Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
9. Thera Vagga

Sutta 84

Tissa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[106]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tena kho pena samayen'āyasmā Tisso Bhagavato pitu-c-chā-putto sambahulānaṃ bhikkhūnaṃ evamāroceti:|| ||

"Api me āvuso, madhura-kajāto viya kāyo disā pi me na pakkhāyanti.|| ||

Dhammā pi maṃ na-p-paṭibhanti.|| ||

Thina-middhañ ca me cittaṃ pariyādāya tiṭṭhati.|| ||

Anabhirato ca Brahma-cariyaṃ carāmi.|| ||

Hoti ca me Dhammesu vicikicchā" ti.|| ||

Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Āyasmā bhante, Tisso Bhagavato pitu-c-chā-putto sambahulānaṃ bhikkhūnaṃ evam āroceti:|| ||

'Api me āvuso, madhura-kajāto viya kāyo disā pi me na pakkhāyanti.|| ||

Dhammā pi maṃ na-p-paṭibhanti.|| ||

Thina-middhañ ca me cittaṃ pariyādāya tiṭṭhati.|| ||

Anabhirato ca Brahma-cariyaṃ carāmi.|| ||

Hoti ca me Dhammesu vicikicchā' ti" ti.|| ||

Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi.|| ||

"Ehi tvaṃ bhikkhu, mama vacanena Tissaṃ bhikkhuṃ āmantehi:|| ||

'Satthā taṃ āvuso Tissa āmantetī'" ti.|| ||

"Evaṃ bhante" ti, kho so bhikkhu Bhagavato paṭi-s-sutvā yen'āyasmā Tisso ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṃ Tissaṃ etad avoca:|| ||

"Satthā taṃ āvuso Tissa āmantetī" ti.|| ||

"Evam āvuso" ti kho āyasmā Tisso tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nīsidi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Tissaṃ Bhagavā etad avoca:|| ||

"Saccaṃ kira tvaṃ Tissa, sambahulānaṃ [107] bhikkhūnaṃ evam ārocesi:|| ||

'Api me āvuso, madhura-kajāto viya kāyo disā pi me na pakkhāyanti.|| ||

Dhammā pi maṃ na-p-paṭibhanti.|| ||

Thina-middhañ ca me cittaṃ pariyādāya tiṭṭhati.|| ||

Anabhirato ca Brahma-cariyaṃ carāmi.|| ||

Hoti ca me Dhammesu vicikicchā'" ti?|| ||

"Evaṃ bhante."|| ||

 

§

 

"Taṃ kiṃ maññasi Tissa?|| ||

Rūpe avigata-rāgassa||
avigata-chandassa||
avigata-pemassa||
avigata-pipāsassa||
avigata-pariḷāhassa||
avigata-taṇhassa||
tassa rūpassa vipariṇā-maññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass-upāyāsā" ti?|| ||

"Evaṃ bhante."|| ||

"Sādhu sādhu Tissa!|| ||

Evaṃ h'etaṃ Tissa,||
hoti yathā taṃ rūpe avigata-rāgassa.|| ||

Vedanāya avigata-rāgassa||
avigata-chandassa||
avigata-pemassa||
avigata-pipāsassa||
avigata-pariḷāhassa||
avigata-taṇhassa||
tassa vedanāya vipariṇā-maññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass-upāyāsā" ti?|| ||

"Evaṃ bhante."|| ||

"Sādhu sādhu Tissa!|| ||

Evaṃ h'etaṃ Tissa,||
hoti yathā taṃ vedanāya avigata-rāgassa.|| ||

Saññāya avigata-rāgassa||
avigata-chandassa||
avigata-pemassa||
avigata-pipāsassa||
avigata-pariḷāhassa||
avigata-taṇhassa||
tassā saññāya vipariṇā-maññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass-upāyāsā" ti?|| ||

"Evaṃ bhante."|| ||

"Sādhu sādhu Tissa!|| ||

Evaṃ h'etaṃ Tissa,||
hoti yathā taṃ saññāya avigata-rāgassa.|| ||

Saṅkhāresu avigata-rāgassa||
avigata-chandassa||
avigata-pemassa||
avigata-pipāsassa||
avigata-pariḷāhassa||
avigata-taṇhassa||
tesaṃ saṅkhārānaṃ vipariṇā-maññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass-upāyāsā" ti?|| ||

"Evaṃ bhante."|| ||

"Sādhu sādhu Tissa!|| ||

Evaṃ h'etaṃ Tissa,||
hoti yathā taṃ saṅkhāresu avigata-rāgassa.|| ||

Viññāṇe avigata-rāgassa||
avigata-chandassa||
avigata-pemassa||
avigata-pipāsassa||
avigata-pariḷāhassa||
avigata-taṇhassa||
tassa viññāṇassa vipariṇā-maññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass-upāyāsā" ti?|| ||

"Evaṃ bhante."|| ||

"Sādhu sādhu Tissa!|| ||

Evaṃ h'etaṃ Tissa,||
hoti yathā taṃ viññāṇe avigata-rāgassa.|| ||

 

§

 

Taṃ kiṃ maññasi Tissa?|| ||

Rūpe vigata-rāgassa||
vigata-chandassa||
vigata-pemassa||
vigata-pipāsassa||
vigata-pariḷahassa||
vigata-taṇhassa||
tassa rūpassa vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass-upāyāsā" ti?

"No h'etaṃ bhante."|| ||

"Sādhu sādhu Tissa!|| ||

Evaṃ h'etaṃ Tissa,||
hoti yathā taṃ rūpaṃ vigata-rāgassa.|| ||

Vedanāya vigata-rāgassa||
vigata-chandassa||
vigata-pemassa||
vigata-pipāsassa||
vigata-pariḷahassa||
vigata-taṇhassa||
tassa vedanāya vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass-upāyāsā" ti?

"No h'etaṃ bhante."|| ||

"Sādhu sādhu Tissa!|| ||

Evaṃ h'etaṃ Tissa,||
hoti yathā taṃ vedanāya vigata-rāgassa.|| ||

Saññāya vigata-rāgassa||
vigata-chandassa||
vigata-pemassa||
vigata-pipāsassa||
vigata-pariḷahassa||
vigata-taṇhassa||
tassa saññāya vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass-upāyāsā" ti?

"No h'etaṃ bhante."|| ||

"Sādhu sādhu Tissa!|| ||

Evaṃ h'etaṃ Tissa,||
hoti yathā taṃ saññāya vigata-rāgassa.|| ||

Saṅkhāresu vigata-rāgassa||
vigata-chandassa||
vigata-pemassa||
vigata-pipāsassa||
vigata-pariḷahassa||
vigata-taṇhassa||
tesaṃ saṅkhārānaṃ vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass-upāyāsā" ti?

"No h'etaṃ bhante."|| ||

"Sādhu sādhu Tissa!|| ||

Evaṃ h'etaṃ Tissa,||
hoti yathā taṃ saṅkhāresu vigata-rāgassa.|| ||

Viññāṇe vigata-rāgassa||
vigata-chandassa||
[108] vigata-pemassa||
vigata-pipāsassa||
vigata-pariḷahassa||
vigata-taṇhassa||
tassa viññāṇassa vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass-upāyāsā" ti?

"No h'etaṃ bhante."|| ||

"Sādhu sādhu Tissa!|| ||

Evaṃ h'etaṃ Tissa,||
hoti yathā taṃ viññāṇe vigata-rāgassa.|| ||

 

§

 

Taṃ kiṃ maññasi Tissa?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Tasmātiha Tissa,||
yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ rūpaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ vedanaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saññaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saṅkhāraṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ viññāṇaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

 

§

 

Evaṃ passaṃ Tissa, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbidaṃ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṃ 'vimuttami' ti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānātī.|| ||

 

§

 

Seyyathā pi, Tissa, dve purisā,||
eko puriso a-magga-kusalo||
eko puriso Magga-kusalo,||
tam enaṃ so a-magga-kusalo puriso amuṃ||
Magga-kusalaṃ purisaṃ Maggaṃ puccheyya,||
so evaṃ vadeyya:|| ||

'Ambho purisa,||
ayaṃ Maggo.|| ||

Tena muhuttaṃ gaccha.|| ||

Tena muhuttaṃ.|| ||

Gantvā dakkhi'ssasi dvidhā pathaṃ.|| ||

Tattha vāmaṃ muñcitvā dakkhiṇaṃ gaṇhāhi.|| ||

Tena muhuttaṃ gaccha,||
tena muhuttaṃ gantvā dakkhi'ssasi tibbaṃ vana-saṇḍaṃ.|| ||

Tena muhuttaṃ gaccha.|| ||

Tena muhuttaṃ gantvā dakkhi'ssasi mahantaṃ ninnaṃ pallalaṃ,||
tena muhuttaṃ gaccha,||
tena muhuttaṃ gantvā dakkhi'ssasi sobbhaṃ papātaṃ.|| ||

Tena muhuttaṃ gaccha.|| ||

Tena muhuttaṃ gantvā dakkhi'ssasi samaṃ bhumi-bhāgaṃ ramaṇīyaṃ.'|| ||

Upamā kho myāyaṃ Tissa,||
katā atthassa viññāpanāya.|| ||

Ayaṃ c'ettha attho:|| ||

'Puriso a-magga-kusalo' ti kho Tissa,||
puthu-j-janass'etaṃ adhivacanaṃ.|| ||

'Puriso Magga-kusalo' ti kho Tissa,||
Tathāgatass'etaṃ adhivacanaṃ,||
Arahato,||
Sammā Sambuddhassa.|| ||

'Dvidhā-patho' ti kho Tissa,||
vicikicchāy'etaṃ adhivacanaṃ.|| ||

[109] 'Vāmo-maggo' ti kho Tissa,||
aṭṭhaṅgikass'etaṃ micchā-Maggassa adhivacanaṃ seyyath'īdaṃ:||
micchā-diṭṭhiyā,||
micchā-saṃkappassa,||
micchā-vācāya,||
micchā-kammantassa,||
micchā-ājivassa,||
micchā-vāyāmassa,||
micchā-satiyā,||
micchā-samādhissa.|| ||

'Dakkhiṇo Maggo' ti kho Tissa,||
ariyassetaṃ aṭṭhaṅgikassa Maggassa adhivacanaṃ,||
seyyath'īdaṃ:||
sammā-diṭṭhiyā,||
sammā-saṃkappassa,||
sammā-vācāya,||
sammā-kammantassa,||
sammā-ājivassa,||
sammā-vāyāmassa,||
sammā-satiyā,||
sammā-samādhissa.|| ||

'Tibbo vana-saṇḍo' ti kho Tissa,||
avijjāyetaṃ adhivacanaṃ.|| ||

'Mahantaṃ ninnaṃ pallalan' ti kho Tissa,||
kāmā-name taṃ adhivacanaṃ.|| ||

'Sobebhā papāto' ti kho Tissa,||
kodh'upāyāsass'etaṃ adhivacanaṃ.|| ||

'Samo bhumi-bhāgo ramaṇīyo' ti kho Tissa,||
Nibbānass'etaṃ adhivacanaṃ.|| ||

Abhirama Tissa!|| ||

Abhirama Tissa!|| ||

Aham ovādena,||
aham anuggahena,||
aham anusāsanīyā" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Tisso Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||

 


Contact:
E-mail
Copyright Statement