Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
II. Dutiya Vagga

Sutta 21

Appa-s-Sutena Dvi [Appa-s-Suta-Mūlaka-Tika-Dvaya] Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[164]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dhātuso va bhikkhave, sattā saṃsandanti samenti.|| ||

Appassutā appassutehi saddhiṃ saṃsandanti samenti,||
kusītā kusītehi saddhiṃ saṃsandanti samenti,||
duppaññā duppaññehi saddhiṃ saṃsandanti samenti.|| ||

Bahu-s-sutā bahu-s-sutehi saddhiṃ saṃsandanti samenti,||
āraddha-viriyā [165] āraddha-viriyehi saddhiṃ saṃsandanti samenti,||
paññavanto paññavantehi saddhiṃ saṃsandanti samenti.|| ||

3. Atītam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandiṃsu samiṃsu.|| ||

Appassutā appassutehi saddhiṃ saṃsandiṃsu samiṃsu,||
kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu,||
duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

Bahu-s-sutā bahu-s-sutehi saddhiṃ saṃsandiṃsu samiṃsu,||
āraddha-viriyā āraddha-viriyehi saddhiṃ saṃsandiṃsu samiṃsu,||
paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

4. Anāgatam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandissanti samessanti.|| ||

Appassutā appassutehi saddhiṃ saṃsandissanti samessanti,||
kusītā kusītehi saddhiṃ saṃsandissanti samessanti,||
duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.|| ||

Bahu-s-sutā bahu-s-sutehi saddhiṃ saṃsandissanti samessanti,||
āraddha-viriyā āraddha-viriyehi saddhiṃ saṃsandissanti samessanti,||
paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.|| ||

5. Etarahi pi bhikkhave, pacc'uppannaṃ addhānaṃ dhātuso va sattā saṃsandanti samenti.|| ||

Appassutā appassutehi saddhiṃ saṃsandanti samenti,||
kusītā kusītehi saddhiṃ saṃsandanti samenti,||
duppaññā duppaññehi saddhiṃ saṃsandanti samenti.|| ||

Bahu-s-sutā bahu-s-sutehi saddhiṃ saṃsandanti samenti,||
āraddha-viriyā āraddha-viriyehi saddhiṃ saṃsandanti samenti,||
paññavanto paññavantehi saddhiṃ saṃsandanti samenti.|| ||

 

§

 

6. Dhātuso va bhikkhave, sattā saṃsandanti samenti.|| ||

Appassutā appassutehi saddhiṃ saṃsandanti samenti,||
muṭṭha-s-satino muṭṭha-s-satīhi saddhiṃ saṃsandanti samenti,||
duppaññā duppaññehi saddhiṃ saṃsandanti samenti.|| ||

Bahu-s-sutā bahu-s-sutehi saddhiṃ saṃsandanti samenti,||
upatthika-satino upatthika-satīhi saddhiṃ saṃsandanti samenti,||
paññavanto paññavantehi saddhiṃ saṃsandanti samenti.|| ||

7. Atītam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandiṃsu samiṃsu.|| ||

Appassutā appassutehi saddhiṃ saṃsandiṃsu samiṃsu,||
muṭṭha-s-satino muṭṭha-s-satīhi saddhiṃ saṃsandiṃsu samiṃsu,||
duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

Bahu-s-sutā bahu-s-sutehi saddhiṃ saṃsandiṃsu samiṃsu,||
upatthika-satino upatthika-satīhi saddhiṃ saṃsandiṃsu samiṃsu,||
paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

8. Anāgatam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandissanti samessanti.|| ||

Appassutā appassutehi saddhiṃ saṃsandissanti samessanti,||
muṭṭha-s-satino muṭṭha-s-satīhi saddhiṃ saṃsandissanti samessanti,||
duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.|| ||

Bahu-s-sutā bahu-s-sutehi saddhiṃ saṃsandissanti samessanti,||
upatthika-satino upatthika-satīhi saddhiṃ saṃsandissanti samessanti,||
paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.|| ||

9. Etarahi pi bhikkhave, pacc'uppannaṃ addhānaṃ dhātuso va sattā saṃsandanti samenti.|| ||

Appassutā appassutehi saddhiṃ saṃsandanti samenti,||
muṭṭha-s-satino muṭṭha-s-satīhi saddhiṃ saṃsandanti samenti,||
duppaññā duppaññehi saddhiṃ saṃsandanti samenti.|| ||

Bahu-s-sutā bahu-s-sutehi saddhiṃ saṃsandanti samenti,||
upatthika-satino upatthika-satīhi saddhiṃ saṃsandanti samenti,||
paññavanto paññavantehi saddhiṃ saṃsandanti samenti" ti.|| ||


Contact:
E-mail
Copyright Statement