Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṃyuttaṃ
I. Paṭhama Vagga

Sutta 2

Paṭhavī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[179]

[1][pts][bodh] Evam me sutaṃ|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme|| ||

Tatra kho Bhagavā bhikkh āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Anamat'aggāyaṃ bhikkhave, saṃsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

Seyyathā pi bhikkhave,||
puriso imaṃ mahā-paṭhaviṃ kolatthikamattaṃ kolatthikamattaṃ gu'ikaṃ karitvā nikkhipeyya:|| ||

'Ayaṃ me pitā,||
tassa me pitu ayaṃ pitā' ti.|| ||

Apariyādinnāva kho bhikkhave tassa purisassa pitu pitaro assu.|| ||

Athāyaṃ mahā-paṭhavī parikkhayaṃ pariyādinnaṃ gaccheyya.|| ||

Taṃ kissa hetu?|| ||

Anamat'aggāyaṃ bhikkhave, saṃsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

Evaṃ dīgha-rattaṃ vo bhikkhave,||
dukkhaṃ paccanubhūtaṃ tibbaṃ paccanubhūtaṃ,||
vyasanaṃ paccanubhūtaṃ,||
kaṭasi vaṅḍhitā.|| ||

Yāvañ c'idaṃ bhikkhave,||
alam eva sabba saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccitun" ti.|| ||


Contact:
E-mail
Copyright Statement