Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
20. Opamma-Saṃuttaṃ

Sutta 5

Satti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[265]

[1][rhyc][than][olds] Evaṃ me sutaṃ:||
Ekaṃ samayaṃ [265] Sāvatthiyaṃ -|| ||

[2] "Seyyathā pi bhikkhave, satti tiṇhaphalā,||
atha puriso āgaccheyya.|| ||

'Ahaṃ imaṃ sattiṃ tiṇha-phalaṃ||
pāṇinā vā||
muṭṭhinā vā||
patiḷeṇissāmi||
patikoṭṭessāmi||
pativaṭṭessāmī" ti.|| ||

[3] Taṃ kim maññasi bhikkhave?|| ||

Bhabbo nu kho so puriso amuṃ sattiṃ tiṇha-phalaṃ||
pāṇinā vā||
muṭṭhinā vā||
patiḷeṇetuṃ||
patikoṭṭetuṃ||
pativaṭṭetun" ti?|| ||

"No h'etaṃ bhante.|| ||

[4] Taṃ kissa hetu?|| ||

Asu hi bhante, satti tiṇha-phalā||
na sukarā pāṇinā vā||
muṭṭhinā vā||
patiḷeṇetuṃ||
patikoṭṭetuṃ||
pativaṭṭetuṃ,||
yāva-d-eva ca pana so puriso kilamathassa vighātassa bhāgī assā" ti.|| ||

[5] "Evam eva kho bhikkhave,||
yassa kassaci bhikkhuno mettā ceto-vimutti||
bhāvitā bahulī-katā||
yānī-katā||
vatthu-katā||
anuṭṭhitā paricitā susamāraddhā,||
tassa ce amanusso cittaṃ khipitabbaṃ maññeyya,||
atha kho sveva amanusse kilamathassa vighātassa bhāgī assa.|| ||

[6] Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ.|| ||

'Mettā no ceto-vimutti bhāvitā||
bhavissati||
bahulī-katā||
yānī-katā||
vatthu-katā||
anuṭṭhitā paricitā susamāraddhā' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement