Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
8. Khajjaniya Vagga

Sutta 79

Khajjanīya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[86]

[1][pts][than][bodh][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

"Ye hi keci, bhikkhave, samaṇā vā brahmaṇā vā||
aneka-vihitaṃ pubbe-nivāsaṃ anussara-mānā anussaranti,||
sabbe te pañc'upādāna-k-khandhe anussaranti,||
etesaṃ vā aññataraṃ.|| ||

Katame pañca?|| ||

'Evaṃ rūpo ahosiṃ atītam addhānan' ti.|| ||

Iti vā hi bhikkhave,||
anussara-māno rūpaṃ yeva anussarati.|| ||

'Evaṃ vedano ahosīṃ atītam addhānan' ti||
iti vā bhikkhave,||
anussara-māno vedanaṃ yeva anussarati.|| ||

'Evaṃ saññī ahosiṃ atītam addhānan' ti.|| ||

Iti vā bhikkhave,||
anussara-māno saññaṃ yeva anussarati.|| ||

'Evaṃ saṅkhāro ahosiṃ atītam addhānan' ti.|| ||

Iti vā hi, bhikkhave,||
anussara-māno saṅkhāre yeva anussarati.|| ||

'Evaṃ viññāṇo ahosiṃ atītam addhānan' ti.|| ||

Iti vā hi bhikkhave,||
anussara-māno viññāṇaṃ yeva anussarati.|| ||

 

§

 

Kiñ ca bhikkhave, 'rūpaṃ' vadetha?|| ||

'Rūppatī' ti kho bhikkhave,||
tasmā 'rūpan' ti vuccati.|| ||

Kena rūppati?|| ||

Sītena pi ruppati||
uṇhena pi ruppati||
jighacchāya pi ruppati||
pipāsāya pi ruppati||
ḍaṃsa-makasa-vāt'ātapa-siriṃsapa-samphassena pi ruppati.|| ||

'Ruppatī' ti kho bhikkhave,||
tsamā 'rūpan' ti vuccati.|| ||

Kiñ ca bhikkhave, 'vedanaṃ' vadetha?|| ||

'Vediyatī' ti kho bhikkhave,||
tasmā 'vedanā' ti vuccati.|| ||

Kiñ ca vediyati?|| ||

Sukham pi vediyati||
dukkham pi vediyati||
[87] adukkha-m-asukham pi vediyati.|| ||

'Vediyatī' ti kho bhikkhave,||
tasmā 'vedanā' ti vuccati.|| ||

Kiñ ca bhikkhave, 'saññaṃ' vadetha?|| ||

'Sañjānātī' ti kho bhikkhave,||
tasmā 'saññā' ti vuccati.|| ||

Kiñ ca sañjānāti?|| ||

Nīlam pi sañjānāti,||
pītakam pi sañjānāti,||
lohitakam pi sañjānāti,||
odātam pi sañjānāti.|| ||

'Sañjānātī' ti kho bhikkhave,||
tasmā 'saññā' ti vuccati.|| ||

Kiñ ca bhikkhave, saṅkhāre vadetha?|| ||

'Saṃkhataṃ abhisaṅkhārontī' ti bhikkhave,||
tasmā 'saṅkhārā' ti vuccanti.|| ||

Kiñ ca saṅkhataṃ abhisaṅkhāronti?|| ||

Rūpaṃ rūpattāya saṅkhataṃ abhisaṅkhāronti.|| ||

Vedanaṃ vedanattāya saṅkhataṃ abhisaṅkhāronti.|| ||

Saññaṃ saññattāya saṅkhataṃ abhisaṅkhāronti.|| ||

Saṅkhāre saṅkhārattāya saṅkhataṃ abhisaṅkhāronti.|| ||

Viññāṇaṃ viññāṇattāya saṅkhataṃ abhisaṅkhāronti.|| ||

'Saṃkhataṃ abhisaṅkhārontī' ti kho bhikkhave,||
tasmā 'saṅkhārā' ti vuccanti.|| ||

Kiñ ca bhikkhave, viññāṇaṃ vadetha?|| ||

'Vijānātī' ti kho bhikkhave,||
tasmā 'viññāṇan' ti vuccati.|| ||

Kiñ ca vijānāti?|| ||

Ambilam pi vijānāti,||
tittakam pi vijānāti,||
kaṭukam pi vijānāti,||
madhurakam pi vijānāti,||
khārikam pi vijānāti,||
akhārikam pi vijānāti,||
loṇikam pi vijānāti,||
aloṇikam pi vijānāti.|| ||

'Vijānātī' ti kho bhikkhave,||
tasmā 'viññāṇan' ti vuccati.|| ||

 

§

 

Tatra, bhikkhave, sutavā ariya-sāvako iti paṭisañcikkhati:|| ||

'Ahaṃ kho etarahi rūpena khajjāmī,||
atītam pahaṃ addhānaṃ||
evam eva rūpena khajjiṃ,||
seyyathā pi etarahi pacc'uppannena rūpena khajjāmi.|| ||

Ahaṃ c'eva kho pana anāgataṃ rūpaṃ abhinandeyyaṃ,||
anagatam pahaṃ addhānaṃ||
evam eva rūpena khajjeyyaṃ,||
seyyathā pi etarahi pacc'uppannena rūpena khajjāmīti.|| ||

So iti paṭisaṅkhāya atītasmiṃ rūpasmiṃ anapekho hoti||
anāgataṃ rūpaṃ n'ābhinandati||
pacc'uppannassa rūpassa nibbidāya||
virāgāya nirodhāya paṭipanno hoti.|| ||

Ahaṃ kho etarahi vedanāya khajjāmi,||
atītam pahaṃ addhānaṃ||
evam eva vedanāya khajjiṃ||
seyyathā pi etarahi [88] pacc'uppannāya vedanāya khajjāmi.|| ||

Ahaṃ c'eva kho pana anāgataṃ vedanaṃ abhinandeyyaṃ||
anāgatam pahaṃ addhānaṃ||
evam eva vedanāya khajjeyyaṃ,||
seyyathā pi etarahi pacc'uppannāya vedanāya khajjāmīti.|| ||

So iti paṭisaṃkhāya atītāya vedanāya anapekho hoti,||
anāgataṃ vedanaṃ n'ābhinandati||
pacc'uppannāya vedanāya nibbidāya||
virāgāya nirodhāya paṭipanno hoti.|| ||

Ahaṃ kho etarahi saññāya khajjāmi,||
atītampahaṃ addhānaṃ||
evam eva saññāya khajjiṃ||
seyyathā pi etarahi pacc'uppannāya saññāya khajjāmi.|| ||

Ahaṃ c'eva kho pana anāgataṃ saññaṃ abhinandeyyaṃ||
anāgatam pahaṃ addhānaṃ||
evam eva saññāya khajjeyyaṃ,||
seyyathā pi etarahi pacc'uppannāya vedanāya khajjāmīti.|| ||

So iti paṭisaṅkhāya atītāya saññāya anapekho hoti,||
anāgataṃ saññaṃ n'ābhinandati||
pacc'uppannāya saññāya nibbidāya||
virāgāya nirodhāya paṭipanno hoti.|| ||

Ahaṃ kho etarahi saṅkhārehi khajjāmi,||
atītampahaṃ addhānaṃ||
evam eva saṅkhārehi khajjiṃ||
seyyathā pi etarahi pacc'uppannehi saṅkhārehi khajjāmi.|| ||

Ahaṃ c'eva kho pana anāgate saṅkhāre abhinandeyyaṃ||
anāgatampahaṃ addhānaṃ||
evam eva saṅkhārehi khajjeyyaṃ,||
seyyathā pi etarahi pacc'uppannehi saṅkhārehi khajjāmīti.|| ||

So iti paṭisaṃkhāya atītesu saṅkhāresu anapekho hoti,||
anāgate saṅkhāre n'ābhinandati||
pacc'uppannānaṃ saṅkhārānaṃ nibbidāya||
virāgāya nirodhāya paṭipanno hoti.|| ||

Ahaṃ kho etarahi viññāṇena khajjāmi,||
atītampahaṃ addhānaṃ||
evam eva viññāṇena khajjiṃ||
seyyathā pi etarahi pacc'uppannena viññāṇena khajjāmi.|| ||

Ahaṃ c'eva kho pana anāgataṃ viññāṇaṃ abhinandeyyaṃ||
anāgatampahaṃ addhānaṃ||
evam eva viññāṇena khajjeyyaṃ,||
seyyathā pi etarahi pacc'uppannena viññāṇena khajjāmī.|| ||

So iti paṭisaṅkhāya atītasmiṃ viññāṇasmiṃ anapekho hoti,||
anāgataṃ viññāṇaṃ n'ābhinandati||
pacc'uppannassa viññāṇassa nibbidāya||
virāgāya nirodhāya paṭipanno hoti.|| ||

 

§

 

"Taṃ kiṃ maññatha bhikkhave?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṃ bhante."|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṃ bhante."|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṃ bhante."|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṃ bhante."|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṃ bhante."|| ||

[89] Tasmātiha bhikkhave,||
yaṃ kiñci rūpaṃ||
atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ rūpaṃ||
'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci vedanā||
atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ vedanaṃ||
'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci saññā||
atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ saññaṃ||
'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Ye keci saṅkhārā||
atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ saṅkhāraṃ||
'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yaṃ kiñci viññāṇaṃ||
atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ viññāṇaṃ||
'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

 

§

 

Ayaṃ vuccati bhikkhave,||
ariya-sāvako apacināti,||
no ācināti,||
pajahati, na upādiyati,||
visineti, no ussineti -||
vidhupeti, na sandhūpeti.|| ||

Kiñ ca apacināti, no ācināti?|| ||

Rūpaṃ apacināti, no ācināti.|| ||

Vedanaṃ apacināti, no ācināti.|| ||

Saññaṃ apacināti, no ācināti.|| ||

Saṅkhāre apacināti, no ācināti.|| ||

Viññāṇaṃ apacināti, no ācināti.|| ||

Kiñ ca pajahati, na upādiyati?|| ||

Rūpaṃ pajahati, na upādiyati.|| ||

Vedanaṃ pajahati, na upādiyati.|| ||

Saññaṃ pajahati, na upādiyati.|| ||

Saṅkhāre pajahati, na upādiyati.|| ||

Viññāṇaṃ pajahati na upādiyati.|| ||

Kiñ ca visineti, no ussineti?|| ||

Rūpaṃ visineti, na ussineti.|| ||

Vedanaṃ visineti, na ussineti.|| ||

Saññaṃ visineti, na ussineti.|| ||

Saṅkhāre visineti, na ussineti.|| ||

[90] Viññāṇaṃ visineti na ussineti.|| ||

Kiñ ca vidhūpeti, na sandhūpeti?|| ||

Rūpaṃ vidhūpeti, na sandhūpeti.|| ||

Vedanaṃ vidhūpeti, na sandhūpeti.|| ||

Saññaṃ vidhūpeti, na sandhūpeti.|| ||

Saṅkhāre vidhūpeti, na sandhūpeti.|| ||

Viññāṇaṃ vidhūpeti, na sandhūpeti.|| ||

 


 

Evaṃ passaṃ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbindati||
vedanāya pi nibbindati,||
saññāya'pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati||
virāgā vimuccati||
vimuttasmiṃ vimuttamiti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāti.|| ||

 

§

 

Ayaṃ vuccati bhikkhave:|| ||

'Bhikkhu nevācināti na apacināti||
apacinitvā ṭhito;||
n'eva pajahati na upādiyati,||
pajahitvā ṭhito;||
n'eva visineti na ussineti||
visinetvā ṭhito;||
n'eva vidhūpeti na sandhūpeti,||
vidhūpetvā ṭhito.'|| ||

Kiñ ca nevācināti na apacināti?|| ||

Apacinitvā ṭhito rūpaṃ||
nevācināti, na apacināti.|| ||

Apacinitvā ṭhito vedanaṃ||
nevācināti, na apacināti.|| ||

Apacinitvā ṭhito saññaṃ||
nevācināti, na apacināti.|| ||

Apacinitvā ṭhito saṅkhāre||
nevācināti, na apacināti.|| ||

Apacinitvā ṭhito viññāṇaṃ||
nevācināti, na apacināti.|| ||

Kiñ ca n'eva pajahati na upādiyati?|| ||

Pajahitvā ṭhito rūpaṃ||
n'eva pajahati na upādiyati.|| ||

Pajahitvā ṭhito vedanaṃ||
n'eva pajahati na upādiyati.|| ||

Pajahitvā ṭhito saññaṃ||
n'eva pajahati na upādiyati.|| ||

Pajahitvā ṭhito saṅkhāre||
n'eva pajahati na upādiyati.|| ||

Pajahitvā ṭhito viññāṇaṃ||
n'eva pajahati na upādiyati.|| ||

Kiñ ca n'eva visineti, na ussineti?|| ||

Visinetvā ṭhito rūpaṃ||
n'eva visineti na ussineti.|| ||

Visinetvā ṭhito vedanaṃ||
n'eva visineti na ussineti.|| ||

Visinetvā ṭhito saññaṃ||
n'eva visineti na ussineti.|| ||

Visinetvā ṭhito saṅkhāre||
n'eva visineti na ussineti.|| ||

Visinetvā ṭhito viññāṇaṃ||
n'eva visineti na ussineti.|| ||

Kiñ ca n'eva vidhūpeti na sandhūpeti?|| ||

Vidhūpetvā ṭhito rūpaṃ||
n'eva vidhūpeti na sandhūpeti.|| ||

Vidhūpetvā ṭhito vedanaṃ||
n'eva vidhūpeti na sandhūpeti.|| ||

Vidhūpetvā ṭhito saññaṃ||
n'eva vidhūpeti na sandhūpeti.|| ||

Vidhūpetvā ṭhito saṅkhāre||
n'eva vidhūpeti na sandhūpeti.|| ||

Vidhūpetvā ṭhito viññāṇaṃ||
n'eva vidhūpeti na sandhūpeti.|| ||

 

§

 

Evaṃ vimutta-cittṃ kho bhikkhave,||
bhikkhuṃ sa-indā devā sabrahmkā sa-Pajāpatikā ārakā va namassanti:|| ||

[91] "Namo te purisājañña||
namo te purisuttama,||
Yassa te nābhijānāma||
yam pi nissāya jhāyasī' ti".|| ||

 


Contact:
E-mail
Copyright Statement