Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
6. Upāya Vagga

Sutta 62

Nirutti-Patha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[71]

[1][pts][olds][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Tayo me bhikkhave, nirutti-pathā||
adhivacana-pathā||
paññatti-pathā||
asaṅkiṇṇā||
asaṅkiṇṇa-pubbā||
na saṅkīyanti,||
na saṅkīyissanti||
appatikuṭṭhā samaṇehi brāhmaṇehi viññūhi.|| ||

Katame tayo?|| ||

Yaṃ bhikkhave, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ,||
'ahosī' ti tassa saṅkhā,||
'ahosī' ti tassa samaññā,||
'ahosī' ti tassa paññatti.|| ||

Na tassa saṅkhā 'atathī' ti.|| ||

Na tassa saṅkhā 'bhavissatī' ti.

Yā vedanā atītā niruddhā vipariṇatā,||
'ahosī' ti tassa saṅkhā,||
'ahosī' ti tassa samaññā,||
'ahosī' ti tassa paññatti.|| ||

Na tassa saṅkhā 'atathī' ti.|| ||

Na tassa saṅkhā 'bhavissatī' ti.

Yā saññā atītā niruddhā vipariṇatā,||
'ahosī' ti tassa saṅkhā,||
'ahosī' ti tassa samaññā,||
'ahosī' ti tassa paññatti.|| ||

Na tassa saṅkhā 'atathī' ti.|| ||

Na tassa saṅkhā 'bhavissatī' ti.

[72] Ye saṅkhārā atītā niruddhā vipariṇatā,||
'ahosin' ti tesaṃ saṅkhā,||
'ahesun' ti tesaṃ samaññā,||
'ahesun' ti tesaṃ paññatti.|| ||

Na tesaṃ saṅkhā 'atthī' ti.|| ||

Na tesaṃ saṅkhā 'bhavissantī' ti.|| ||

Yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ,||
'ahosī' ti tassa saṅkhā,||
'ahosī' ti tassa samaññā,||
'ahosī' ti tassa paññatti.|| ||

Na tassa saṅkhā 'atathī' ti.|| ||

Na tassa saṅkhā 'bhavissatī' ti.

 

§

 

Yaṃ bhikkhave, rūpaṃ ajātaṃ apātubhūtaṃ,||
'bhavissatī' ti tassa saṅkhā,||
'bhavissatī' ti tassa samaññā,||
'bhavissatī' ti tassa paññatti|| ||

Na tassa saṅkhā 'atathī' ti.

Na tassa saṅkhā 'ahosī' ti.

Yā vedanā ajātā apātu-bhūtā,||
'bhavissatī' ti tassa saṅkhā,||
'bhavissatī' ti tassa samaññā,||
'bhavissatī' ti tassa paññatti|| ||

Na tassa saṅkhā 'atathī' ti.

Na tassa saṅkhā 'ahosī' ti.

Yā saññā ajātā apātu-bhūtā,||
'bhavissatī' ti tassa saṅkhā,||
'bhavissatī' ti tassa samaññā,||
'bhavissatī' ti tassa paññatti|| ||

Na tassa saṅkhā 'atathī' ti.

Na tassa saṅkhā 'ahosī' ti.

Ye saṅkhārā ajātā apātu-bhūtā,||
'bhavissatī' ti tassa saṅkhā,||
'bhavissatī' ti tassa samaññā,||
'bhavissatī'ti tassa paññatti.|| ||

Na tassa saṅkhā 'atthī'ti.|| ||

Na tassa saṅkhā 'ahosī' ti.

Yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ,||
'bhavissatī' ti tassa saṅkhā,||
'bhavissatī' ti tassa samaññā,||
'bhavissatī' ti tassa paññatti|| ||

Na tassa saṅkhā 'atathī' ti.

Na tassa saṅkhā 'ahosī' ti.

 

§

 

Yaṃ bhikkhave, rūpaṃ jātaṃ pātubhūtaṃ,||
'atthī' ti tassa saṅkhā,||
'atthī' ti tassa samaññā,||
'atthī' ti tassa paññatti.|| ||

Na tassa saṅkhā 'ahosī' ti.|| ||

Na tassa saṅkhā 'bhavissatī' ti.

Yā vedanā jātā pātu-bhūtā,||
'atthī' ti tassa saṅkhā,||
'atthī' ti tassa samaññā,||
'atthī' ti tassa paññatti.|| ||

Na tassa saṅkhā 'ahosī' ti.|| ||

Na tassa saṅkhā 'bhavissatī' ti.

Yā saññā jātā pātu-bhūtā,||
'atthī' ti tassa saṅkhā,||
'atthī' ti tassa samaññā,||
'atthī' ti tassa paññatti.|| ||

Na tassa saṅkhā 'ahosī' ti.|| ||

Na tassa saṅkhā 'bhavissatī' ti.

Yā saṅkhārā jātā pātu-bhūtā,||
'atthī' ti tassa saṅkhā,||
'atthi' ti tassa samaññā,||
'atthī' ti tassa paññatti.|| ||

Na tassa saṅkhā 'ahosī' ti.|| ||

Na tassa saṅkhā 'bhavissatī' ti.

Yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ,||
'atthī' ti tassa saṅkhā,||
'atthī' ti tassa samaññā,||
'atthī' ti tassa paññatti.|| ||

Na tassa saṅkhā 'ahosī' ti.|| ||

Na tassa saṅkhā 'bhavissatī' ti.

 

§

 

Ime kho bhikkhave, tayo nirutti-pathā,||
adhivacana-pathā,||
paññatti-pathā,||
asaṅkiṇṇā asaṅkiṇṇa-pubbā,||
na saṅkīyanti,||
[73] na saṃkiyissanti||
appatikuṭṭhā samaṇehi brāhmaṇehi viññūhi.

Ye pi te bhikkhave,||
ahesuṃ Ukkalā Vassa-Bhaññā,||
ahetuka-vādā||
akiriya-vādā||
n'atthika-vādā,||
te pi me tayo nirutti-pathe||
adhivacana-pathe||
paññatti-pathe||
na garahitabbaṃ||
na paṭikkositabbaṃ maññiṃsu.|| ||

Taṃ kissa hetu?|| ||

Nindā-vyārosa-upārambha-bhayā." ti.|| ||

Upaya Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement