Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
2. Dutiya Anicca Vagga

Sutta 15

Paṭhama Yad Anicca Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[22]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Rūpaṃ bhikkhave, aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ tad anantā,||
yad anattā taṃ||
'n'etaṃ mama||
n'eso'ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Vedanā aniccā,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ tad anantā,||
yad anattā taṃ||
'n'etaṃ mama||
n'eso'ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Saññā aniccā,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ tad anantā,||
yad anattā taṃ||
'n'etaṃ mama||
n'eso'ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Saṅkhārā aniccā,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ tad anantā,||
yad anattā taṃ||
'n'etaṃ mama||
n'eso'ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Viññāṇaṃ aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ tad anantā,||
yad anattā taṃ||
'n'etaṃ mama||
n'eso'ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ" ti.|| ||

Evaṃ passaṃ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement