Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
3. Bhāra Vagga

Sutta 23

Pariññā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[26]

[1][pts][than][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Pariññeyye ca bhikkhave dhamme desissāmi pariññañ ca.|| ||

Taṃ suṇātha||
sādhukaṃ manasi-karotha||
bhāsissami" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||

"Katame ca bhikkhave pariññeyyā dhammā?|| ||

Rūpaṃ bhikkhave, pariññeyyo dhammo,||
vedanā pariññeyyo dhammo,||
saññā pariññeyyo dhammo,||
saṅkhārā pariññeyyo dhammo,||
viññāṇaṃ pariññeyyo dhammo.|| ||

Ime vuccanti bhikkhave, pariññeyyā dhammā.|| ||

Katamā ca bhikkhave, pariññā?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Ayaṃ vuccati bhikkhave pariññā" ti.|| ||

 


Contact:
E-mail
Copyright Statement