Saɱyutta-Nikāya,
Nidāna-vaggo
16. Kassapa Saŋyutta
Sutta 6
Paṭhama Ovāda Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Rājagahe viharati veluvane kalandaka nivāpe.|| ||
Atha kho āyasmā Mahā-Kassapo yena Bhagavā ten'upasaŋkami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinnaɱ kho āyasmantaɱ Mahā Kassapaɱ Bhagavā etad avoca:|| ||
"Ovada Kassapa, bhikkhū.|| ||
Karohi Kassapa, bhikkhūnaɱ dhammikathaɱ.|| ||
Ahaɱ vā [204] Kassapa, bhikkhū ovadeyyaɱ tvaɱ vā,||
ahaɱ vā bhikkhūnaɱ dhammikathaɱ kareyyaɱ tvaɱ vā" ti.|| ||
"Dubbacā kho bhante etarahi bhikkhū dovacassakaraṇehi dhammehi samannāgatā,||
akkhamā,||
appadakkhiṇaggāhino anusāsaniɱ.|| ||
Idhāhaɱ bhante, addasaŋ Bhaṇḍuñ ca nāma bhikkhuɱ||
Ānandassa saddhivihāriɱ,||
Ābhiñjikañ ca nāma bhikkhuɱ||
Anuruddhassa saddhivihāriɱ,||
aññamaññaɱsu tena accāvadante:|| ||
'Ehi bhikkhu,||
ko bahutaraɱ bhāsissa' ti,||
'ko sundarataraɱ bhāsissa' ti,||
'ko cīrataraɱ bhāsissatī' ti".|| ||
Atha kho Bhagavā aññataraɱ bhikkhuɱ āmantesi:|| ||
"Ehi tvaɱ bhikkhu,||
mama vacanena Bhaṇḍuñ ca bhikkhuɱ||
Ānandassa saddhiɱ vihāriɱ,||
Ābhiñjikañ ca bhikkhuɱ||
Anuruddhassa saddhiɱ vihāriɱ||
āmantehi 'Satthā āyasmante āmantetī'" ti.|| ||
"Evaɱ bhante" ti kho so bhikkhū Bhagavato paṭissutvā yena te bhikkhū ten'upasaŋkami.|| ||
Upasaŋkamitvā te bhikkhū etad avoca:|| ||
"Satthā āyasmante āmantetī" ti.|| ||
"Evam āvuso" ti kho te bhikkhū tassa bhikkhuno paṭissutvā yena Bhagavā ten'upasaŋkamiɱsu.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdiɱsu.|| ||
Eka-m-antaɱ nisinne kho pana te bhikkhū Bhagavā etad avoca:|| ||
"Saccaɱ kira tumhe bhikkhave, aññamaññaɱ sutena accāvadatha,|| ||
'Ehi bhikkhu,||
ko bahutaraɱ bhāsissa' ti,||
'ko sundarataraɱ bhāsissa' ti,||
'ko cīrataraɱ bhāsissatī' ti"?|| ||
"Evaɱ bhante" ti.|| ||
Kin nu kho me tumhe bhikkhave,||
evaɱ dhammaɱ desitaɱ ājānātha?|| ||
"Etha tumhe bhikkhave,||
aññamaññasu tena accāvadatha:|| ||
'Ehi bhikkhu,||
ko bahutaraɱ bhāsissati,||
ko sundarataraɱ bhāsissa ti,||
ko cirataraɱ bhāsissatī'" ti?|| ||
[205] No h'etaɱ bhante.|| ||
No ce kira tumhe bhikkhave,||
evaɱ dhammaɱ desitaɱ ājānātha,||
atha kiñcarahi tumhe moghapurisā,||
kiɱ jānantā||
kiɱ passantā||
evaɱ svākkhāte dhamma-vinaye pabbajitā samānā aññamaññasu tena accāvadatha:|| ||
'Ehi bhikkhu,||
ko bahutaraɱ bhāsissati,||
ko sundarataraɱ bhāsissa ti,||
ko cirataraɱ bhāsissatī'" ti.|| ||
Atha kho te bhikkhū Bhagavato pādesu sirasā nipatitvā Bhagavantaɱ etad avocuɱ:|| ||
"Accayo no bhante, accagamā||
yathā bāle,||
yathā mūḷhe,||
yathā akusale||
ye mayaɱ evaɱ svākkhāte dhamma-vinaye pabbajitā samānā aññamaññasu tena accāvadimhā|| ||
'Ehi bhikkhu,||
ko bahutaraɱ bhāsissati,||
ko sundarataraɱ bhāsissa ti,||
ko cirataraɱ bhāsissatī' ti.|| ||
Tesanno bhante, Bhagavā accayaɱ accayato patigaṇhātu āyatiɱ saŋvarāyā" ti.|| ||
Taggha tumhe bhikkhave, accayo accagamā,||
yathā bāle||
yathā mūḷhe||
yathā akusale,||
ye tumhe evaɱ svākkhāte dhamma-vinaye pabbajitā samānā aññamaññasu tena accāvadittha:|| ||
'Ehi bhikkhu,||
ko bahutaraɱ bhāsissati,||
ko sundarataraɱ bhāsissa ti,||
ko cirataraɱ bhāsissatī' ti.|| ||
Yato ca kho tumhe bhikkhave, accayaɱ accayato disvā yathādhammaɱ paṭikarotha,||
taɱ vo mayaɱ accayaɱ paṭigaṇhāma.|| ||
Vuddhi hesā bhikkhave,||
ariyassa vinaye yo accayaɱ accayato disvā yathādhammaɱ paṭikaroti,||
āyatiñ ca saŋvaraɱ āpajjatī" ti.|| ||