Saɱyutta Nikāya:
III. Khandha Vagga:
22: Khandha Saɱyutta
2.1. Upāya Vagga
Sutta 55
Udāna Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaɱ me sutaɱ.|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
"Tatra kho Bhagavā udānaɱ udānesi|| ||
'No c'assaɱ, no ca me siyā,||
na bhavissati, na me bhavissatī' ti|| ||
Evaɱ [56] adhimuccamāno bhikkhu chindeyy orambhāgiyāni saɱyojanānī" ti.|| ||
Evaɱ vutte aññataro bhikkhu Bhagavantaɱ etad avoca:|| ||
"Yathā kathaɱ pana bhante|| ||
'No c'assaɱ, no ca me siyā,||
na bhavissati, na me bhavissatī' ti|| ||
evaɱ adhimuccamāno bhikkhu chindeyy orambhāgiyāni saɱyojanānī" ti?|| ||
"Idha bhikkhu, assutavā puthujjano||
ariyānaɱ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto,||
sappurisānaɱ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto,||
rūpaɱ attato samanupassati,||
rūpavantaɱ vā attānaɱ,||
attati vā rūpaɱ,||
rūpasmiɱ vā attānaɱ;|| ||
vedanaɱ attato samanupassati,||
vedanāvantaɱ vā attānaɱ,||
attati vā vedanaɱ,,||
vedanasmiɱ vā attānaɱ,|| ||
saññaɱ attato samanupassati,||
saññāvantaɱ vā attānaɱ,||
attani vā saññaɱ,||
saññasmiɱ vā attānaɱ.|| ||
sankhāre attato samanupassati,||
saŋkharāvantaɱ vā attānaɱ,||
attati vā sankhāraɱ,,||
sankhārasmiɱ vā attānaɱ,|| ||
viññāṇaɱ attato samanupassati,||
viññāṇavantaɱ vā attānaɱ,||
attati vā viññāṇɱ,||
viññāṇasmiɱ vā attānaɱ.|| ||
So aniccaɱ rūpaɱ 'aniccaɱ rūpan' ti yathābhūtaɱ na pajānāti.|| ||
Aniccaɱ vedanā 'aniccā vedanā' ti yathābhūtaɱ na pajānāti.|| ||
Aniccaɱ saññaɱ'aniccā saññā' ti yathābhūtaɱ na pajānāti.|| ||
Anicce saɱkhāre aniccā saɱkhārā' ti yathābhūtaɱ na pajānāti.|| ||
Aniccaɱ viññāṇaɱ 'aniccaɱ viññāṇan' ti yathābhūtaɱ na pajānāti.|| ||
■
Dukkhaɱ rūpaɱ 'dukkhaɱ rūpan' ti yathābhūtaɱ na pajānāti.|| ||
Dukkhaɱ vedanaɱ 'dukkhā vedanā' ti yathābhūtaɱ na pajānāti.|| ||
Dukkhaɱ saññaɱ 'dukkhā saññā' ti yathābhūtaɱ na pajānāti.|| ||
Dukkhe saɱkhāre 'dukkhā saɱkhārā' ti yathābhūtaɱ na pajānāti.|| ||
Dukkhaɱ viññāṇaɱ 'dukkhaɱ viññāṇan' ti yathābhūtaɱ na pajānāti.|| ||
■
Anattaɱ rūpaɱ 'anattaɱ rūpan' ti yathābhūtaɱ na pajānāti.|| ||
Anattaɱ vedanaɱ 'anattā vedanā' ti yathābhūtaɱ na pajānāti.|| ||
Anattaɱ saññaɱ 'anattā saññā' ti yathābhūtaɱ na ppajānāti.|| ||
Anatte saɱkhāre 'anattā saɱkhārā' ti yathābhūtaɱ na pajānāti.|| ||
Anattaɱ viññāṇaɱ 'anattaɱ viññāṇan' ti yathābhūtaɱ na pajānāti.|| ||
■
Saɱkhataɱ rūpaɱ 'saɱkhataɱ rūpan' ti yathābhūtaɱ na pajānāti.|| ||
Saɱkhataɱ vedanaɱ 'saɱkhatā vedanā' ti yathābhūtaɱ na pajānāti.|| ||
Saɱkhataɱ saññaɱ 'saɱkhatā saññā' ti yathābhūtaɱ na pajānāti.|| ||
Saɱkhate saɱkhāre 'saŋkhatā saɱkhārā' ti yathābhūtaɱ na pajānāti.|| ||
Saɱkhataɱ viññāṇaɱ 'saɱkhataɱ viññāṇan' ti yathābhūtaɱ na pajānāti.|| ||
■
Rūpaɱ vibhavissatīti yathābhūtaɱ na pajānāti.|| ||
Vedanā vibhavissatīti yathābhūtaɱ na pajānāti.|| ||
Saññā vibhavissatīti yathābhūtaɱ na pajānāti.|| ||
Saɱkhārā vibhavissantīti yathābhūtaɱ na pajānāti.|| ||
Viññāṇaɱ vibhavissatīti yathābhūtaɱ na pajānāti.|| ||
[57] Sutvā ca kho bhikkhu,||
ariyasāvako ariyānaɱ dassāvī||
ariya-Dhammassa kovido||
ariya-Dhamme suvinīto||
sappurisānaɱ dassāvī||
sappurisa-Dhammassa kovido||
sappurisa-Dhamme suvinīto||
na rūpaɱ attato samanupassati||
na rūpavantaɱ vā attānaɱ,||
na attani vā rūpaɱ,||
na rūpasmiɱ vā attānaɱ,|| ||
na vedanaɱ attato samanupassati,||
na vedanāvantaɱ vā attānaɱ,||
na attani vā vedanaɱ,||
na vedanāya vā attānaɱ,|| ||
na saññā attato samanupassati,||
na saññā vanantaɱ vā attānaɱ,||
na attani vā saññaɱ||
na saññāya vā attānaɱ,|| ||
na saɱkhāre attato samanupassati,||
na saɱkhāravantaɱ vā attānaɱ,||
na attani vā saɱkhāre attānaɱ,||
na saɱkhāresu vā attānaɱ,|| ||
na viññāṇaɱ attato samanupassati,||
na viññāṇavantaɱ vā attānaɱ,||
na attani vā viññāṇaɱ,||
na viññāṇasmiɱ vā attānaɱ,|| ||
■
So aniccaɱ rūpaɱ 'aniccaɱ rūpan' ti yathābhūtaɱ pajānāti.|| ||
Aniccaɱ vedanaɱ 'aniccā vedanā' ti yathābhutaɱ pajānāti.|| ||
Aniccaɱ saññaɱ 'aniccā saññāya' ti yathābhūtaɱ pajānāti.|| ||
Anicce saɱkhāre 'aniccā saɱkhārā' ti yathābhūtaɱ pajānāti.|| ||
Aniccaɱ viññāṇaɱ 'aniccaɱ viññāṇan' ti yathābhūtaɱ pajānāti.|| ||
■
Dukkhaɱ rūpaɱ 'dukkhaɱ rūpa'nti yathābhūtaɱ pajānāti.|| ||
Dukkhaɱ vedanaɱ 'dukkhā vedanā'ti yathābhūtaɱ pajānāti.|| ||
Dukkhaɱ saññaɱ 'dukkhā saññā'ti yathābhūtaɱ pajānāti.|| ||
Dukkhe saɱkhāre 'dukkhā saɱkhārā'ti yathābhūtaɱ pajānāti.|| ||
Dukkhaɱ viññāṇaɱ 'dukkhaɱ viññāṇanti yathābhūtaɱ pajānāti.|| ||
■
Anattaɱ rūpaɱ anattaɱ rūpa'nti yathābhūtaɱ pajānāti.|| ||
Anattaɱ vedanaɱ 'anattā vedanā'ti yathābhūtaɱ pajānāti.|| ||
Anattaɱ saññaɱ 'anattā saññā'ti yathābhūtaɱ pajānāti.|| ||
Anatte saɱkhāre anatte saɱkhāre'ti yathābhūtaɱ pajānāti.|| ||
Anattaɱ viññāṇaɱ 'anattaɱ viññāṇanti yathābhūtaɱ pajānāti.|| ||
■
Saɱkhataɱ rūpaɱ 'saɱkhataɱ rūpanti yathābhūtaɱ pajānāti.|| ||
Saɱkhataɱ vedanaɱ saɱkhataɱ vedananti yathābhūtaɱ pajānāti.|| ||
Saɱkhataɱ saññaɱ 'saɱkhataɱ saññaɱ'ti yathābhūtaɱ pajānāti.|| ||
Saɱkhate saɱkhāre 'saɱkhatā saɱkhārā'ti yathābhūtaɱ pajānāti.|| ||
Saɱkhataɱ viññāṇaɱ 'saɱkhataɱ viññāṇanti yathābhūtaɱ pajānāti.|| ||
■
Rūpaɱ vibhavissatīti yathābhūtaɱ pajānāti.|| ||
Vedanā vibhavissatīti yathābhūtaɱ pajānāti.|| ||
Saññā vibhavissatīti yathābhūtaɱ pajānāti.|| ||
Saɱkhārā vibhavissantīti yathābhūtaɱ pajānāti.|| ||
Viññāṇaɱ vibhavissatīti yathābhūtaɱ pajānāti.|| ||
■
So rūpassa vibhavā,||
vedanāya vibhavā,||
saññāya vibhavā,||
saɱkhārānaɱ vibhavā,||
viññāṇassa vibhavā||
evaɱ kho bhikkhu|| ||
'No c'assaɱ, no ca me siyā,||
na bhavissati, na me bhavissatī' ti|| ||
evaɱ adhimuccamāno bhikkhu chindeyy orambhāgiyāni saɱyojanānī ti.|| ||
Evaɱ vimuccamāno bhante, bhikkhu jindeyyorambhāgiyāni saɱyojanānīti.|| ||
"Kathaɱ pana bhante, jānato kathaɱ pana passato anantarā āsavānaɱ khayo hotī" ti.|| ||
Idha bhikkhu, assutavā puthujjano atasitāye ṭhāne tāsaɱ āpajjati, tāso heso bhikkhu, assutavato puthujjanassa|| ||
'No c'assaɱ, no ca me siyā,||
na bhavissati, na me bhavissatī' ti|| ||
Sutavā ca kho bhikkhu, ariyasāvako atasitāye ṭhāne na tāsaɱ āpajjati. Na heso bhikkhu, tāso sutavato ariyasāvakassa|| ||
'No c'assaɱ, no ca me siyā,||
na bhavissati, na me bhavissatī' ti|| ||
[58] Rūpūpayaɱ va bhikkhu,||
viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya,||
rūpārammaṇaɱ rūpappatiṭṭhaɱ nandūpasevanaɱ vuḍḍhiɱ virūḷahiɱ vepullaɱ āpajjeyya.|| ||
Vedanūpayaɱ vā bhikkhu,||
viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya,||
saɱkhārārammaṇaɱ saɱkhārappatiṭṭhaɱ nandūpasecanaɱ vuḍḍhiɱ virūḷahiɱ vepullaɱ āpajjeyya.|| ||
Saññūpayaɱ vā bhikkhu,||
viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya,||
saɱkhārārammaṇaɱ saɱkhārappatiṭṭhaɱ nandūpasecanaɱ vuḍḍhiɱ virūḷahiɱ vepullaɱ āpajjeyya.|| ||
Saɱkhārūpayaɱ vā bhikkhu,||
viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya,||
saɱkhārārammaṇaɱ saɱkhārappatiṭṭhaɱ nandūpasecanaɱ vuḍḍhiɱ virūḷahiɱ vepullaɱ āpajjeyya.|| ||
So bhikkhu evaɱ vadeyya:|| ||
Aham aññatra rūpā||
aññatra vedanāya||
aññatra saññāya||
aññatra saɱkhārehi||
viññāṇassa āgatiɱ vā||
gatiɱ vā||
cutiɱ vā||
uppattiɱ vā||
vuḍḍhiɱ vā||
virūḷhiɱ vā||
vepullaɱ vā||
paññāpessāmīti||
n'etaɱ ṭhānaɱ vijjati.|| ||
Rūpa dhātuyā ce bhikkhu,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjatārammaṇaɱ,||
patiṭṭhā viññāṇassa na hoti.|| ||
Vedanāya dhātuyā ce bhikkhu,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjatārammaṇaɱ,||
patiṭṭhā viññāṇassa na hoti.|| ||
Saññā dhātuyā ce bhikkhu,||
bhikkhuno rāgo pahīno hoti,||
rāgassa pahānā vocchijjatārammaṇaɱ,||
patiṭṭhā viññāṇassa na hoti.|| ||
Saɱkhāra dhātuyā ce bhikkhu,||
bhikkhuno rāgassa pahino hoti,||
rāgassa pahānā vocchijjatārammaṇaɱ,||
patiṭṭhā viññāṇassa na hoti.|| ||
Viññāṇa dhātuyā ce bhikkhu,||
bhikkhunā rāgo pahīno hoti,||
rāgassa pahānā vocchijjatārammaṇaɱ,||
patiṭṭhā viññāṇassa na hoti.|| ||
Tad appatiṭṭaṭhitaɱ||
viññāṇaɱ avirūḷhaɱ||
anabhisaŋ- [54] khārañ ca vimuttaɱ,||
vimuttattā ṭhitaɱ||
ṭhitattā santusitaɱ,||
santusitattā na paritassati||
aparitassaɱ paccattaññ eva parinibbāyati.|| ||
'Khīṇā jāti,||
vusitaɱ brahmacariyaɱ,||
kataɱ karaṇīyaɱ,||
nāparaɱ itthattāyā'ti pajānāti|| ||
Evaɱ kho bhikkhu, jānato evaɱ passato anantarā āsavānaɱ khāyo hotī" ti.|| ||