Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 104
Dukkha Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuɱ|| ||
Bhagavā etad avoca:|| ||
"Dukkhañ ca vo bhikkhave, desissāmi.|| ||
Dukkhasamudayañ ca,||
dukkhanirodhañ ca,||
dukkhanirodhagāminiñ ca paṭipadaɱ.|| ||
Taɱ sunātha!|| ||
Katamañ ca bhikkhave, dukkhaɱ?|| ||
Pañcupādānakkhandhā tissa vacanīyaɱ.|| ||
Katame pañca?|| ||
Seyyathīdaɱ:|| ||
rūpūpādānakkhandho,||
vedanūpādānakkhandho,||
saññūpādānakkhandho,||
saɱkhārūpādānakkhandho,||
viññāṇūpādānakkhandho.|| ||
Ayaɱ vuccati bhikkhave, dukkhaɱ.|| ||
■
Katamo ca bhikkhave, dukkhasamudayo?|| ||
Yāyaɱ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī,||
seyyath'idaɱ:|| ||
kāmataṇhā||
bhavataṇhā||
vibhavataṇhā.|| ||
Ayaɱ vuccati bhikkhave, dukkhasamudayo.|| ||
■
Katamo ca bhikkhave, dukkhanirodho.|| ||
Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.|| ||
Ayaɱ vuccati bhikkhave, dukkhanirodho.|| ||
■
[159] Katamo ca bhikkhave, dukkhanirodhagāminipaṭipadā?|| ||
Ayame va ariyo aṭṭhaɱgiko maggo||
seyyathīdaɱ:|| ||
sammā-diṭṭhi||
sammā-saɱkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Ayaɱ vuccati bhikkhave, dukkhanirodhagāminipaṭipadā" ti.|| ||