Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
10. Puppha Vagga

Sutta 97

Nakha-Sikh'Opama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[147]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu,||
Bhagavantaṃ etad avoca:|| ||

"Atthi nu kho bhante, kiñci rūpaṃ yaṃ rūpaṃ||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati?|| ||

Atthi nu kho bhante, kāci vedanā yā vedanā||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati?|| ||

Atthi nu kho bhante, kāci saññā yā saññā||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati?|| ||

Atthi nu kho bhante, keci saṅkhārā ye saṅkhārā||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati?|| ||

Atthi nu kho bhante, kiñci viññāṇaṃ yaṃ viññāṇaṃ||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati" ti?|| ||

"N'atthi kho bhikkhu, kiñci rūpaṃ yaṃ rūpaṃ||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati.|| ||

N'atthi kho bhikkhu, kāci vedanā yā vedanā||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati.|| ||

N'atthi kho bhikkhu, kāci saññā yā saññā||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati.|| ||

N'atthi kho bhikkhu, keci saṅkhārā ye saṅkhārā||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati.|| ||

N'atthi kho bhikkhu, kiñci viññāṇaṃ, yaṃ viññāṇaṃ||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati" ti.|| ||

 

§

 

Atha kho Bhagavā parittaṃ nakha-sikhāyaṃ paṃsuṃ āropetvā taṃ bhikkhuṃ etad avoca:|| ||

"Ettakam pi kho bhikkhu,||
rūpaṃ n'atthī||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati.|| ||

Ettakam ce pi bhikkhu,||
rūpaṃ abhavissa||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati||
na yidaṃ brahma-cariy-a-vāso paññāyetha sammā-dukkha-k-khayāya.|| ||

Yasmā ca kho bhikkhu,||
ettakam pi rūpaṃ n'atthi||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati||
tasmā brahma-cariy-a-vāso paññāyati sammā-dukkha-k-khayāya.|| ||

[148] Ettikā pi kho bhikkhu, vedanā n'atthī||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati.|| ||

Ettakam ce pi bhikkhu,||
vedanā abhavissa||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati||
na yidaṃ brahma-cariy-a-vāso paññāyetha sammā-dukkha-k-khayāya.|| ||

Yasmā ca kho bhikkhu,||
ettakam pi vedanā n'atthi||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati||
tasmā brahma-cariy-a-vāso paññāyati sammā-dukkha-k-khayāya.|| ||

Ettikā pi kho bhikkhu, saññā n'atthī||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati.|| ||

Ettakam ce pi bhikkhu,||
saññā abhavissa||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati||
na yidaṃ brahma-cariy-a-vāso paññāyetha sammā-dukkha-k-khayāya.|| ||

Yasmā ca kho bhikkhu,||
ettakam pi saññā n'atthi||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati||
tasmā brahma-cariy-a-vāso paññāyati sammā-dukkha-k-khayāya.|| ||

Ettikā pi kho bhikkhu, saṅkhārā n'atthī||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati.|| ||

Ettakam ce pi bhikkhu,||
saṅkhārā abhavissa||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati||
na yidaṃ brahma-cariy-a-vāso paññāyetha sammā-dukkha-k-khayāya.|| ||

Yasmā ca kho bhikkhu,||
ettakam pi saṅkhārā n'atthi||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati||
tasmā brahma-cariy-a-vāso paññāyati sammā-dukkha-k-khayāya.|| ||

Ettikā pi kho bhikkhu, viññāṇaṃ n'atthī||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati.|| ||

Ettakam ce pi bhikkhu,||
viññāṇaṃ abhavissa||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati||
na yidaṃ brahma-cariy-a-vāso paññāyetha sammā-dukkha-k-khayāya.|| ||

Yasmā ca kho bhikkhu,||
ettakam pi viññāṇaṃ n'atthi||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati||
tasmā brahma-cariy-a-vāso paññāyati sammā-dukkha-k-khayāya.|| ||

 

§

 

Taṃ kiṃ maññasi bhikkhu?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

"Tasmātiha bhikkhu,||
yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ rūpaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ vedanaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saññaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saṅkhāraṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ viññāṇaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evaṃ passaṃ bhikkhu, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbidaṃ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṃ 'vimuttami' ti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement