Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
7. Arahatta Vagga

Sutta 71

Rādha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[79]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho āyasmā Rādho yena Bhagavā ten'upasaṅkami.|| ||

[80] Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Ekam anataṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"Kathannu kho bhante, jānato||
kathaṃ passato||
imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṃ-kāra-mamiṃ-kāra mān-ā-nusayā na hontī" ti?|| ||

"Yaṃ kiñci Rādha, rūpaṃ||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ||
vā bahiddhā vā oḷārikaṃ vā||
sukhumaṃ vā hīnaṃ vā||
paṇītaṃ vā yaṃ dūre santike vā||
sabbaṃ rūpaṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci vedanā||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ||
vā bahiddhā vā oḷārikaṃ vā||
sukhumaṃ vā hīnaṃ vā||
paṇītaṃ vā yaṃ dūre santike vā||
sabbaṃ sabbaṃ vedanā||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci saññā||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ||
vā bahiddhā vā oḷārikaṃ vā||
sukhumaṃ vā hīnaṃ vā||
paṇītaṃ vā yaṃ dūre santike vā||
sabbaṃ sabbaṃ saññā||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci saṅkhārā||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ||
vā bahiddhā vā oḷārikaṃ vā||
sukhumaṃ vā hīnaṃ vā||
paṇītaṃ vā yaṃ dūre santike vā||
sabbaṃ sabbaṃ saṅkhārā||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yaṃ kañci viññāṇaṃ||
atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ||
vā bahiddhā vā oḷārikaṃ vā||
sukhumaṃ vā hīnaṃ vā||
paṇītaṃ vā yaṃ dūre santike vā||
sabbaṃ sabbaṃ viññāṇaṃ||
'n'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Evaṃ kho Rādha, jānato evaṃ psasato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṅkāramami-ṃ-kāramān-ā-nusayā na hontī" ti.|| ||

Atha kho so Rādho Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho so Rādho eko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pana so bhikkhu arahataṃ ahosīti.|| ||

 


Contact:
E-mail
Copyright Statement