Saɱyutta-Nikāya,
Nidāna-vaggo
18. Rāhula Saŋyuttam
Sutta 3
Viññāṇa Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Evaɱ me sutaɱ, ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Rāhulo yena Bhagavā ten'upasaŋkami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho āyasmā Rāhulo Bhagavantaɱ etad avoca:|| ||
"Sādhu me bhante,||
Bhagavā saŋkkhittena dhammaɱ desetu yam ahaɱ Bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan" ti.|| ||
"Taɱ kiɱ maññasi Rāhula,||
cakkhu-viññāṇaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ,||
kallaɱ nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaɱ bhante."|| ||
■
"Sota-viññāṇaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ,||
kallaɱ nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaɱ bhante."|| ||
■
"Ghāṇa-viññāṇaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ,||
kallaɱ nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaɱ bhante."|| ||
■
"Jivhā-viññāṇaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ,||
kallaɱ nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaɱ bhante."|| ||
■
"Kāya-viññāṇaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ,||
kallaɱ nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaɱ bhante."|| ||
■
"Mano-viññāṇaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ,||
kallaɱ nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaɱ bhante."|| ||
■
"Evaɱ passaŋ Rāhula, sutavā ariyasāvako||
cakkhusmim pi nibbindati,||
sotasmimpi nibbindati,||
ghāṇasmimpi nibbindati,||
jivhāyapi nibbindati,||
kāyasmimpi nibbindati,||
manasmimpi nibbindati.|| ||
Nibbindaɱ virajjati.|| ||
Virāgā vimuccati.|| ||
Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti.|| ||
'Khīṇā jāti,||
vusitaɱ brahmacariyaɱ,||
kataɱ karaṇīyaɱ,||
nāparaɱ itthattāyā'||
ti pajānātī" ti.|| ||