Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
18. Rāhula Saṃyuttam
2. Dutiya Vagga

Sutta 21

Anusaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[252]

[1][pts] Evaṃ me sutaṃ:|| ||

Evaṃ me sutaṃ, ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Rāhulo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Rāhulo Bhagavantaṃ etad avoca:|| ||

"Kathannu kho bhante, jānato,||
kathaṃ passato imasmiñ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṃ-kāra-mamiṃ-kāramān-ā-nusayā1 na hontī" ti?|| ||

Yaṃ kiñci Rāhula, rūpaṃ||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā||
bahiddhā vā||
olārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre santike vā -||
sabbaṃ rūpaṃ||
"n'etaṃ mama,||
n'eso ham asmi,||
na me so attā" ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci vedanā||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā||
bahiddhā vā||
olārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre santike vā -||
sabbaṃ vedanā||
"n'etaṃ mama,||
n'eso ham asmi,||
na me so attā" ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci saññā||
bahiddhā vā||
olārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre santike vā -||
sabbaṃ saññā||
"n'etaṃ mama,||
n'eso ham asmi,||
na me so attā" ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Ye keci saṅkhārā||
bahiddhā vā||
olārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre santike vā -||
sabbaṃ saṅkhārā||
"n'etaṃ mama,||
n'eso ham asmi,||
na me so attā" ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yaṃ kiñci viññāṇaṃ||
bahiddhā vā||
olārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre santike vā -||
sabbaṃ viññāṇaṃ||
"n'etaṃ mama,||
n'eso ham asmi,||
na me so attā" ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Evaṃ kho Rāhula, jānato||
evaṃ passato||
imasmiñ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṃ-kāra-mamiṃ-kāramān-ā-nusayā na hontī" ti.|| ||


Contact:
E-mail
Copyright Statement