Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
5. Atta-Dīpa Vagga

Sutta 44

Paṭipadā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[43]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

[44] "Sakkāya-samudaya-gāminiñ ca vo bhikkhave,||
paṭipadaṃ desissāmi,||
sakkāya-nirodha-gāminiñ ca paṭipadaṃ.|| ||

Taṃ suṇatha,||
sādhukaṃ manasi-karotha||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca.|| ||

"Katamā ca bhikkhave, sakkāya-samudaya-gāminī paṭipadā?|| ||

Idha, bhikkhave, a-s-sutavā puthujjano||
ariyānaṃ adassāvī||
ariya-Dhammassa||
akovido ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa||
akovido sappurisa-Dhamme avinīto,||
rūpaṃ attato samanupassati,||
rūpa-vantaṃ vā attāṇaṃ,||
attani vā rūpaṃ,||
rūpasmiṃ vā attāṇaṃ;|| ||

vedanaṃ attato samanupassati,||
vedanā-vantaṃ vā attāṇaṃ||
attani vā vedanaṃ,||
vedanāya vā attāṇaṃ;|| ||

saññaṃ attato samanupassati,||
saññaṃ vā attāṇaṃ,||
attani vā saññaṃ,||
saññasmiṃ vā attāṇaṃ;|| ||

saṅkhāre attato samanupassati,||
saṅkhāraṃ vā attāṇaṃ,||
attani vā saṅkhāraṃ||
saṅkhārasmiṃ vā attāṇaṃ;|| ||

viññāṇaṃ attato samanupassati,||
viññāṇa-vantaṃ vā attāṇaṃ||
attani vā viññāṇaṃ,||
viññāṇasmiṃ vā attāṇaṃ|| ||

Ayaṃ vuccati bhikkhave:|| ||

'Sakkāya-samudaya-gāminī-paṭipadā' ti.|| ||

Itih'idaṃ bhikkhave, vuccati:|| ||

'Dukkha-samudaya-gāminī samanupassanā' ti.|| ||

Ayam evettha attho.|| ||

 

§

 

Katamā ca bhikkhave, sakkāya-nirodha-gāminī paṭipadā?|| ||

Idha, bhikkhave,||
sutvā ariya-sāvako||
ariyānaṃ dassāvī||
ariya-Dhammassa||
kovido ariya-Dhamme suvinīto||
sappurisānaṃ dassāvī||
sappurisa-Dhammassa||
kovido sappurisa-Dhamme suvinīto,||
na rūpaṃ attato samanupassati,||
na rūpa-vantaṃ vā attāṇaṃ||
na attani vā rūpaṃ||
na rūpasmiṃ vā attāṇaṃ;|| ||

na vedanaṃ attato samanupassati||
na vedanā-vantaṃ vā attāṇaṃ||
na attani vā vedanaṃ,||
na vedanasmiṃ vā attāṇaṃ,|| ||

na saññaṃ attato samanupassati,||
na saññā-vantaṃ vā attāṇaṃ||
na attani vā saññaṃ,||
na saññasmiṃ vā attāṇaṃ|| ||

na saṅkhāre attato samanupassati,||
na saṅkhāra-vantaṃ vā attāṇaṃ,||
na attani vā saṅkhāraṃ,||
na saṅkhārasmiṃ vā attāṇaṃ;|| ||

na viññāṇaṃ attato samanupassati,||
na viññāṇa-vantaṃ vā attāṇaṃ,||
na attani vā viññāṇaṃ||
na viññāṇasmiṃ vā attāṇaṃ.|| ||

Ayaṃ vuccati bhikkhave:|| ||

'Sakkāya-samudaya-gāminī-paṭipadā sakkāya-nirodha-gāminī paṭipadā' ti.|| ||

Itih'idaṃ bhikkhave, vuccati:|| ||

'Dukkha-samudaya-gāminī samanupassanā' ti.|| ||

Ayam evettha attho'" ti.|| ||

 


Contact:
E-mail
Copyright Statement