Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṃyuttaṃ
II. Dutiya Vagga

Sutta 14

Mātā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[189]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Anamat'aggoyaṃ bhikkhave, saṃsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojānānaṃ sandhāvataṃ saṃsarataṃ.|| ||

Na so bhikkhave, satto sulabharūpo yo na mātā-bhūta-pubbo iminā dīghena addhunā.|| ||

Taṃ kissa hetu?|| ||

Anamat'aggoyaṃ bhikkhave, saṃsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

Evaṃ dīgha-rattaṃ vo bhikkhave,||
dukkhaṃ paccanubhūtaṃ,||
tibbaṃ paccanubhūtaṃ,||
vyasanaṃ paccanubhūtaṃ,||
kaṭasi vaḍḍhitā.|| ||

Yāvañ c'idaṃ bhikkhave,
alam eva sabba-saṅkhāresu nibbindituṃ,
alaṃ virajjituṃ,||
alaṃ vimuccitun" ti.|| ||


Contact:
E-mail
Copyright Statement