva kho bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṃ visama-gataṃ saññaṃ na khippam eva pajahati vinodeti vyantī-karoti anabhāvaṃ gameti,||
so diṭṭhe c'eva dhamme dukkhaṃ viharati sa-vighātaṃ sa-upāyāsaṃ sa-pariḷāhaṃ||
kāyassa ca bhedā param maraṇā duggati pāṭikaṅkhā.|| ||

9. Sa-nidānaṃ bhikkhave, uppajjati nekkhamma-vitakko,||
no a-nidānaṃ,||
sa-nidānaṃ uppajjati avyāpāda-vitakko,||
no a-nidānaṃ,||
sa-nidānaṃ uppajjati avihiṃsā-vitakko,||
no a-nidānaṃ.|| ||

10. Kathañ ca bhikkhave, sa-nidānaṃ uppajjati nekkhamma-vitakko,||
no a-nidānaṃ,||
sa-nidānaṃ uppajjati avyāpāda-vitakko,||
no a-nidānaṃ,||
sa-nidānaṃ uppajjati avihiṃsā-vitakko,||
no a-nidānaṃ?|| ||

11. Nekkhamma-dhātuṃ bhikkhave, paṭicca uppajjati nekkhamma-saññā,||
nekkhamma-saññaṃ paṭicca uppajjati nekkhamma-saṃkappo,||
nekkhamma-saṃkappaṃ paṭicca uppajjati nekkhamma-c-chando,||
nekkhamma-c-chandaṃ paṭicca uppajjati nekkhamma-pariḷāho,||
nekkhammapariḷāhaṃ paṭicca uppajjati nekkhamma-pariyesanā,||
nekkhamma-pariyesanaṃ bhikkhave, pariyesamāno sutavā ariya-sāvako tīhi ṭhānehi sammā paṭipajjati:||
kāyena, vācāya, manasā.|| ||

12. Avyāpāda-dhātuṃ bhikkhave, paṭicca uppajjati avyāpāda-saññā,||
avyāpāda-saññaṃ paṭicca uppajjati avyāpāda-saṃkappo,||
avyāpāda-saṃkappaṃ paṭicca uppajjati avyāpāda-c-chando,||
avyāpāda-c-chandaṃ paṭicca uppajjati avyāpāda-pariḷāho,||
avyāpāda-pariḷāhaṃ paṭicca uppajjati avyāpāda-pariyesanā,||
avyāpāda-pariyesanaṃ bhikkhave, pariyesamāno sutavā ariya-sāvako tīhi ṭhānehi sammā paṭipajjati:||
kāyena, vācāya, manasā.|| ||

13. Avihiṃsā-dhātuṃ bhikkhave, paṭicca uppajjati avihiṃsā-saññā,||
[153] avihiṃsā-saññaṃ paṭicca uppajjati avihiṃsā-saṃkappo,||
avihiṃsā-saṃkappaṃ paṭicca uppajjati avihiṃsā-c-chando,||
avihiṃsā-c-chandaṃ paṭicca uppajjati avihiṃsā-pariḷāho,||
avihiṃsā-pariḷāhaṃ paṭicca uppajjati avihiṃsā-pariyesanā,||
avihiṃsā-pariyesanaṃ bhikkhave, pariyesamāno sutavā ariya-sāvako tīhi ṭhānehi sammā paṭipajjati:||
kāyena, vācāya, manasā.|| ||

14. Seyyathā pi bhikkhave, puriso ādittaṃ tīṇukkaṃ sukkhe tiṇadāye nikkhipeyya,||
tam enaṃ hatthehi ca pādehi ca khippam eva nibbāpeyya,||
evaṃ hi bhikkhave, ye tiṇa-kaṭṭha-nissitā pāṇā,||
te na anaya-vyasanaṃ āpajjeyyuṃ.|| ||

15. Evam eva kho bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṃ visama-gataṃ saññaṃ khippam eva pajahati vinodeti vyantī-karoti anabhāvaṃ gameti,||
so diṭṭhe c'eva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ,||
kāyassa ca bhedā param maraṇā sugati pāṭikaṅkhā" ti.|| ||


Contact:
E-mail
Copyright Statement