Saɱyutta-Nikāya,
Nidāna-vaggo
18. Rāhula Saŋyuttam
Sutta 17
Sañcetanā Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Evaɱ me sutaɱ, ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Rāhulo yena Bhagavā ten'upasaŋkami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinnaɱ kho āyasmantaɱ Rāhulaɱ Bhagavā etad avoca:|| ||
"Taɱ kiɱ maññasi Rāhula,||
rūpa-sañcetanā niccā vā aniccā vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ,||
kallaɱ nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaɱ bhante."|| ||
■
"Sadda-sañcetanā niccā vā aniccā vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ,||
kallaɱ nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaɱ bhante."|| ||
■
"Gandha-sañcetanā niccā vā aniccā vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ,||
kallaɱ nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaɱ bhante."|| ||
■
"Rasa-sañcetanā niccā vā aniccā vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ,||
kallaɱ nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaɱ bhante."|| ||
■
"Phoṭṭhabba-sañcetanā niccā vā aniccā vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ,||
kallaɱ nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaɱ bhante."|| ||
■
"Dhamma-sañcetanā niccā vā aniccā vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yam panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ,||
kallaɱ nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||
"No h'etaɱ bhante."|| ||
■
"Evaɱ passaŋ Rāhula, sutavā ariyasāvako||
cakkhusmim pi nibbindati,||
sotasmimpi nibbindati,||
ghāṇasmimpi nibbindati,||
jivhāyapi nibbindati,||
kāyasmimpi nibbindati,||
manasmimpi nibbindati.|| ||
Nibbindaɱ virajjati.|| ||
Virāgā vimuccati.|| ||
Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti.|| ||
'Khīṇā jāti,||
vusitaɱ brahmacariyaɱ,||
kataɱ karaṇīyaɱ,||
nāparaɱ itthattāyā'||
ti pajānātī" ti.|| ||