Saɱyutta-Nikāya,
Nidāna-vaggo
16. Kassapa Saŋyutta
Sutta 4
Kulūpaga Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaɱ me sutaɱ|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuɱ|| ||
Bhagavā etad avoca:|| ||
"Taɱ kiɱ maññatha bhikkhave?|| ||
Kathaɱrūpo bhikkhū arahati kulūpago hotuɱ.|| ||
Kathaɱrūpo bhikkhū arahati na kulupago hotun" ti?|| ||
"Bhagavammūlakā no bhante,||
dhammā Bhagavannettikā Bhagavampaṭisaraṇā.|| ||
Sādhu vata bhante,||
Bhagavantaɱ yeva paṭibhātu etassa bhāsitassa||
attho Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||
"Tena hi bhikkhave suṇātha,||
sādhukaɱ manasikarotha||
bhāsissāmī" ti.|| ||
"Evaɱ bhante" ti||
kho te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
"Yo hi koci bhikkhave,||
bhikkhu evaɱ citto kulāni upasaŋkamati:|| ||
"Dentu yeva me,||
mā ādaɱsu.|| ||
Bahukaññeva me dentu,||
mā thokaɱ.|| ||
Paṇitaññeva me dentu,||
mā lūkhaɱ.|| ||
Sīghaññeva me dentu,||
mā dandhaɱ.|| ||
Sakkaccaññeva me dentu,||
mā asakkaccan" ti.|| ||
■
Tassa ce bhikkhave,||
bhikkhuno evaɱ cittassa kulāni upasaŋkamato,||
na denti,||
tena bhikkhu sandīyati||
so tato nidānaɱ dukkhaɱ domanassaŋ paṭisaŋvedayati.|| ||
Thokaɱ denti,||
no bahukaɱ,||
tena bhikkhu sandīyati,||
so tato nidānaɱ dukkhaɱ domanassaŋ paṭisaŋvedayati.|| ||
Lūkhaɱ denti,||
no paṇītaɱ,||
tena bhikkhu sandīyati,||
so tato nidānaɱ dukkhaɱ domanassaŋ paṭisaŋvedayati.|| ||
Dandhaɱ denti,||
no sīghaɱ,||
tena bhikkhu sandīyati,||
so tato nidānaɱ dukkhaɱ domanassaŋ paṭisaŋvedayati.|| ||
Asakkaccaɱ denti,||
no sakkaccaɱ,||
tena bhikkhu sandīyati,||
[201] so tato nidānaɱ dukkhaɱ domanassaŋ paṭisaŋvedayati.|| ||
Evarūpo kho bhikkhave,||
bhikkhū na arahati kulūpago hotuɱ.|| ||
■
Yo ca kho bhikkhave, bhikkhu evaɱ citto kulāni upasaŋkamati.|| ||
"Taɱ kutettha labbhā parakulesu-dentu yeva me,||
mā nādaɱsu||
bahuññeva me dentu||
mā thokaɱ;||
paṇītaɱ yeva me dentu||
mā lūkhaɱ;||
sīghaɱ yeva me dentu||
mā dandhaɱ;||
sakkaccaɱ yeva me dentu||
mā asakkaccan" ti.|| ||
Tassa ce bhikkhave,||
bhikkhuno evaɱ cittassa kulāni upasaŋkamato||
na denti,||
tena bhikkhu na sandīyati||
so na tato nidānaɱ dukkhaɱ domanassaŋ paṭisaŋvedayati.|| ||
Thokaɱ denti||
no bahukaɱ,||
tena bhikkhu na sandīyati||
so na tato nidānaɱ dukkhaɱ domanassaŋ paṭisaŋvedayati.|| ||
Lūkhaɱ denti||
no paṇītaɱ,||
tena bhikkhu na sandīyati||
so na tato nidānaɱ dukkhaɱ domanassaŋ paṭisaŋvedayati.|| ||
Dandhaɱ denti||
no sīghaɱ,||
tena bhikkhu na sandīyati||
so na tato nidānaɱ dukkhaɱ domanassaŋ paṭisaŋvedayati.|| ||
Asakkaccaɱ denti||
no sakkaccaɱ,||
tena bhikkhu na sandīyati||
so na tato nidānaɱ dukkhaɱ domanassaŋ paṭisaŋvedayati.|| ||
Evarūpo kho bhikkhave bhikkhu arahati kulūpago hotuɱ.|| ||
Kassapo bhikkhave, evaɱ citto kulāni upasaŋkamati:|| ||
'Taɱ kutettha labbhā parakulesu dentu yeva me,||
mā ādaɱsu,||
bahuññ eva me dentu||
mā thokaɱ,||
paṇītaɱ yeva me dentu,||
mā lūkhaɱ,||
sīghaɱ yeva me dentu||
mā dandhaɱ,||
sakkaccaɱ yeva me dentu,||
mā asakkaccan' ti.|| ||
Tassa ce bhikkhave,||
Kassapassa evaɱ cittassa kulāni upasaŋkamato||
na denti,||
tena Kassapo na sandīyati||
so na tatonidānaɱ dukkhaɱ domanassaŋ paṭisaŋvedayati.|| ||
Thokaɱ denti||
no bahukaɱ,||
tena Kassapo na sandīyati||
so na tatonidānaɱ dukkhaɱ domanassaŋ paṭisaŋvedayati.|| ||
Lūkhaɱ denti||
no paṇītaɱ,||
tena Kassapo na sandīyati||
so na tatonidānaɱ dukkhaɱ domanassaŋ paṭisaŋvedayati.|| ||
Dandhaɱ denti||
no sīghaɱ,||
tena Kassapo na sandīyati||
[202] so na tatonidānaɱ dukkhaɱ domanassaŋ paṭisaŋvedayati.|| ||
Asakkaccaɱ denti||
no sakkaccaɱ,||
tena Kassapo na sandīyati||
so na tatonidānaɱ dukkhaɱ domanassaŋ paṭisaŋvedayati.|| ||
Kassapena vā hi vo te bhikkhave,||
ovadissāmi,||
yo vā panassa Kassapasadiso.|| ||
Ovaditehi ca pana te tathattāya paṭipajjitabban" ti.|| ||