Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṃyutta

Sutta 9

Tissa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[281]

[1][rhyc][bodh] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[282] [2][rhyc] Atha kho āyasmā Tisso Bhagavato pitu-c-chā-putto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi,||
dukkhī dummano assūni pavattayamāno.|| ||

[3][rhyc] Atha kho Bhagavā āyasmantaṃ Tissaṃ etad avoca:|| ||

"Kiṃ nu kho tvaṃ Tissa,||
eka-m-antaṃ nisinno||
dukkhī dummano assūni pavattayamāno" ti?|| ||

[4][rhyc] "Tathā hi pana maṃ bhante,||
bhikkhū samantā vācāya sannitodakena sañjambhariṃ akaṃsū" ti.|| ||

[5][rhyc] "Tathā hi pana tvaṃ Tissa,||
vattā no ca vacana-k-khamo.|| ||

[6][rhyc] Na kho te taṃ Tissa,||
patirūpaṃ kula-puttassa saddhā agārasmā anagāriyaṃ pabba-jitassa,||
yaṃ tvaṃ vattā no vacana-k-khamo.|| ||

Etaṃ kho te Tissa,||
patirūpaṃ kula-puttassa saddhā agārasmā anagāriyaṃ pabba-jitassa,||
yaṃ tvaṃ vattā assa vacana-k-khamo cā" ti.|| ||

[7][rhyc] Idam avoca Bhagavā.|| ||

 


 

Idaṃ vatvāna Sugato athāparaṃ etad avoca Satthā:|| ||

Kiṃ nu kujjhasi mā kujjhi||
Akodho Tissa te varaṃ,||
Kodhamānamakkha-vinayatthaṃ hi||
Tissa Brahma-cariyaṃ vussatī' ti.|| ||


Contact:
E-mail
Copyright Statement