Saɱyutta Nikāya:
III. Khandha Vagga:
22: Khandha Saɱyutta
2.1. Upāya Vagga
Sutta 59
Pañca Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][wrrn][pts][than][nymo][mend][olds][bodh] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Bārāṇasiyaɱ viharati Isipatane Migadāye.|| ||
Tatra kho Bhagavā pañcavaggiye bhikkhū āmantesi,||
"bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ,||
Bhagavā etad avoca:|| ||
"Rūpaɱ bhikkhave, anattā.|| ||
Rūpañ ca h'idaɱ bhikkhave, attā,||
abhavissa na yidaɱ rūpaɱ ābādhāya saŋvatteyya||
labbhetha ca rūpe:|| ||
'Evaɱ me rūpaɱ hotu.|| ||
Evaɱ me rūpaɱ mā ahosī' ti.|| ||
Yasmā ca kho bhikkhave, rūpaɱ anattā.|| ||
Tasmā rūpaɱ ābādhāya saɱvattati,||
na ca labbhati rūpe:|| ||
'Evaɱ me rūpaɱ hotu.|| ||
Evaɱ me rūpaɱ mā ahosī' ti.|| ||
■
"Vedanā bhikkhave, anattā.|| ||
Vedanañ ca h'idaɱ bhikkhave, attā,||
abhavissa na yidaɱ vedanā ābādhāya saŋvatteyya||
lab- [67] bhetha ca vedanāya:|| ||
'Evaɱ me vedanā hotu.|| ||
Evaɱ me vedanā mā ahosī' ti.|| ||
Yasmā ca kho bhikkhave, vedanā anattā.|| ||
Tasmā vedanā ābādhāya saɱvattati,||
na ca labbhati vedanāya:|| ||
'Evaɱ me vedanā hotu.|| ||
Evaɱ me vedanā mā ahosī' ti.|| ||
■
"Saññā bhikkhave, anattā.|| ||
Saññañ ca h'idaɱ bhikkhave, attā,||
abhavissa na yidaɱ saññā ābādhāya saŋvatteyya||
labbhetha ca saññā:|| ||
'Evaɱ me saññā hotu.|| ||
Evaɱ me saññā mā ahosī' ti.|| ||
Yasmā ca kho bhikkhave, saññaɱ anattā.|| ||
Tasmā saññaɱ ābādhāya saɱvattati,||
na ca labbhati vedanāya:|| ||
'Evaɱ me saññā hotu.|| ||
Evaɱ me saññā mā ahosī' ti.|| ||
■
"Sankhārā bhikkhave, anattā.|| ||
Sankhārañ ca h'idaɱ bhikkhave, attā,||
abhavissaɱsu na yidaɱ sankhārā ābādhāya saŋvatteyya||
labbhetha ca sankhāresu:|| ||
'Evaɱ me sankhārā hontu.|| ||
Evaɱ me sankhārā mā ahesun' ti.|| ||
Yasmā ca kho bhikkhave, sankhārā anattā.|| ||
Tasmā sankhārā ābādhāya saɱvattati,||
na ca labbhati sankhāresu:|| ||
'Evaɱ me sankhārā hotu.|| ||
Evaɱ me sankhārā mā ahosī' ti.|| ||
■
"Viññāṇaɱ bhikkhave, anattā.|| ||
Viññāṇañ ca h'idaɱ bhikkhave, attā,||
abhavissa na yidaɱ viññāṇaɱ ābādhāya saŋvatteyya||
labbhetha ca viññāṇe:|| ||
'Evaɱ me viññāṇaɱ hotu.|| ||
Evaɱ me viññāṇaɱ mā ahosī' ti.|| ||
Yasmā ca kho bhikkhave, viññāṇaɱ anattā.|| ||
Tasmā viññāṇaɱ ābādhāya saɱvattati,||
na ca labbhati viññāṇe:|| ||
'Evaɱ me viññāṇaɱ hotu.|| ||
Evaɱ me viññāṇaɱ mā ahosī' ti.|| ||
"Taɱ kim maññatha bhikkhave?|| ||
Rūpaɱ: niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yaɱ panāniccaɱ,||
dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yaɱ panāniccaɱ,||
dukkhaɱ,||
vipariṇāmadhmamaɱ||
kallaɱ nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso'hamasmi,||
eso me attā'" ti?|| ||
"No h'etaɱ bhante."|| ||
■
Vedanā: niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yaɱ panāniccaɱ,||
dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yaɱ panāniccaɱ,||
dukkhaɱ,||
vipariṇāmadhmamaɱ||
kallaɱ nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso'hamasmi,||
eso me attā'" ti?|| ||
"No h'etaɱ bhante."|| ||
■
Saññā: niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yaɱ panāniccaɱ,||
dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yaɱ panāniccaɱ,||
dukkhaɱ,||
vipariṇāmadhmamaɱ||
kallaɱ nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso'hamasmi,||
eso me attā'" ti?|| ||
"No h'etaɱ bhante."|| ||
■
Sankhārā: niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yaɱ panāniccaɱ,||
dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yaɱ panāniccaɱ,||
dukkhaɱ,||
vipariṇāmadhmamaɱ||
kallaɱ nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso'hamasmi,||
eso me attā'" ti?|| ||
"No h'etaɱ bhante."|| ||
■
Viññāṇaɱ: niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yaɱ panāniccaɱ,||
dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
[68] "Dukkhaɱ bhante."|| ||
"Yaɱ panāniccaɱ,||
dukkhaɱ,||
vipariṇāmadhmamaɱ||
kallaɱ nu taɱ samanupassituɱ:|| ||
'Etaɱ mama,||
eso'hamasmi,||
eso me attā'" ti?|| ||
"No h'etaɱ bhante."|| ||
Tasmā ti ha bhikkhave,||
yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ,||
ajjhattaɱ vā bahiddhā vā,||
oḷārikaɱ vā sukhumaɱ vā,||
hīnaɱ vā paṇītaɱ vā,||
yaɱ dūre santike vā,||
sabbaɱ rūpaɱ,||
n'etaɱ mama,||
neso'ham asmi||
na me so attā' ti.|| ||
Evam etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.|| ||
■
Tasmā ti ha bhikkhave,||
yaɱ kiñci vedanā atītānāgatapaccuppannaɱ,||
ajjhattaɱ vā bahiddhā vā,||
oḷārikaɱ vā sukhumaɱ vā,||
hīnaɱ vā paṇītaɱ vā,||
yaɱ dūre santike vā,||
sabbaɱ rūpaɱ,||
n'etaɱ mama,||
neso'ham asmi||
na me so attā' ti.|| ||
Evam etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.|| ||
■
Tasmā ti ha bhikkhave,||
yaɱ kiñci saññā atītānāgatapaccuppannaɱ,||
ajjhattaɱ vā bahiddhā vā,||
oḷārikaɱ vā sukhumaɱ vā,||
hīnaɱ vā paṇītaɱ vā,||
yaɱ dūre santike vā,||
sabbaɱ rūpaɱ,||
n'etaɱ mama,||
neso'ham asmi||
na me so attā' ti.|| ||
Evam etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.|| ||
■
Tasmā ti ha bhikkhave,||
yaɱ kiñci sankhārā atītānāgatapaccuppannaɱ,||
ajjhattaɱ vā bahiddhā vā,||
oḷārikaɱ vā sukhumaɱ vā,||
hīnaɱ vā paṇītaɱ vā,||
yaɱ dūre santike vā,||
sabbaɱ rūpaɱ,||
n'etaɱ mama,||
neso'ham asmi||
na me so attā' ti.|| ||
Evam etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.|| ||
■
Tasmā ti ha bhikkhave,||
yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ,||
ajjhattaɱ vā bahiddhā vā,||
oḷārikaɱ vā sukhumaɱ vā,||
hīnaɱ vā paṇītaɱ vā,||
yaɱ dūre santike vā,||
sabbaɱ rūpaɱ,||
n'etaɱ mama,||
neso'ham asmi||
na me so attā' ti.|| ||
Evam etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.|| ||
Evaɱ passaɱ bhikkhave sutvā ariyasāvako||
rūpasmim pi nibbindati||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
sankhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaɱ virajjati.|| ||
Virāgā vimuccatī.|| ||
Vimuttasmiɱ vimuttam||
iti ñāṇaɱ hoti.|| ||
'Khīṇā jāti,||
vusitaɱ brahmacariyaɱ,||
kataɱ karaṇīyaɱ||
nāparaɱ itthattāyāti pajānātī'" ti.|| ||
Idam avoca Bhagavā,||
attamanā pañcavaggiyā bhikkhū Bhagavato bhāsitaɱ abhinanduɱ||
imasmiñ ca pana veyyākaraṇasmiɱ bhaññamāne pañcavaggiyānaɱ bhikkhūnaɱ anupādāya āsavehi cittāni vimucciɱsū ti.|| ||