Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
3. Bhāra Vagga

Sutta 28

Tatiya Assāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[29]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

3. "No cedaṃ bhikkhave, rūpassa assādo abhavissa,||
na [30] yidaṃ sattā rūpasmiṃ sārajjyyuṃ.|| ||

Yasmā ca kho bhikkhave, atthi rūpassa assādo,||
tasmā sattā rūpasmiṃ sārajjanti.|| ||

4. No cedaṃ bhikkhave, rūpassa ādīnavo abhavissa,||
na yidaṃ sattā rūpasmiṃ nibbindeyyuṃ.|| ||

Yasmā ca kho bhikkhave, atthī rūpassa ādīnavo,||
tasmā sattā rūpasmiṃ nibbindanti.|| ||

5. No cedaṃ bhikkhave rūpassa nissaraṇaṃ abhavissa||
na yidaṃ sattā rūpasmā nissareyyuṃ.|| ||

Yasmā ca kho bhikkhave atthi rūpassa nissaraṇam||
tasmā sattā rūpasmā nissaranti.|| ||

No cedaṃ bhikkhave, vedanāya assādo abhavissa,||
na yidaṃ sattā vedanassa sārajjyyuṃ.|| ||

Yasmā ca kho bhikkhave, atthī vedanassa assādo,||
tasmā sattā vedanāsmiṃ sārajjanti.|| ||

No cedaṃ bhikkhave, vedanāya ādīnavo abhavissa,||
na yidaṃ sattā vedanāsmiṃ nibbindeyyuṃ.|| ||

Yasmā ca kho bhikkhave, atthī vedanāya ādīnavo,||
tasmā sattā vedanāsmiṃ nibbindanti.|| ||

No cedaṃ bhikkhave vedanāya nissaraṇaṃ abhavissa||
na yidaṃ sattā vedanāsmiṃ nissareyyuṃ.|| ||

Yasmā ca kho bhikkhave atthi vedanāya nissaraṇam||
tasmā sattā vedanāsmiṃ nissaranti.|| ||

No cedaṃ bhikkhave, saññāya assādo abhavissa,||
na yidaṃ sattā saññāssa nibbindeyyuṃ.|| ||

Yasmā ca kho bhikkhave, atthī saññassa ādīnavo,||
tasmā sattā saññasmiṃ nibbindanti.|| ||

No cedaṃ bhikkhave, saññāya ādīnavo abhavissa,||
na yidaṃ sattā saññasmiṃ nibbindeyyuṃ.|| ||

Yasmā ca kho bhikkhave, atthī saññassa ādīnavo,||
tasmā sattā saññasmiṃ nibbindanti.|| ||

No cedaṃ bhikkhave saññāya nissaraṇaṃ abhavissa||
na yidaṃ sattā saññasmiṃ nissareyyuṃ.|| ||

Yasmā ca kho bhikkhave atthi saññassa nissaraṇam||
tasmā sattā saññasmiṃ nissaranti.|| ||

No cedaṃ bhikkhave, saṅkhārassa assādo abhavissa,||
na yidaṃ sattā saṅkhārasmiṃ sārajjyyuṃ.|| ||

Yasmā ca kho bhikkhave, atthī saṅkhārassa assādo,||
tasmā sattā saṅkhārasmiṃ sārajjanti.|| ||

No cedaṃ bhikkhave, saṅkhārassa ādīnavo abhavissa,||
na yidaṃ sattā saṅkhārasmiṃ nibbindeyyuṃ.|| ||

Yasmā ca kho bhikkhave, atthī saṅkhārassa ādīnavo,||
tasmā sattā saṅkhārasmiṃ nibbindanti.|| ||

No cedaṃ bhikkhave saṅkhārassa nissaraṇaṃ abhavissa||
na yidaṃ sattā saṅkhārasmiṃ nissareyyuṃ.|| ||

Yasmā ca kho bhikkhave atthi saṅkhārassa nissaraṇam||
tasmā sattā saṅkhārasmiṃ nissaranti.|| ||

No cedaṃ bhikkhave, viññāṇassa assādo abhavissa,||
na yidaṃ sattā viññāṇasmiṃ sārajjeyyuṃ.|| ||

Yasmā ca kho bhikkhave, atthī viññāṇassa assādo,||
tasmā sattā viññāṇasmiṃ sārajjanti.|| ||

No cedaṃ bhikkhave, viññāṇassa ādīnavo abhavissa,||
na yidaṃ sattā viññāṇasmiṃ nibbindeyyuṃ.|| ||

Yasmā ca kho bhikkhave atthī viññāṇassa ādīnavo,||
tasmā sattā viññāṇasmiṃ nibbindanti.|| ||

No cedaṃ bhikkhave, viññāṇassa nissaraṇaṃ abhavissa,||
na yidaṃ sattā viññāṇasmā nissareyyuṃ.|| ||

Yasmā ca kho bhikkhave, atthī viññāṇassa nissaraṇaṃ,||
tasmā sattā viññāṇasmā nissaranti.|| ||

 

§

 

Yāvakīvañ ca bhikkhave, sattā imesaṃ pañcannaṃ upādāna-k-khandhānaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ nābbhaññaṃsu,||
n'eva tāva bhikkhave,||
sattā sa-devakā lokā sa-Mārakā [31] sabrahmakā sa-s-samaṇa-brāhmaṇi pajā sadeva-manussā nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā vihariṃsu.|| ||

Yato ca kho bhikkhave, sattā imesaṃ pañcannaṃ upādāna-k-khandhānaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ abbhaññaṃsu,||
atha kho bhikkhave,||
sattā sa-devakā lokā sa-Mārakā sabrahmakā sa-s-samaṇa-brāhmaṇi pajā sadeva-manussā nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā viharantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement