Saɱyutta Nikāya
II. Nidāna Vagga
17. Lābha-Sakkāra Saɱyuttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
I. Dāruṇa Vagga
Sutta 1
Dāruṇa Suttaɱ
[1][pts][bodh][olds] Evaɱ me sutaɱ.|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti kho te bhikkhū Bhagavato paccassosuɱ.|| ||
[226] Bhagavā etad avoca:|| ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 2
Balisa Suttaɱ
[2][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Seyyathā pi, bhikkhave, bālisiko āmisa-gataɱ bālisaɱ gambhīre udaka-rahade pakkhipeyya.|| ||
Tam enam aññataro āmisacakkhu maccho gileyya,||
evaɱ hi so bhikkhave,||
maccho gila-bāliso bālisikassa anayaɱ āpanno,||
vyasanaɱ āpanno,||
yathā-kāma-kariṇīyo bālisikassa.|| ||
Bālisiko" ti kho bhikkhave,||
Mārassetaɱ pāpimato adhivacanaɱ.|| ||
Bālisanti kho bhikkhave,||
lābha-sakkāra-silokassetaɱ adhivacanaɱ.|| ||
Yo hi koci bhikkhave, bhikkhu uppannaɱ lābha-sakkāra-silokaɱ assādeti nikāmeti,||
ayaɱ vuccati bhikkhave,||
bhikkhu gila-bāliso Mārassa anayaɱ āpanno,||
vyasanaɱ āpanno,||
yathā-kāma-karaṇīyo pāpimato|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 3
Kumma Suttaɱ
[3][pts][bodh][olds] Sāvatthiyaɱ — || ||
[227] "Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko kaṭuko||
pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Bhūta-pubbaɱ bhikkhave,||
aññatarasmiɱ udaka-rahade mahākummakulaɱ ciranivāsī ahosi.|| ||
Atha kho bhikkhave, aññataro kummo aññataraɱ kumma etad avoca:|| ||
"Mā kho tvaɱ tāta kumma,||
etaɱ padesaɱ agamāsī" ti.|| ||
Agamāsi kho bhikkhave,||
so kummo taɱ padesaɱ.|| ||
Tam enam luddo papatāya vijjha.|| ||
Atha kho bhikkhave,||
so kummo yena so kummo ten'upasankami.|| ||
Addasā kho bhikkhave so kummo taɱ kummaɱ dūrato'va āga-c-chantaɱ.|| ||
Disvāna taɱ kummaɱ etad avoca:|| ||
"Kacci tvaɱ tāta kumma,||
na taɱ padesaɱ agamāsī" ti?|| ||
Agamāsiɱ kho ahaɱ tāta kumma,||
taɱ padesanti.|| ||
"Kacci panāsi tāta kumma,||
akkhato anupahato" ti?|| ||
Akkhato kho'mhi tāta kumma,||
anupahato.|| ||
Atthi pana me idaɱ suttakaɱ piṭṭhito piṭṭhito,||
anubaddhanti.|| ||
Tagghassasi tāta kumma,||
khato upahato.|| ||
Etena hi te tāta, kumma, suttakena pitaro ca pitāmahā ca anayaɱ āpannā vyasanaɱ āpannā.|| ||
Gaccha dāni tvaɱ tāta kumma,||
na dāni tvaɱ amhākanti.|| ||
Luddo ti kho bhikkhave,||
Mārassetaɱ pāpimato adhivacanaɱ.||
Papatā ti kho bhikkhave,||
lābha-sakkāra-silokassetaɱ adhivacanaɱ.|| ||
Suttakanti kho bhikkhave,||
nandi-rāgassetaɱ adhivacanaɱ.|| ||
Yo hi koci bhikkhave,||
bhikkhu upannaɱ lābha-sakkāra-silokaɱ assādeti,||
nikāmeti||
ayaɱ vuccati bhikkhave,||
bhikkhu giddho papatāya anayaɱ āpanno,||
vyasanaɱ āpanno,||
yathā-kāma-karaṇīyo pāpimato.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
[228] Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 4
Dīgha-Lomi-Eḷaka Suttaɱ
[4][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Seyyathā pi, bhikkhave,||
digha-lomikā eḷakā kaṇṭakāgahaṇaɱ paviseyya,||
sā tatra tatra sajjeyya,||
tatra tatra gayheyya,||
tatra tatra bajjheyya,||
tatra tatra anaya-vyasanaɱ āpajjeyya.|| ||
Evam eva kho bhikkhave,||
idh'ekacco bhikkhu lābha-sakkāra-silokena abhibhūto pariyādinna-citto pubbaṇha-samayaɱ nivāsetvā patta-cīvaraɱ ādāya gāmaɱ vā||
nigamaɱ vā piṇḍāya pavisati,||
so tatra tatra sajjati,||
tatra tatra gayhati||
tatra tatra bajjhati,||
tatra tatra anaya-vyasanaɱ āpajjati.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 5
Piḷhika (Mīḷhaka) Suttaɱ
[5][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Seyyathā pi, bhikkhave, mīḷhakā gūthādī,||
gūthapurā,||
puṇṇā guthassa,||
purato c'assa mahāgūthapuñjo.|| ||
Sā tena aññā mīḷhakā atimaññeyya:|| ||
Ahaɱ hi gūthādi,||
gūthapūrā,||
puṇṇā gūthassa,||
purato ca myāyaɱ mahāgūthapuñjo" ti.|| ||
[229] Evam eva kho bhikkhave,||
idh'ekacco bhikkhu lābha-sakkāra-silokena abhibhūto pariyādinna-citto pubbaṇha-samayaɱ nivāsetvā patta-cīvaraɱ ādāya gāmaɱ vā||
nigamaɱ vā piṇḍāya pavisati.|| ||
So tattha bhuttāvī ca hoti yāva-dattho,||
nimantito ca svātanāya,||
piṇḍa-pāto c'assa pūro.|| ||
So ārāmaɱ gantvā bhikkhugaṇassa majjhe vikatthati:|| ||
Bhuttāvī c'amhi yāva-dattho,||
nimantitoc'amhi svātanāya,||
piṇḍa-pāto ca myāyaɱ pūro,||
lābhī c'amhi civara-piṇḍa-pāta-sen'āsana-gilāna-papaccaya-bhesajja-parikkhārānaɱ.|| ||
Ime pana aññe bhikkhū appapuññā appesakkhā na lābhino civara-piṇḍa-pāta-sen'āsana-gilāna-papaccaya-bhesajja-parikkhārānanti.|| ||
So tena lābha-sakkāra-silokena Abhibhuto pariyādinna-citto aññe pesale bhikkhū atimaññati.|| ||
Taɱ hi tassa bhikkhave,||
mogha-purisassa hoti dīgha-rattaɱ ahitāya dukkhāya.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 6
Asani-Vicakka Suttaɱ
[6][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Kaɱ bhikkhave, asani vicakkaɱ āga-c-chatu?|| ||
Sekhaɱ appattamānasaɱ lābha-sakkāra-siloko anupāpuṇātu.|| ||
"Asani vicakkanti" kho bhikkhave,||
lābha-sakkāra-silokassetaɱ adhivacanaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 7
Diṭṭha-Visalla Suttaɱ
[7][pts][bodh][olds] Sāvatthiyaɱ — || ||
[230] "Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Kaɱ bhikkhave, diṭṭha-gatena visallena sallena vijjhanti tam?|| ||
Sekhaɱ appattamānasaɱ lābha-sakkāra-siloko anupāpuṇātu.|| ||
'Sallanti kho bhikkhave,||
lābha-sakkāra-silokassetaɱ adhivacanaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 8
Paṭhama Sigāla Suttaɱ
[8][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Assuttha no tumhe bhikkhave,||
rattiyā paccūsa-samayaɱ jarasigālassa vassamānassā" ti?|| ||
"Evaɱ bhante" ti.|| ||
Eso kho bhikkhave,||
jarasigālo ukkaṇṭakena nāma rogajātena phuṭṭho n'eva bilagato ramati.|| ||
Na rukkha-mūla-gato ramati. Na ajjhokāsagato ramati.|| ||
Yena yena gacchati,||
yattha yattha tiṭṭhati,||
yattha yattha nisīdati,||
yattha yattha nipajjati,||
tattha tattha anaya-vyasanaɱ āpajjati.|| ||
Evam eva kho bhikkhave,||
idh'ekacco bhikkhu lābha-sakkāra-silokena abhibhūto pariyādinna-citto n'eva suññ-ā-gāra-gato ramati.|| ||
Na rukkha-mūla-gato ramati.|| ||
Na ajjhokāsagato ramati.|| ||
Yena yena gacchati,||
yattha yattha tiṭṭhati,||
yattha yattha nisīdati,||
yattha yattha nipajjati,||
tattha tattha anaya-vyasanaɱ āpajjati.|| ||
[231] Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 9
Veramba Suttaɱ
[9][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Upari bhikkhave,||
ākāse verambā nāma vātā vāyanti.|| ||
Tattha yo pakkhi gacchati,||
tam enaɱ verambā vātā khipanti.|| ||
Tassa verambavātakhittassa aññen'eva pādā gacchanti,||
aññena pakkhā gacchanti,||
aññena sīsaɱ gacchati,||
aññena kāyo gacchati.|| ||
Evam eva kho bhikkhave,||
idh'ekacco bhikkhu lābha-sakkāra-silokena abhibhūto pariyādinna-citto pubbaṇha-samayaɱ nivāsetvā patta-cīvaraɱ ādāya gāmaɱ vā nigamaɱ vā piṇḍāya pavisati,||
arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaɱvutehi indriyehi.|| ||
So tattha passati mātu-gāmaɱ dunnivatthaɱ vā duppārutaɱ vā.|| ||
Tassa mātu-gāmaɱ disvā dunnivatthaɱ vā||
duppārutaɱ vā rāgo cittaɱ anuddhaɱseti.|| ||
So rāg'ānuddhaɱ-sitena cittena sikkhaɱ pacca-k-khāya hīnāy-āvattati.|| ||
Tassa aññe cīvaraɱ haranti.|| ||
Aññe pattaɱ haranti.|| ||
Aññe nisīdanaɱ haranti.|| ||
Aññe sūcigharaɱ haranti.|| ||
Verambavātabittass'eva sakuṇassa.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 10
Sagātha Suttaɱ
[10][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Idh'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ passāmi [232] lābha-sakkārena abhibhūtaɱ pariyādinna-cittaɱ kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ Nirayaɱ upapannaɱ.|| ||
Idha pan'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ passāmi asakkārena abhibhūtaɱ pariyādinna-cittaɱ kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ Nirayaɱ upapannaɱ.|| ||
Idha pan'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ passāmi sakkārena ca asakkārena ca dvayena abhibhūtaɱ pariyādinna-cittaɱ kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ Nirayaɱ upapannaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
Idavoca Bhagavā.|| ||
Idaɱ vatvā Sugato athāparaɱ etad avoca Satthā:|| ||
Yassa sakkariyamānassa||
asakkārena cūhayaɱ,||
Samādhi na vikampati||
appamāṇavihārino||
Taɱ jhāyinaɱ sātatikaɱ||
sukhumadiṭṭhivipassakaɱ||
Upādānakkhayārāmaɱ||
āhu sappuriso itī" ti.|| ||
II. Pāti Vagga Dutiya
Sutta 11
Paṭhama Su-Vaṇṇapāti Suttaɱ
[11][pts][bodh][olds] [233] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Idh'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi.|| ||
"Na cāyama āyasmā suvaṇṇapātiyāpi rūpiyacuṇṇa- paripūrāya hetu sampajāna musā bhāseyyā" ti.|| ||
Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaɱ pariyādinna-cittaɱ sampajānamusā bhāsantaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 12
Rūpiyapāti Suttaɱ
[12][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Idh'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi||
"na cāyama āyasmā rūpiyapātiyāpi suvaṇṇacuṇṇaparipūrāya hetu sampajānamusā bhāseyyā" ti.|| ||
Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaɱ pariyādinna-cittaɱ sampajānamusā bhāsantaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 13
Suvaṇṇa-Nikkha Suttaɱ
[13][pts][bodh][olds] Sāvatthiyaɱ — || ||
[234] "Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko kaṭuko||
pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Idh'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi.|| ||
"Na cāyama āyasmā suvaṇṇa-nikkhassā pi hetu||
sampajāna musā bhāseyyā" ti.|| ||
Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaɱ pariyādinna-cittaɱ sampajānamusā bhāsantaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 14
Suvaṇṇa-Nikkha-Sata Suttaɱ
[14][pts][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Idh'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi.|| ||
"Na cāyama āyasmā suvaṇṇanikkhasatassāpi hetu||
sampajāna musā bhāseyyā" ti.|| ||
Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaɱ pariyādinna-cittaɱ sampajānamusā bhāsantaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 15
Siŋgīnikkha Suttaɱ
[15][pts][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Idh'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi.|| ||
"Na cāyama āyasmā siŋgīnikkhassapi hetu||
sampajāna musā bhāseyyā" ti.|| ||
Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaɱ pariyādinna-cittaɱ sampajānamusā bhāsantaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 16
Siŋgīnikkha-Sata Suttaɱ
[16][pts][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Idh'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi.|| ||
"Na cāyama āyasmā siŋgīnikkhasatassāpi hetu||
sampajāna musā bhāseyyā" ti.|| ||
Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaɱ pariyādinna-cittaɱ sampajānamusā bhāsantaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 17
Paṭhavi Suttaɱ
[17][pts][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Idh'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi.|| ||
"Na cāyama āyasmā paṭhaviyāpi jāta-rūpaparipūrāya hetu||
sampajāna musā bhāseyyā" ti.|| ||
Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaɱ pariyādinna-cittaɱ sampajānamusā bhāsantaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 18
Kiñcikkha Suttaɱ
[18][pts][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Idh'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi.|| ||
"Na cāyama āyasmā āmisakiñcikkha hetu pi||
sampajāna musā bhāseyyā" ti.|| ||
Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaɱ pariyādinna-cittaɱ sampajānamusā bhāsantaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 19
Jīvita Suttaɱ
[19][pts][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Idh'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi.|| ||
"Na cāyama āyasmā jīvita hetu pi||
sampajāna musā bhāseyyā" ti.|| ||
Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaɱ pariyādinna-cittaɱ sampajānamusā bhāsantaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 20
Janapadakaḷyāṇi Suttaɱ
[20][pts][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Idh'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi.|| ||
"Na cāyama āyasmā jana-padakaḷyāṇiyā pi hetu||
sampajāna musā bhāseyyā" ti.|| ||
Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaɱ pariyādinna-cittaɱ sampajānamusā bhāsantaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
III. Mātu-gāmavaggo
Sutta 21
Mātu-gāma Suttaɱ
[21][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
[235] Na tassa bhikkhave,||
mātu-gāmo eko ekassacittaɱ pariyādāya tiṭṭhati,||
yassa lābha-sakkāra siloko cittaɱ pariyādāya tiṭṭhati.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 22
Janapadakalyāṇi Suttaɱ
[22][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Na tassa bhikkhave,||
jana-pada-kalyāṇi ekā ekassacittaɱ pariyādāya tiṭṭhati,||
yassa lābha-sakkāra-siloko cittaɱ pariyādāya tiṭṭhati.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 23
Ekaputta Suttaɱ
[23][pts][bodh][olds] Sāvatthiyaɱ -|| ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Saddhā bhikkhave, upāsikā ekaɱ puttaɱ piyaɱ manāpaɱ evaɱ sammā āyā camānā āyāceyya|| ||
"Tādiso tāta, bhavāhi,||
yādiso citto ca gahapati Hatthako ca ā'avako" ti.|| ||
Esā bhikkhave tulā,||
etaɱ pamāṇaɱ,||
mama sāvakānaɱ upāsakānaɱ||
yad idaɱ citto ca gahapati,||
Hatthako ca ā'avako.|| ||
"Sace kho tvaɱ tāta,||
agārasmā anagāriyaɱ pabbajasi,||
"tādiso nāta bhavāhi yādisā Sāriputta-Moggallānā" ti.|| ||
Esā bhikkhave tulā,||
etaɱ pamāṇaɱ,||
sāvakānaɱ bhikkhūnaɱ||
yad idaɱ Sāriputta-Moggallānā.|| ||
"Mā ca kho tvaɱ tāta,||
sekhaɱ appattamānasaɱ lābha-sakkāra-siloko anupāpuṇātu" ti.|| ||
Taɱ ce [236] bhikkhave,||
bhikkhuɱ sekhaɱ appattamānasaɱ lābha-sakkāra-siloko anupāpuṇāti,||
so tassa hoti antarāyāya.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 24
Ekadhītu Suttaɱ
[24][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Saddhā bhikkhave, upāsikā ekaɱ ṭhitikaɱ piyaɱ manāpaɱ evaɱ sammā āyā camānā āyāceyya:|| ||
"Tādisā ayye, bhavāhi,||
yādisā khujjuttarā upāsikā Veḷukaṇṭakiyā ca Nandamātā" ti.|| ||
Esā bhikkhave, tulā,||
etaɱ pamāṇaɱ,||
mama sāvikānaɱ upāsikānaɱ||
yad idaɱ Khujjuttarā ca Upāsikā, Veḷukaṇṭakiyā ca Nandamātā.|| ||
"Sa ce kho tvaɱ ayye,||
agārasmā anagāriyaɱ pabbajasi,||
tādisā ayye, bhavāhi,||
yādisā Khemā ca bhikkhunī Uppalavaṇṇā cā" ti.|| ||
Esā bhikkhave, tulā,||
etaɱ pamāṇaɱ,||
mama sāvikānaɱ bhikkhunīnaɱ||
yad idaɱ Khemā ca bhikkhunī Uppalavaṇṇā ca.|| ||
"Mā ca kho tvaɱ ayye,||
sekhaɱ appattamānasaɱ lābha-sakkāra-siloko anupāpuṇātū" ti.|| ||
Taɱ ce bhikkhave,||
bhikkhuniɱ sekhaɱ appattamānasaɱ lābha-sakkāra-siloko anupāpuṇāti,||
so tassā hoti antarāyāya.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 25
Samaṇa-brāhmaṇa Suttaɱ
[25][pts][bodh][olds] Sāvatthiyaɱ — || ||
[237] "Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
lābha-sakkāra-silokassa assādañ ca||
ādīnavañ ca||
nissaraṇañ ca yathā-bhūtaɱ na pajānanti,||
na me te bhikkhave, samaṇā vā||
brāhmaṇā vā||
samaṇesu vā||
samaṇa-sammatā, brāhmaṇesu vā brāhmaṇa-sammatā.|| ||
Na ca pana te āyasmato sāmaññ'atthaɱ vā||
brahmaññattaɱ vā||
diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
lābha-sakkāra-silokassa assādañ ca||
ādīnavañ ca||
nissaraṇañ ca yathā-bhūtaɱ pajānanti,||
te ca khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇa-sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā.|| ||
Te ca pan'āyasmato sāmaññ'atthañ ca brahmaññ'atthañ ca||
diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
§
Sutta 26
Dutiyasamaṇa-brāhmaṇa Suttaɱ
[26][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
lābha-sakkāra-silokassa samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca yathā-bhūtaɱ na-p-pajānanti,||
na me te bhikkhave, samaṇā vā brahmaṇā vā samaṇesu vā samaṇa-sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā.|| ||
Na ca pana te āyasmanto sāmaññ'atthañ ca||
brahmaññ'atthañ ca||
diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
lābha-sakkāra-silokassa samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca yathā-bhūtaɱ pajānanti,||
te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā.|| ||
Te ca pan'āyasmanto sāmaññ'atthañ ca||
brahmaññ'atthañ ca||
diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharantī" ti.
§
Sutta 27
Tatiya Samaṇa-Brāhmaṇa Suttaɱ
[27][pts][bodh][olds]Sāvatthiyaɱ — || ||
"Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
lābha-sakkāra-silokaɱ na-p-pajānanti,||
lābha-sakkāra-silokasamudayaɱ na-p-pajānanti,||
lābha-sakkāra-siloka nirodhaɱ na-p-pajānanti,||
lābha-sakkāra-silokanirodha-gāminī-paṭipadaɱ na-p-pajānanti, na me te bhikkhave, samaṇā vā brahmaṇā vā samaṇesu vā samaṇa-sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā.|| ||
Na ca pana te āyasmanto sāmaññ'atthañ ca||
brahmaññ'atthañ ca||
diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye hi keci samaṇā vā brāhmaṇā vā||
lābha-sakkāra-silokañ ca||
lābha-sakkāra-silokasamudayañ ca||
lābha-sakkāra-silokanirodhañ ca||
lābha-sakkāranirodha-gāminī-paṭipadañ ca yathā-bhūtaɱ pajānanti.|| ||
Te ca khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā.|| ||
Te ca pan'āyasmanto sāmaññ'atthañ ca||
brahmaññ'atthañ ca||
diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharantī" ti.
§
Sutta 28
Chavi Suttaɱ
[28][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave, lābha-sakkāra-siloko.|| ||
[238] Lābha-sakkāra-siloko bhikkhave chaviɱ chindati,||
chaviɱ chetvā maɱsaɱ chindati,||
maɱsaɱ chetvā cammaɱ chindati,||
cammaɱ chetvā nahāruɱ chindati,||
nahāruɱ chetvā aṭṭhiɱ chindati,||
aṭṭhiɱ chetvā aṭṭhimiñjaɱ āhacca tiṭṭhati.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 29
Vālarajju Suttaɱ
[29][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko.|| ||
Lābha-sakkāra-siloko bhikkhave, chaviɱ chindati,||
chaviɱ chetvā cammaɱ chindati,||
chammaɱ chetvā maɱsaɱ chindati,||
maɱsaɱ chetvā nahāruɱ chindati,||
nahāruɱ chetvā aṭṭhiɱ chindati,||
aṭṭhiɱ chetvā aṭṭhimiñjaɱ āhacca tiṭṭhati.|| ||
Seyyathā pi, bhikkhave, balavā puriso||
daḷhāya vālarajjuyā jaŋghaɱ veṭhetvā ghaɱseyya,||
sā chaviɱ chindeyya,||
chaviɱ chetvā cammaɱ chindeyya,||
cammaɱ chetvā maɱsaɱ chindeyya,||
maɱsaɱ chetvā nahāruɱ chindeyya,||
nahāruɱ chetvā aṭṭhiɱ chindeyya,||
aṭṭhiɱ chetvā aṭṭhimiñjaɱ āhacca tiṭṭheyya.|| ||
Evam eva kho bhikkhave,||
lābha-sakkāra-siloko chaviɱ chindati,||
chaviɱ chetvā cammaɱ chindati,||
cammaɱ chetvā maɱsaɱ chindati,||
maɱsaɱ chetvā nahāruɱ chindati,||
nahāruɱ chetvā aṭṭhiɱ chindati,||
aṭṭhiɱ chetvā aṭṭhimiñjaɱ āhacca tiṭṭhati.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 30
Khīṇ'āsavabhikkhu Suttaɱ
[30][pts][bodh][olds] Sāvatthiyaɱ — || ||
[239] "Yo pi so bhikkhave,||
bhikkhu arahaɱ khīṇ'āsavo,||
tassa pāhaɱ lābha-sakkāra-silokaɱ antarāyāya vadāmī" ti.|| ||
Evaɱ vutte āyasmā Ānando Bhagavantaɱ etad avoca:|| ||
"Kissa pana bhante,||
khīṇ'āsavassa bhikkhuno lābha-sakkāra-siloko antarāyāyā" ti?
"Yā hi'ssa sā Ānanda,||
akuppā ceto vimutti,||
nāhaɱ tassā lābha-sakkāra silokaɱ antarāyāya vadāmi.|| ||
Ye ca khvassa Ānanda,||
appamattassa ātāpino pahitattassa viharato diṭṭha-dhamma-sukha-vihāraɱ adhigatā,||
tesāhamassa lābha-sakkāra-silokaɱ antarāyāya vadāmi.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
IV. Sangha-Bheda Vagga
Sutta 31
Sangha-Bheda Suttaɱ
[31][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
[240] Lābha-sakkāra-silokena abhibhūto pariyādinna-citto bhikkhave,||
Devadatto Sanghaɱ bhindi.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 32
Kusalamūlasamuccheda Suttaɱ
[32][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Lābha-sakkāra-silokana abhibhūtassa pariyādinna-cittassa bhikkhave,||
Devadattassa kusala-mūlaɱ samucchedam agamā.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 33
Kusaladhammasamuccheda Suttaɱ
[33][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Lābha-sakkāra-silokana abhibhūtassa pariyādinna-cittassa bhikkhave,||
Devadattassa kusalo dhammo samacchedam agamā.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 34
Sukkadhammasamuccheda Suttaɱ
[34][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Lābha-sakkāra-silokana abhibhūtassa pariyādinna-cittassa bhikkhave,||
Devadattassa sukko dhammo samucchedam agamā.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 35
Attavadha Suttaɱ
[35][pts][bodh][olds] [241] Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate acira-pakkante devadatte.|| ||
Tatra kho Bhagavā Devadattaɱ ārabbha bhikkhū āmantesi:|| ||
Attavadhāya bhikkhave,||
Devadattassa lābha-sakkāra-siloko udapādi.|| ||
Parābhavāya lābha-sakkāra-siloko udapādi.|| ||
Seyyathā pi, bhikkhave, kadali attavadhāya phalaɱ deti,||
parābhavāya phalaɱ deti,||
evam eva kho, bhikkhave, attavadhāya Devadattassa lābha-sakkāra-siloko udapādi.|| ||
Parābhavāya Devadattassa lābha-sakkāra-siloko udapādi.|| ||
Seyyathā pi, bhikkhave, veḷu attavadhāya phalaɱ deti,||
parābhavāya phalaɱ deti,||
evam eva kho, bhikkhave, attavadhāya Devadattassa lābha-sakkāra-siloko udapādi.|| ||
Parābhavāya Devadattassa lābha-sakkāra-siloko udapādi.|| ||
Seyyathā pi, bhikkhave, naḷo attavadhāya phalaɱ deti,||
parābhavāya phalaɱ deti,||
evam eva kho, bhikkhave, attavadhāya Devadattassa lābha-sakkāra-siloko udapādi.|| ||
Parābhavāya Devadattassa lābha-sakkāra-siloko udapādi.|| ||
Seyyathā pi, bhikkhave, assatarī attavadhāya gabbhaɱ gaṇhāti,||
parābhavāya gabbhaɱ gaṇhāti,||
evam eva kho, bhikkhave, attavadhāya Devadattassa lābha-sakkāra-siloko udapādi.|| ||
Parābhavāya Devadattassa lābha-sakkāra-siloko udapādi.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
Idam avoca Bhagavā, idaɱ vatvā Sugato athāparaɱ etad avoca Satthā:|| ||
Phalaɱ ve kadaliɱ hanti||
phalaɱ veḷuɱ phalaɱ na'aɱ,||
Sakkāro kāpurisaɱ hanti||
gabbho assatariɱ yathā" ti.
§
Sutta 36
Pañcarathasata Suttaɱ
[36][pts][bodh][olds] Ekaɱ samayaɱ Bhagavā [242] Rājagahe viharati||
Veḷuvane Kalandakanivāpe.|| ||
Tena kho pana samayena Devadattassa Ajātasattu kumāro pañcahi rathasatehi sāyaɱ pātaɱ upaṭṭhānaɱ gacchati.|| ||
Pañca ca thālipākasatāni bhattābhihāro abhiharīyati.|| ||
Atha kho sambahulā bhikkhū yena Bhagavā tenupa-saŋkamiɱsu.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdiɱsu.|| ||
Eka-m-antaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad avocuɱ:|| ||
"Devadattassa bhante, Ajātasattukumāro pañcahi rathasatehi sāyaɱ pātaɱ upaṭṭhānaɱ gacchati.|| ||
Pañca ca thālipākasatāni bhattābhihāro abhiharīyatī" ti.|| ||
Mā bhikkhave, Devadattassa lābha-sakkāra-silokaɱ pihayittha.|| ||
Yāva kīvañ ca bhikkhave,||
Devadattassa Ajātasattukumāro pañcahi rathasatehi sāyaɱ pātaɱ upaṭṭhānaɱ gamissati,||
pañca ca thālipākasatāni bhattābhihāro abhiharīyissati,||
hāni yeva bhikkhave,||
Devadattassa pāṭikaŋkhā kusalesu dhammesu,||
no vuddhi.|| ||
Seyyathā pi, bhikkhave, caṇḍassa kukkurassa nāsāya pittaɱ bhindeyyuɱ,||
evaɱ hi so bhikkhave, kukkuro bhīyosomattāya caṇḍataro assa.|| ||
Evam eva kho bhikkhave, yāva kīvañca Devadattassa Ajātasattukumāro pañcahi rathasatehi sāyaɱ pātaɱ upaṭṭhānaɱ gamissati,||
pañca ca thālipākasatāni bhattābhihāro abhiharīyissati,||
hāni yeva bhikkhave, Devadattassa pāṭikaŋkhā kusalesu dhammesu, no vuddhi.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 37
Mātu Suttaɱ
[37][pts][bodh][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
[243] Idh'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi:|| ||
"Na cāyama āyasmā mātu pi hetu sampajānamusā bhāseyyā" ti.|| ||
Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaɱ pariyādinna-cittaɱ sampajānamusā bhāsantaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 38
Pitu Suttaɱ
[38][pts][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Idh'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi:|| ||
'Na cāyama āyasmā pitu pi hetu sampajānamusā bhāseyyā' ti.|| ||
Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaɱ pariyādinna-cittaɱ sampajānamusā bhāsantaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 39
Bhātu Suttaɱ
[39][pts][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Idh'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi:
'Na cāyama āyasmā bhātu pi hetu sampajānamusā bhāseyyā' ti.|| ||
Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaɱ pariyādinna-cittaɱ sampajānamusā bhāsantaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 40
Bhagini Suttaɱ
[40][pts][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Idh'āhaɱ bhikkhave, ekaccaɱ puggalaɱ||
evaɱ cetasā ceto paricca pajānāmi:|| ||
"Na cāyama āyasmā bhaginiyā pi hetu sampajānamusā bhāseyyā" ti.|| ||
Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaɱ pariyādinna-cittaɱ sampajānamusā bhāsantaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 41
Putta Suttaɱ
[41][pts][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Idh'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi:|| ||
'Na cāyama āyasmā puttassa pi hetu sampajānamusā bhāseyyā' ti.|| ||
Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaɱ pariyādinna-cittaɱ sampajānamusā bhāsantaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 42
Dhītu Suttaɱ
[42][pts][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Idh'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi:|| ||
'Na cāyama āyasmā dhituyā pi hetu sampajānamusā bhāseyyā' ti.|| ||
Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaɱ pariyādinna-cittaɱ sampajānamusā bhāsantaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
§
Sutta 43
Pajāpati Suttaɱ
[43][pts][olds] Sāvatthiyaɱ — || ||
"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Idh'āhaɱ bhikkhave,||
ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi:|| ||
'Na cāyama āyasmā pajāpatiyā pi hetu sampajānamusā bhāseyyā' ti.|| ||
Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaɱ pariyādinna-cittaɱ sampajānamusā bhāsantaɱ.|| ||
Evaɱ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||
Tasmā ti ha bhikkhave, evaɱ sikkhitabbaɱ|| ||
'Uppannaɱ lābha-sakkāra-sīlokaɱ pajahissāma.|| ||
Na ca no uppanno lābha-sakkāra-sīloko cittaɱ pariyādāya ṭhassatī' ti.|| ||
Evaɱ hi vo bhikkhave, sikkhitabban" ti.|| ||
Sanghabheda Vagga Catuttho
Lābha-sakkāra Saɱyuttaɱ Samattaɱ