Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
IV. Catuttha Vagga

Sutta 31

Pubba Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[169]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. [170] "Pubbe me bhikkhave, sambodhā anabhi-sambuddhassa bodhisattass'eva sato etad ahosi:|| ||

3. 'Ko nu kho paṭhavi-dhātuyā assādo ko ādīnavo kiṃ nissaraṇaṃ?|| ||

Ko āpo-dhātuyā assādo ko ādīnavo kiṃ nissaraṇaṃ?|| ||

Ko tejo-dhātuyā assādo ko ādīnavo kiṃ nissaraṇaṃ?|| ||

Ko vāyo-dhātuyā assādo ko ādīnavo kiṃ nissaraṇan' ti?|| ||

4. Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

5. Yaṃ kho paṭhavi-dhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ paṭhavi-dhātuyā assādo.|| ||

Yaṃ paṭhavi-dhātuyā aniccā dukkhā vipariṇāma-dhammā,||
ayaṃ paṭhavi-dhātuyā ādīnavo.|| ||

Yaṃ paṭhavi-dhātuyā chanda-rāga-vinayo chanda-rāga-p-pahāṇaṃ,||
idaṃ paṭhavi-dhātuyā nissaraṇaṃ.|| ||

6. Yaṃ āpo-dhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ āpo-dhātuyā assādo.|| ||

Yaṃ āpo-dhātu aniccā dukkhā vipariṇāma-dhammā,||
ayaṃ āpo-dhātuyā ādīnavo.|| ||

Yaṃ āpo-dhātuyā chanda-rāga-vinayo chanda-rāga-p-pahāṇaṃ,||
idaṃ āpo-dhātuyā nissaraṇaṃ.|| ||

7. Yaṃ tejo-dhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ tejo-dhātuyā assādo.|| ||

Yaṃ tejo-dhātu aniccā dukkhā vipariṇāma-dhammā,||
ayaṃ tejo-dhātuyā ādīnavo.|| ||

Yaṃ tejo-dhātuyā chanda-rāga-vinayo chanda-rāga-p-pahāṇaṃ,||
idaṃ tejo-dhātuyā nissaraṇaṃ.|| ||

8. Yaṃ vāyo-dhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ vāyo-dhātuyā assādo.|| ||

Yaṃ vāyo-dhātu aniccā dukkhā vipariṇāma-dhammā,||
ayaṃ vāyo-dhātuyā ādīnavo.|| ||

Yo vāyo-dhātuyā chanda-rāga-vinayo chanda-rāga-p-pahāṇaṃ,||
idaṃ vāyo-dhātuyā nissaraṇaṃ.|| ||

9. Yāva kīvañc'āhaṃ bhikkhave,||
imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañ ca||
assādato ādīnavañ ca||
ādīnavato nissaraṇañ ca||
nissaraṇato yathā-bhūtaṃ nābbhaññāsiṃ,||
n'eva tāvāhaṃ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ.|| ||

10. Yato cakkhv'āhaṃ bhikkhave,||
imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañ ca||
assādato ādīnavañ ca||
ādīnavato nissaraṇañ ca||
nissaraṇato yathā-bhūtaṃ abbhaññāsiṃ,||
ath'āhaṃ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ.|| ||

11. [171] Ñāṇañ ca pana me dassanaṃ udapādi:|| ||

'Akuppā me ceto-vimutti||
ayam antimā jāti||
n'atthi-dāni puna-b-bhavo'" ti.|| ||


Contact:
E-mail
Copyright Statement