Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
4. Na Tumhāka Vagga

Sutta 38

Dutiya Ānanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[38]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nīsīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Ānandaṃ Bhagavā etad avoca:|| ||

"Sace taṃ Ānanda, evaṃ puccheyyuṃ:|| ||

'Katamesaṃ āvuso Ānanda, dhammānaṃ||
uppādo paññāyittha,||
vayo paññāyittha,||
ṭhitassa aññathattaṃ paññāyittha?|| ||

Katamesaṃ dhammānaṃ uppādo paññāyissati,||
vayo paññāyissati,||
ṭhitassa aññathattaṃ paññāyissati?|| ||

Katamesaṃ dhammānaṃ uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyatī?' ti.|| ||

Evaṃ puṭṭho tvaṃ Ānanda,||
kinti khyākareyyāsī" ti?|| ||

 

§

 

Sace maṃ bhantena, evaṃ puccheyyuṃ:|| ||

'Katamesaṃ āvuso Ānanda, dhammānaṃ||
uppādo paññāyittha,||
vayo paññāyittha,||
ṭhitassa aññathattaṃ paññāyittha?|| ||

Katamesaṃ dhammānaṃ uppādo paññāyissati,||
vayo paññāyissati,||
ṭhitassa aññathattaṃ paññāyissati?|| ||

Katamesaṃ dhammānaṃ uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyatī' ti.|| ||

Evaṃ puṭṭho ahaṃ bhante,||
evaṃ khyākareyyaṃ:|| ||

Yaṃ kho āvuso, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ,||
tassa uppādo paññāyittha,||
vayo paññāyittha,||
ṭhitassa aññathattaṃ paññāyittha,|| ||

yā vedanā atītā niruddhā vipariṇatā,||
tassā uppādo paññāyittha,||
vayo paññāyittha,||
ṭhitāya aññathattaṃ paññāyittha,|| ||

yā saññā atītā niruddhā vipariṇatā,||
tassā uppādo paññāyittha,||
vayo paññāyittha,||
ṭhitāya aññathattaṃ paññāyittha,|| ||

yā saṅkhārā atītā niruddhā vipariṇatā,||
tassā uppādo paññāyittha,||
vayo paññāyittha,||
ṭhitāya aññathattaṃ paññāyittha,|| ||

yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ,||
tassa uppādo paññāyittha,||
vayo paññāyittha,||
ṭhitassa aññathattaṃ paññayittha.|| ||

Imesaṃ kho āvuso,||
dhammānaṃ uppādo paññāyittha,||
vayo paññāyittha,||
ṭhitassa aññathattaṃ paññāyittha.|| ||

Yaṃ kho āvuso, rūpaṃ ajātaṃ apātubhūtaṃ tassa uppādo paññāyissati,||
vayo paññāyissati,||
ṭhitassa aññathattaṃ paññāyissati,|| ||

yā vedanā ajātā apātu-bhūtā tassā uppādo paññāyissati,||
vayo paññāyissati,||
ṭhitāya aññatatthaṃ paññāyissati,|| ||

yā saññā ajātā apātu-bhūtā tassā uppādo paññāyissati,||
vayo paññāyissati,||
ṭhitāya aññthattaṃ paññāyissati,|| ||

ye saṅkhārā ajātā apātu-bhūtā tassā uppādo paññāyissati,||
vayo paññāyissati,||
ṭhitāya aññathattaṃ paññāyissati,|| ||

yam viññāṇaṃ ajātaṃ apātubhūtaṃ, tassa uppādo paññāyissati,||
vayo paññāyissati,||
ṭhitassa aññathattaṃ paññāyissati.|| ||

Imesaṃ kho āvuso dhammānaṃ uppādo paññāyissati,||
vayo paññāyissati,||
ṭhitānaṃ aññathattaṃ paññāyissati.|| ||

Yaṃ kho āvuso, rūpaṃ jātaṃ pātubhūtaṃ tassa uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati,|| ||

[40] vedanā jātā pātu-bhūtā tassā uppādo paññāyati,||
vayo paññāyati,||
ṭhitāya aññathattaṃ paññāyati,|| ||

yā saññā jātā pātu-bhūtā tassā uppādo paññāyati,||
vayo paññāyati,||
ṭhitāya aññathattaṃ paññāyati,|| ||

yā saṅkhārā jātā pātu-bhūtā tassā uppādo paññāyati,||
vayo paññāyati,||
ṭhitāya aññathattaṃ paññāyati,|| ||

yaṃ viññāṇaṃ chātaṃ pātubhūtaṃ tassa uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyatī' ti.|| ||

Evaṃ puṭṭhohaṃ bhante, evaṃ khyākareyyan" ti.

 

§

 

"Sādhu sādhu Ānanda!|| ||

'Rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ,||
tassa uppādo paññāyittha,||
vayo paññāyittha,||
ṭhitassa aññathattaṃ paññāyittha,|| ||

yā vedanā atītā niruddhā vipariṇatā,||
tassā uppādo paññāyittha,||
vayo paññāyittha,||
ṭhitāya aññathattaṃ paññāyittha,|| ||

yā saññā atītaṃ niruddhā vipariṇatā,||
tassa yā saññā atītā niruddhā,||
vayo paññāyittha,||
ṭhitassa aññathattaṃ paññāyittha,|| ||

ye saṅkhārā atītā niruddhā vipariṇatā,||
tassā uppādo paññāyittha,||
vayo paññāyittha,||
ṭhitassa aññathattaṃ paññāyittha,|| ||

yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ,||
tassa uppādo paññāyittha,||
vayo paññāyittha,||
ṭhitassa aññathattaṃ paññāyittha.|| ||

Imesaṃ kho Ānanda, dhammānaṃ uppādo paññāyittha,||
vayo paññāyittha,||
ṭhitassa aññathattaṃ paññāyittha.|| ||

Yaṃ kho Ānanda, rūpaṃ ajātaṃ apātubhūtaṃ,||
tassa uppādo paññāyissati,||
vayo paññāyissati,||
ṭhitassa aññathattaṃ paññāyissati,|| ||

yā vedanā ajātā apātu-bhūtā,||
tassā uppādo paññāyissati,||
vayo paññāyissati,||
ṭhitassa aññathattaṃ paññāyissati,|| ||

yā saññā ajātā apātu-bhūtā,||
tassā uppādo paññāyissati,||
vayo paññāyissati,||
ṭhitassa aññathattaṃ paññāyissati,|| ||

ye saṅkhārā ajātā apātu-bhūtā,||
tassā uppādo paññāyissati,||
vayo paññāyissati,||
ṭhitassa aññathattaṃ paññāyissati,|| ||

yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ,||
tassa uppādo paññāyissati,||
vayo paññāyissati,||
ṭhitassa aññathattaṃ paññāyissati.

Imesaṃ kho Ānanda, dhammānaṃ uppādo paññāyissati,||
vayo paññāyissati,||
ṭhitassa aññathattaṃ paññāyissati.|| ||

Yaṃ kho Ānanda, rūpaṃ jātaṃ pātubhutaṃ,||
tassa uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati,|| ||

yā vedanā jātā pātubhutā,||
tassa uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati,|| ||

yā saññā jātā pātubhutā,||
tassā uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati,|| ||

ye saṅkhārā jātā pātubhutā,||
tassā uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati,|| ||

yaṃ viññāṇaṃ jātaṃ pātubhutaṃ,||
tassa uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati.|| ||

Imesaṃ kho Ānanda, dhammānaṃ uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyatī' ti.|| ||

Evaṃ puṭṭho tvaṃ Ānanda,||
evaṃ khyākareyyāsī" ti.|| ||

 


Contact:
E-mail
Copyright Statement