Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
2. Dutiya Anicca Vagga

Sutta 19

Dutiya Hetu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[23]

[1][pts][bodh][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Rūpaṃ bhikkhave dukkhaṃ.|| ||

Yo pi hetu||
yo pi paccayo||
rūpassa uppādāya,||
so pi dukkho.|| ||

Dukkha-sambhūtaṃ bhikkhave,||
rūpaṃ kuto sukham bhavissati?|| ||

Vedanā bhikkhave dukkhaṃ.|| ||

Yo pi hetu||
yo pi paccayo||
vedanāya uppādāya,||
so pi dukkho.|| ||

Dukkha-sambhūtaṃ bhikkhave,||
vedanā kuto sukham bhavissati?|| ||

Saññā bhikkhave dukkhaṃ.|| ||

Yo pi hetu||
yo pi paccayo||
saññāāya uppādāya,||
so pi dukkho.|| ||

Dukkha-sambhūtaṃ bhikkhave,||
saññā kuto sukham bhavissati?|| ||

Saṅkhārā bhikkhave dukkhaṃ.|| ||

Yo pi hetu||
yo pi paccayo||
saṅkhāresu uppādāya,||
so pi dukkho.|| ||

Dukkha-sambhūtaṃ bhikkhave,||
saṅkhārā kuto sukham bhavissati?|| ||

[24] Viññāṇam bhikkhave dukkhaṃ.|| ||

Yo pi hetu||
yo pi paccayo||
viññāṇassa uppādāya,||
so pi dukkho.|| ||

Dukkha-sambhūtaṃ bhikkhave,||
viññāṇaṃ kuto sukham bhavissati?|| ||

Evaṃ passaṃ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement