Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
4. Na Tumhāka Vagga

Sutta 33

Paṭhama Na Tumhāka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[33]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Pabhanguñ ca vo kho bhikkhave, desissāmi||
a-p-pabhaṅguñ ca.|| ||

Taṃ suṇātha||
sādhukaṃ manasi-karotha||
bhāsissamī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Yaṃ bhikkhave na tumhākaṃ taṃ pajahatha,||
taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Kiñ ca bhikkhave, na tumhākaṃ?|| ||

Rūpaṃ bhikkhave, na tumhākaṃ||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Vedanā na tumhakaṃ,||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Saññā na tumhakaṃ,||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. [34] Saṅkhārā na tumhākaṃ,||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Viññāṇaṃ na tumhakaṃ,||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissatī ti.|| ||

Seyyathā pi, bhikkhave, yaṃ imasmiṃ Jetavane||
tiṇa-kaṭṭha-sākhāpalāsaṃ||
taṃ jano hareyya vā||
ḍaheyya vā||
yathā-paccayaṃ vā kareyya,||
api nu tumhākaṃ evam assa?|| ||

Amhe jano harati vā||
ḍahati vā||
yathā-paccayaṃ vā karoti" ti?|| ||

"No h'etaṃ bhante.|| ||

Taṃ kissa hetu?|| ||

Na hi no etaṃ bhante,||
attā vā||
attaniyaṃ vā" ti.|| ||

"Evam eva kho bhikkhave, rūpaṃ na tumbhākaṃ,||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Vedanā na tumhākaṃ||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Saññā na tumhākaṃ||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Saṅkhārā na tumhākaṃ||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.|| ||

Viññāṇaṃ na tumhākaṃ||
taṃ pajahatha.|| ||

Taṃ vo pahīnaṃ hitāya sukhāya bhavissatī" ti.

 


Contact:
E-mail
Copyright Statement